[389] |389.794| 5 Rupam disva sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.795| Tassa vaddhanti vedana aneka rupasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.796| Saddam sutva sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.797| Tassa vaddhanti vedana aneka saddasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.798| Gandham ghatva sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.799| Tassa vaddhanti vedana aneka gandhasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.800| Rasam bhotva sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.801| Tassa vaddhanti vedana aneka rasasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.802| Phassam phussa sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.803| Tassa vaddhanti vedana aneka phassasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.804| Dhammam natva sati muttha piyanimittam manasikaroto
sarattacitto vedeti tanca ajjhosa titthati.
|389.805| Tassa vaddhanti vedana aneka dhammasambhava
abhijjha ca vihesa ca cittamassupahannati
evamacinato dukkham ara nibbana vuccati.
|389.806| Na so rajjati rupesu rupam disva patissato
virattacitto vedeti tanca najjhosa 1- titthati.
|389.807| Yathassa passato rupam sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
|389.808| Na so rajjati saddesu saddam sutva patissato
virattacitto vedeti tanca najjhosa titthati.
|389.809| Yathassa sunato saddam sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
|389.810| Na so rajjati gandhesu gandham ghatva patissato
virattacitto vedeti tanca najjhosa titthati.
|389.811| Yathassa ghayato gandham sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
@Footnote: 1 Yu. najjhosa .pe..
|389.812| Na so rajjati rasesu rasam bhotva patissato
virattacitto vedeti tanca najjhosa titthati.
|389.813| Yathassa sayato rasam sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
|389.814| Na so rajjati phassesu phassam phussa patissato
virattacitto vedeti tanca najjhosa titthati.
|389.815| Yathassa phusato phassam sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
|389.816| Na so rajjati dhammesu dhammam natva patissato
virattacitto vedeti tanca najjhosa titthati.
|389.817| Yathassa vijanato dhammam sevato vapi vedanam
khiyyati nopaciyyati evam so carati sato
evam apacinato dukkham santike nibbana vuccati.
Malunkayaputto thero.
The Pali Tipitaka in Roman Character Volume 26 page 380-383.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=389&items=1&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=389&items=1&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=389&items=1&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=389&items=1&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=389
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7618
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7618
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com