ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [62]  Tena  kho  pana  samayena  aññatarena upāsakena buddhappamukho
bhikkhusaṅgho    svātanāya    bhattena   nimantito   hoti   .   so   ca
upāsako    āyasmato    mahāmoggallānassa   upaṭṭhāko    hoti  .
Atha   kho   bhagavā   āyasmantaṃ  mahāmoggallānaṃ  āmantesi  ehi  tvaṃ
moggallāna    yena    so    upāsako    tenupasaṅkama   upasaṅkamitvā
taṃ   upāsakaṃ   evaṃ   vadehi   suppavāsā   āvuso   koliyadhītā  satta
vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā   sā   etarahi  sukhinī
arogā   arogaṃ   puttaṃ   vijātā   sā  sattāhaṃ  buddhappamukhaṃ  bhikkhusaṅghaṃ
Bhattena   nimanteti   1-  karotu  suppavāsā  koliyadhītā  satta  bhattāni
pacchā  2-  so  karissati  tuyhaṃ  3- so upaṭṭhākoti. Evaṃ bhanteti kho
āyasmā    mahāmoggallāno    bhagavato    paṭissutvā    yena    so
upāsako    tenupasaṅkami    upasaṅkamitvā    taṃ    upāsakaṃ   etadavoca
suppavāsā   āvuso  koliyadhītā  satta  vassāni  gabbhaṃ  dhāresi  sattāhaṃ
mūḷhagabbhā   .   sā   etarahi   sukhinī  arogā  arogaṃ  puttaṃ  vijātā
sā    sattāhaṃ    buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   karotu
suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti.
     {62.1}  Sace  me  bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ
pāṭibhogo   bhogānañca   jīvitassa   ca   saddhāya  ca  karotu  suppavāsā
koliyadhītā  satta  bhattāni  pacchā  4-  karissāmīti . Dvinnaṃ kho te 5-
ahaṃ   āvuso   dhammānaṃ   pāṭibhogo   bhogānañca  jīvitassa  ca  saddhāya
pana  tvaṃ  yeva  pāṭibhogoti  .  sace 6- bhante ayyo mahāmoggallāno
dvinnaṃ    dhammānaṃ    pāṭibhogo    bhogānañca    jīvitassa   ca   karotu
suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti.
     {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ etadavoca saññāto 7-
bhante  so  upāsako  [8]-  karotu  suppavāsā koliyadhītā satta bhattāni
pacchā   so   karissatīti   .  atha  kho  suppavāsā  koliyadhītā  sattāhaṃ
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
@Footnote: 1 Yu. nimantesīti .  2 Ma. pacchā tvaṃ karissasīti .  3 Ma. Yu. tuyheso.
@4 Ma. Yu. pacchāhaṃ .  5 Po. tenāhaṃ. Yu. tesaṃ .  6 Ma. Yu. sace me.
@7 Ma. Yu. saññatto .  8 Ma. Yu. mayā.
Santappesi     sampavāresi    tañca    dārakaṃ    bhagavantaṃ    vandāpesi
bhikkhusaṅghaṃ  1-  .  atha  kho  āyasmā  sārīputto  taṃ  dārakaṃ etadavoca
kacci   vo   2-   dāraka   khamanīyaṃ   kacci   yāpanīyaṃ   kacci  na  kiñci
dukkhanti   .   kuto   me   bhante   sārīputta   khamanīyaṃ  kuto  yāpanīyaṃ
satta me vassāni lohitakucchiyā 3- vutthānīti.
     {62.3}  Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā
saddhiṃ   mantetīti   attamanā  pamuditā  pītisomanassajātā  ahosi  .  atha
kho   bhagavā   suppavāsaṃ   koliyadhītaraṃ   attamanaṃ  pamuditaṃ  pītisomanassajātaṃ
viditvā   suppavāsaṃ  koliyadhītaraṃ  etadavoca  iccheyyāsi  tvaṃ  suppavāse
aññampi  evarūpaṃ  puttanti  .  iccheyyāhaṃ  4-  bhante  bhagavā aññānipi
evarūpāni   satta   puttānīti   .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          asātaṃ sātarūpena           piyarūpena appiyaṃ
          dukkhaṃ sukhassa rūpena         pamattamativattatīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 96-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :