[388] |388.769| 4 Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ
āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
|388.770| Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca
aṭṭhitacena 2- onaddhaṃ saha vatthehi sobhati.
|388.771| Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ
alaṃ bālassa mohāya no ca pāragavesino.
@Footnote: 1 Yu. telakāni . 2 Ma. aṭṭhiṃ tacena.
|388.772| Aṭṭhapadakatā kesā nettā añjanamakkhitā
alaṃ bālassa mohāya no ca pāragavesino.
|388.773| Añjanīva navā cittā pūtikāyo alaṅkato
alaṃ bālassa mohāya no ca pāragavesino.
|388.774| Odahi migavo pāsaṃ nāsādā vākuraṃ migo
bhutvā nivāpaṃ gacchāma kandante migabandhake.
|388.775| Chinnā pāsā migavassa nāsādā vākuraṃ migo
bhutvā nivāpaṃ gacchāma socante migaluddake.
|388.776| Passāmi loke sadhane manusse
laddhāna vittaṃ na dadanti mohā.
Laddhā dhanaṃ sannicayaṃ karonti
bhiyyo ca kāme abhipatthayanti.
|388.777| Rājā pasayhappaṭhaviṃ vijetvā
sasāgarantaṃ mahimāvasanto
oraṃ samuddassa atittarūpo
pāraṃ samuddassapi patthayetha.
|388.778| Rājā ca aññe ca bahū manussā
avītataṇhā maraṇaṃ upenti
ūnāva hutvāna jahanti dehaṃ
kāmehi lokamhi na hatthi titti.
|388.779| Kandantī naṃ ñātī pakiriya kese
aho vatā no amarāti cāhu
vatthena naṃ pārutaṃ nīharitvā
citaṃ samodhāya tato dahanti.
|388.780| So ḍayhati sūlehi tujjamāno
ekena vatthena pahāya bhoge
na miyyamānassa bhavanti tāṇā
ñātī ca mittā atha vā sahāyā.
|388.781| Dāyādakā tassa dhanaṃ haranti
satto pana gacchati yena kammaṃ
na miyyamānaṃ dhanamanveti kiñci
puttā ca dārā ca dhanañca raṭṭhaṃ.
|388.782| Na dīghamāyuṃ labhate dhanena
na cāpi vittena jaraṃ vihanti
appañhi naṃ jīvitamāhu dhīrā
asassataṃ vippariṇāmadhammaṃ.
|388.783| Addhā 1- daliddā ca phusanti phassaṃ
bālo ca dhīro ca tatheva phuṭṭho
bālo hi bālyā vadhitova seti
@Footnote: 1 aḍḍhātipi.
Dhīro ca na vedhati phassaphuṭṭho.
|388.784| Tasmā hi paññāva dhanena seyyo
yāya vosānamidhādhigacchati
abyositattā hi bhavābhavesu
pāpāni kammāni karonti mohā.
|388.785| Upeti gabbhañca parañca lokaṃ
saṃsāramāpajja paramparāya
tassappapañño abhisaddahanto
upeti gabbhañca parañca lokaṃ.
|388.786| Coro yathā sandhimukhe gahīto
sakammunā haññati pāpadhammo
evaṃ pajā pecca paramhi loke
sakammunā haññati pāpadhammo.
|388.787| Kāmā hi citrā madhurā manoramā
virūparūpena mathenti cittaṃ
ādīnavaṃ kāmaguṇesu disvā
tasmā ahaṃ pabbajitomhi rāja.
|388.788| Dumapphalānīva patanti māṇavā
daharā ca vuḍḍhā ca sarīrabhedā
Etampi disvā pabbajitomhi rāja
apaṇṇakaṃ sāmaññameva seyyo.
|388.789| Saddhāyāhaṃ pabbajito upeto jinasāsane
avajjā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ.
|388.790| Kāme ādittato disvā jātarūpāni satthato
gabbhe vokkantito dukkhaṃ nirayesu mahabbhayaṃ.
|388.791| Etamādīnavaṃ disvā saṃvegaṃ alabhiṃ tadā
sohaṃ viddho tadā santo sampatto āsavakkhayaṃ.
|388.792| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
ohito garuko bhāro bhavanetti samūhatā.
|388.793| Yassa catthāya pabbajito agārasmā anagāriyaṃ
so me attho anuppatto sabbasaṃyojanakkhayoti.
Raṭṭhapālo thero.
The Pali Tipitaka in Roman Character Volume 26 page 376-380.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=388&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=388&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=388&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=388&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=388
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7328
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7328
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com