Catuttho mahāvaggo
[121] |121.500| 1 Vesāli nāma nagaratthi vajjīnaṃ
tattha ahu licchavi ambasakkharo 1-
disvāna petaṃ nagarassa bāhiraṃ
tattheva pucchittha taṃ kāraṇatthiko.
|121.501| Seyyā 2- nisajjā nayimassa atthi
abhikkamo natthi paṭikkamo ca 3-
asītapītaṃ khāyitavatthabhogā
paricārikā 4- sāpi imassa natthi.
|121.502| Ye ñātakā diṭṭhasutā suhajjā
anukampakā yassa ahesuṃ pubbe
daṭṭhuṃpi dāni na labhanti 5- taṃpi
virājitatto hi janena tena.
|121.503| Na duggatassa 6- bhavanti mittā
jahanti mittā vikalaṃ viditvā
atthañca disvā parivārayanti
bahū ca mittā uggatassa honti.
|121.504| Nihīnattho 7- sabbabhogehi kiccho 8-
@Footnote: 1 Ma. ammasakkaro . 2 Yu. seyyo . 3 Yu. vā . 4 Ma. paricāraṇā.
@5 Ma. diṭṭhumpi te dāni na taṃ labhanti . 6 Ma. oggatattassa . 7 Ma. nihīnatto.
@7 Ma. nihīnatto. 8 Yu. ayaṃ pāṭho na dissati.
Sammakkhito saṃparibhinnagatto
ussāvabinduva palimpamāno
ajja suve jīvitassuparodho 1-.
|121.505| Etādisaṃ uttamakicchapattaṃ
uttāsitaṃ picumandassa 2- sūle
atha tvaṃ kena vaṇṇena vadesi
yakkha jīva bho jīvitameva seyyoti.
|121.506| Sālohito eso ahosi mayhaṃ
ahaṃ sarāmi purimāya jātiyā
disvā ca me kāruññaṃ ahosi
rāja mā pāpadhammo nirayaṃ patāyaṃ.
|121.507| Ito cuto licchavi esa poso
sattussadaṃ nīrayaṃ ghorarūpaṃ
uppajjati dukkaṭakammakārī
mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
|121.508| Anekabhāgena guṇena seyyo
ayameva sūlo nirayena tena
mā 3- ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
ekantatippaṃ nirayaṃ patāyaṃ.
@Footnote: 1 Ma. jīvitassūparodho. Yu. jīvitassaparodho . 2 Ma. pucimandassa . 3 Ma. māsaddo
@3 Ma. māsaddo na dissati.
|121.509| Idañca sutvā vacanaṃ mameso
dukkhūpanīto vijaheyya pāpaṃ 1-
tasmā ahaṃ santike na bhaṇāmi
mā mekato jīvatassuparodhoti.
|121.510| Aññāto eso purisassa attho
aññaṃpi icchāmase pucchituṃ tuvaṃ
okāsakammaṃ mama no sace karosi 2-
pucchāmihaṃ 3- na ca no kujjhitabbaṃ.
|121.511| Addhā paṭiññā me tadā ahu
acikkhanā appasannassa hoti
akāmā saddheyyavacoti 4- katvā
pucchassu maṃ kāmaṃ yathā visayhanti.
|121.512| Yaṃ kiñcāhaṃ cakkhunā passissāmi
sabbaṃpi tāhaṃ abhisaddaheyyaṃ
disvāpi taṃ nopi ce saddaheyya
kareyyāsi me yakkha niyassakammanti.
|121.513| Saccappaṭiññā tava me sā hotu
sutvāna dhammaṃ labhassu pasādaṃ
@Footnote: 1 Yu. pāṇaṃ . 2 Ma. okāsakammaṃ sace no karosi . 3 pucchāma taṃ.
@4 Ma. akāmāsaddheyyavaheti.
Aññatthiko no ca paduṭṭhacitto
yante sutaṃ asutaṃ vāpi dhammaṃ.
Sabbaṃ akkhissaṃ yathā pajānaṃ
|121.514| setena assena alaṅkatena
upayāsi sūlāvutakassa santike
yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
kissetaṃ kammassa ayaṃ vipāko.
|121.515| Vesāliyā tassa 1- nagarassa majjhe
cikkhallamagge nagaraṃ 2- ahosi
gosīsamekāhaṃ pasannacitto
setuṃ 3- gahetvā nagarasmiṃ 4- nikkhipiṃ.
|121.516| Etasmiṃ pādāni patiṭṭhapetvā
mayañca aññe ca atikkamimha 5-
yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
tasseva kammassa ayaṃ vipāko.
|121.517| Vaṇṇo ca te sabbadisā pabhāsati
gandho ca te sabbadisā pavāyati
yakkhiddhipattosi mahānubhāvo
naggo cāsi kissa ayaṃ vipāko.
@Footnote: 1 Ma. ayaṃ pāṭho na dissati . 2 Yu. cikkhalapabbe narakaṃ . 3 Ma. setaṃ . 4 Yu.
@4 Yu. narakasmiṃ . 5 Yu. añño ca atikkameyya.
|121.518| Akkodhano niccapasannacitto
saṇhāhi vācāhi janaṃ upemi
tasseva kammassa ayaṃ vipāko
dibbo me vaṇṇo satataṃ pabhāsati.
|121.519| Yasañca kittiñca dhamme ṭhitānaṃ
disvāna mantemi pasannacitto
tasseva kammassa ayaṃ vipāko
dibbo me gandho satataṃ pavāyati.
|121.520| Sahāyānaṃ titthasmiṃ nahāyantānaṃ
thale gahetvā nidahissa dussaṃ
khiḍḍatthiko no ca paduṭṭhitto
tenamhi naggo kasirā pavutti.
|121.521| Yo kīḷamāno ca karoti pāpaṃ
tassīdisaṃ kammavipākamāhu
akīḷamāno pana yo karoti
kiṃ tassa kammassa vipākamāhu.
|121.522| Ye duṭṭhasaṅkappamanā manussā
kāyena vācāya ca saṅkiliṭṭhā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te nirayaṃ upenti.
|121.523| Apare pana sugatiṃ 1- āsisamānā
dāne ratā saṅgahitattabhāvā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te sugatiṃ upentīti.
|121.524| Taṃ kinti jāneyyaṃ ahaṃ avecca
kalyāṇapāpassa ayaṃ vipāko
kiṃ vāhaṃ disvā abhisaddaheyyaṃ
ko vāpi maṃ saddahāpeyya etanti.
|121.525| Disvā ca sutvā abhisaddahassu
kalyāṇapāpassa ayaṃ vipāko
kalyāṇapāpe ubhaye asante
siyā nu sattā sugatā duggatā vā.
|121.526| No cettha kammāni kareyyuṃ maccā
kalyāṇapāpāni manussaloke
nāhesuṃ sattā sugatā duggatā vā
hīnā paṇītā ca manussaloke.
|121.527| Yasmā ca kammāni karonti maccā
kalyāṇapāpāni manussaloke
tasmā [3]- sattā sugatā duggatā vā
@Footnote: 1 Yu. āsamānā . 2 Ma. hi.
Hīnā paṇītā ca manussaloke.
|121.528| Dvayañca 1- kammānaṃ vipākamāhu
sukhassa dukkhassa ca vedanīyaṃ
tā devatā 2- parivārayanti
paccanti bālā dvayataṃ apassinoti.
|121.529| Na matthi kammāni sayaṃ katāni
datvāpi me natthi so 3- ādiseyya
acchādanaṃ sayanamathannapānaṃ
tenamhi naggo kasirā pavuttīti.
|121.530| Siyā nu kho kāraṇaṃ kiñci yakkha
acchādanaṃ yena tuvaṃ labhetha
ācikkha me tvaṃ yadatthi hetu
saddhāyitaṃ hetuvaco suṇomāti.
|121.531| Kappitako nāma idhatthi bhikkhu
jhāyī susīlo arahā vimutto
guttindriyo saṃvutapātimokkho
sītibhūto uttamadiṭṭhipatto
|121.532| sakhilo vadaññū suvaco sumukho
svāgamo suppaṭimuttako ca
puññassa khettaṃ araṇavihārī
@Footnote: 1 Ma. dvayajja . 2 Ma. tā devatāyo . 3 Ma. yo.
Devamanussānañca dakkhiṇeyyo
|121.533| santo vidhūmo anīgho nirāso
mutto visallo amamo avaṅko
nirūpadhi sabbapapañcakhīṇo
tisso vijjā anuppatto jutimā.
|121.534| Appaññāto disvāpi na sujāno
munīti naṃ 1- vajjīsu voharanti
jānanti taṃ yakkhabhūtā anejaṃ
kalyāṇadhammaṃ vicarantaṃ 2- loke.
|121.535| Tassa tuvaṃ ekaṃ yugaṃ duve vā
mamuddisitvāna sace dadetha
paṭiggahitāni ca tāni assu 3-
mamañca passetha saṃnaddhadussanti.
|121.536| Kasmiṃ padese samaṇaṃ vasantaṃ
gantvāna passemu mayaṃ idāni
sa 4- majja kaṅkhaṃ vicikicchitañca
diṭṭhivisūkāni ko vinodaye ceti 5-.
|121.537| Eso nisinno kapinaccanāyaṃ
parivārito devatāhi bahūhi
@Footnote: 1 Yu. muni naṃ . 2 Yu. vicaranti . 3 Yu. cassa . 4 Ma. yo.
@5 Ma. vinodaneyyāti.
Dhammikathaṃ bhāsati saccanāmo
sakasmi accherake 1- appamattoti.
|121.538| Tathāhaṃ kassāmi gantvā idāni
acchādayissaṃ samaṇaṃ yugena
paṭiggahitāni ca tāni passa 2-
tuvañca passemu saṃnaddhadussanti.
|121.539| Mā akkhaṇe pabbajitaṃ upāgami
sādhu vo licchavi nesa dhammo
tato ca kāle upasaṅkamitvā
tattheva passāmi raho nisinnanti.
|121.540| Tathā hi vatvā agamāsi tattha
parivārito dāsagaṇena licchavi
so taṃ nagaraṃ upasaṅkamitvā
vāsupagañchittha sake nivesane.
|121.541| Tato ca kāle gihikiccāni katvā
nhātvā pivitvā ca khaṇaṃ labhitvā
viceyya peḷato ca yugāni aṭṭha
gāhāpayi dāsagaṇena licchavi.
|121.542| So taṃ padesaṃ upasaṅkamitvā
taṃ addasa samaṇaṃ santacittaṃ
@Footnote: 1 Ma. mākecera . 2 cassu itipi dissati. evamuparipi.
Paṭikkantaṃ gocarato nivattaṃ
sītibhūtaṃ rukkhamūle nisinnaṃ.
|121.543| Tamenaṃ avoca upasaṅkamitvā
appābādhaṃ phāsuvihārañca pucchi
vesāliyaṃ licchavi ahaṃ bhadante
jānanti maṃ licchavi ambasakkharo.
|121.544| Imāni me aṭṭha yugāni bhante 1-
paṭiggaṇha bhante dadāmi tuyhaṃ
teneva atthena idhāgatosmi
yathā ahaṃ attamano bhaveyyaṃ.
|121.545| Dūratova samaṇabrāhmaṇā ca
nivesanante parivajjayanti
pattāni bhijjanti tava nivesane
saṅghāṭiyo cāpi 2- vidālayanti 3-.
|121.546| Athāpare 4- pādakudārikāhi 5-
avaṃsirā samaṇā pāṭiyanti
etādisaṃ pabbajitaṃ 6- vihesaṃ
tayā kataṃ samaṇā pāpuṇanti.
|121.547| Tiṇena telaṃpi 7- na tvaṃ adāsi
@Footnote: 1 Ma. Yu. subhāni . 2 Yu. pāpi . 3 vipātayantītipi dissati . 4 Yu. athā pure.
@5 Ma. pādakuṭṭhārikāhi . 6 Ma. pabbajitā . 7 Yu. tesampi.
Mūḷhassa 1- maggaṃpi na pāvadāsi
andhassa daṇḍaṃ sayamādiyāsi
etādiso kadariyo asaṃvuto [2]-.
Atha tvaṃ kena vaṇṇena kimeva disvā
amhehi saha saṃvibhāgaṃ karosi.
|121.548| Paccemi bhante yaṃ tvaṃ vadesi.
Vimosayi 3- samaṇabrāhmaṇe 4- ca.
Khiḍḍatthiko no ca paduṭṭhacitto
etaṃpi me dukkaṭameva bhante
|121.549| khiḍḍāya kho pasavitvāna pāpaṃ
vedeti dukkhaṃ appamattabhogī 5-
daharo yuvā nagganiyassa bhāgī
kiṃsu tato dukkhatarassa hoti.
|121.550| Taṃ disvā saṃvegamalamatthaṃ bhante
tappaccayā vāpi 6- dadāmi dānaṃ
paṭiggaṇha bhante vatthayugāni aṭṭha
yakkhassimāgacchantu dakkhiṇāyo.
|121.551| Addhā hi 7- dānaṃ bahudhā pasaṭṭhaṃ
dadato ca te akkhayadhammamatthu
@Footnote: 1 Ma. muṭṭhassa . 2 Ma. tuvaṃ . 3 Ma. vihesayiṃ . 4 Yu. ......ṇetha . 5 Ma. Yu.
@asamattabhogī . 6 Yu. cāhaṃ . 7 Yu. adāhi.
Paṭiggaṇhāmi te vatthayugāni aṭṭha
yakkhassimāgacchantu dakkhiṇāyo.
|121.552| Tato hi so ācamayitvā licchavi
therassa datvāna yugāni aṭṭha
paṭiggahitāni ca tāni vāssuṃ
yakkhañca passetha saṃnaddhadussaṃ.
|121.553| Tamaddasa candanasāralittaṃ
ājaññamāruyha uḷāravaṇṇaṃ
alaṅkataṃ sādhunivatthadussaṃ
parivāritaṃ yakkhamahiddhipattaṃ.
|121.554| So taṃ disvā attamano udaggo
pahaṭṭhacittova subhaggarūpo
kammañca disvāna mahāvipākaṃ
sandiṭṭhikaṃ cakkhunā sacchikatvā.
|121.555| Tamenamavoca upasaṅkamitvā
dassāmi dānaṃ samaṇabrāhmaṇānaṃ
na cāpi me kiñci adeyyamatthi
tuvañca me yakkha bahūpakāro.
|121.556| Tuvañca me licchavi ekadesaṃ
adāsi dānāni amoghametaṃ
Svāhaṃ karissāmi tayā va sakkhiṃ
amānuso mānusakena saddhiṃ.
|121.557| Gati ca banadhū ca parāyanañca
mitto mamāsi atha devatāsi 1-
yācāmi 2- taṃ pañjaliko bhavitvā
icchāmi taṃ yakkha punāpi daṭṭhuṃ.
|121.558| Sace tuvaṃ assaddho bhavissasi
kadariyarūpo vippaṭipannacitto
teneva 3- maṃ licchavi 4- dassanāya
disvā ca taṃ nopi 5- ca ālapissaṃ.
|121.559| Sace tuvaṃ bhavissasi dhammagāravo
dāne rato saṅgahitattabhāvo
opānabhūto samaṇabrāhmaṇānaṃ
evaṃ mamaṃ licchavi 4- dassanāya.
|121.560| Disvā ca taṃ ālapissaṃ bhadante
imañca sūlato lahuṃ pamuñca
yatonidānaṃ akarimha sakkhiṃ
maññāmi 6- sūlāvutakassa kāraṇā
|121.561| te aññamaññaṃ akarimha sakkhiṃ.
@Footnote: 1 Ma. devatā me . 2 Yu. yathāmahaṃ . 3 Ma. tvaṃ neva . 4 Ma. lacchasi.
@5 Yu. nāpi . 6 Yu. maññāmu.
Ayañca sūlāvuto 1- lahuṃ pamutto
sakkacca dhammāni samācaranto
muñceyya so nirayāva tamhā
kammaṃ siyā aññatra savedanīyaṃ 2-.
|121.562| Kappitakañca upasaṅkamitvā
tena saha saṃvibhajitvāna kāle
sayaṃ mukhena upanisajja puccha
so te akkhissati etamatthaṃ.
|121.563| Tameva bhikkhuṃ upasaṅkamitvā pucchassu
puññatthiko 3- no ca 4- paduṭṭhacitto
so te sutaṃ asutañcāpi dhammaṃ
sabbaṃpi akkhissati yathā pajānaṃ
suto ca dhammaṃ sugatiṃ akkhissa 5-.
|121.564| So tattha rahassaṃ samullapitvā
sakkhiṃ karitvāna amānusena
pakkāmi so licchavīnaṃ sakāsaṃ
atha bravi parisaṃ sannisinnaṃ.
|121.565| Suṇantu bhonto mama ekavākyaṃ
varaṃ varissaṃ labhissāmi atthaṃ
@Footnote: 1 Ma. sūlato . 2. Ma. vedanīyaṃ . 3 Ma. aññatthiko . 4 Yu. neva . 5 suto ...
@akkhissā tiime pāṭhā natthi.
Sūlāvuto puriso luddakammo
paṇītadaṇḍo anusattarūpo.
|121.566| Ettāvatā vīsatirattimattā
yato āvuto neva jīvati na mato
tāhaṃ mocayissāmi dāni
yathā matiṃ anujānātu saṅgho.
|121.567| Etañca aññañca lahuṃ pamuñca
ko taṃ vadetha ca tathā karontaṃ
yathā pajānāsi tathā karohi
yathā matiṃ anujānāti saṅgho.
|121.568| So taṃ padesaṃ upasaṅkamitvā
sūlāvutaṃ mocayi khippameva
mā bhāyi sammāti 1- ca taṃ avoca
tikicchakānañca upaṭṭhapesi.
|121.569| Kappitakañca upasaṅkamitvā
tena saha saṃvibhajitvāna kāle
sayaṃ mukheneva 2- upanisajja licchavi
tattheva pucchatthanaṃ 3- kāraṇatthiko.
|121.570| Sūlāvuto puriso luddakammo
@Footnote: 1 Yu. sammā . 2 Yu. mukhena neva . 3 Yu. tatheva pūcchi naṃ.
Paṇītadaṇḍo anusattarūpo
ettāvatā vīsatirattimattā
yato āvuto neva jīvati na mato.
|121.571| So mocito gantvā mayā idāni
etassa yakkhassa vacoti 1- bhante
siyā nu kho kāraṇaṃ kiñcideva
yena so nirayaṃ no vajeyya.
|121.572| Ācikkha bhante yadi atthi hetu
saddhāyitaṃ hetu vacoti 2- suṇoma
na tesaṃ kammānaṃ vināsamatthi
avedayitvā idha bayantibhāvo.
|121.573| Sace so dhammāni 3- samācareyya
sakkaccaṃ rattindivaṃ appamatto
muñceyya so nirayā ca 4- tamhā
kammaṃ siyā aññatra vedanīyaṃ.
|121.574| Aññāto eso purisassa attho
mamaṃpidāni anukampa bhante
anusāsa maṃ ovada bhūripañña
yathā ahaṃ no 5- nirayaṃ vajeyyaṃ.
@Footnote: 1 Yu. vaco hi . 2 Yu. vo . 3 Yu. kammāni . 4 Yu. va . 5 Yu. neva.
|121.575| Ajjeva buddhaṃ saraṇaṃ upehi
dhammañca saṅghañca pasannacitto
tatheva sikkhāpadāni pañca
akhaṇḍaphullāni samādiyassu.
|121.576| Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo mā ca musā abhāsi 1-
sakena dārena ca hohi tuṭṭho.
Imañca aṭṭhaṅgavaraṃ upetaṃ 2-
samādiyāhi kusalaṃ sukhindriyaṃ 3-.
|121.577| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca.
Dadāhi ujubhūtesu sadā 4- puññaṃ pavaḍḍhati
|121.578| bhikkhū ca sīlasampanne vītarāge bahussute
tappehi 5- annapānena sadā puññaṃ pavaḍḍhati.
|121.579| Evañca dhammāni 6- samācaranto
sakkaccaṃ rattindivaṃ appamatto
muñceyya so 7- nirayā ca tamhā
@Footnote: 1 Ma. abhāṇī . 2 Ma. imañca ariyaṃ aṭṭhaṅgavarenupetaṃ . 3 Ma. sukhuddariyaṃ.
@4 Ma. Yu. vippasannena cetasā . 5 Yu. ...si . 6 Ma. kammāni.
@7 Yu. muñca tuvaṃ.
Kammaṃ siyā aññatra vedanīyaṃ.
|121.580| Ajjeva buddhaṃ saraṇaṃ upemi
dhammañca saṅghañca pasannacitto
tatheva sikkhāpadāni 1- pañca
akhaṇḍaphullāni samādiyāmi.
|121.581| Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho.
Imañca ariyaṃ aṭṭhaṅgavaraṃ upetaṃ
samādiyāmi kusalaṃ sukhindriyaṃ.
|121.582| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca
|121.583| bhikkhū ca sīlasampanne vītarāge bahussute
dadāmi na vikkappāmi 2- buddhānaṃ sāsane rato.
|121.584| Etādiso licchavi ambasakkharo
vesāliyaṃ aññataro upāsako
saddho mudu kārakaro ca bhikkhu
saṅghañca sakkacca tadā upaṭṭhahi.
|121.585| Sūlāvuto ca arogo hutvā
@Footnote: 1 Ma. sikkhāya padāni. sabbattha īdisameva . 2 Ma. vikampāmi.
[1]- Serī sukhī pabbajjaṃ upāgami
āgamma kappitakuttamaṃ ubhopi
sāmaññaphalāni ajjhaguṃ.
|121.586| Etādisā sappurisānaṃ sevanā
mahapphalā hoti sataṃ vijānataṃ
sūlāvuto aggaphalaṃ phussati 2-
phalaṃ kaniṭṭhaṃ pana ambasakkharoti.
Ambasakkharapetavatthu paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 26 page 223-241.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=121&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=121&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=121&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=121&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=121
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5073
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5073
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com