ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                 Theragāthāya cattāḷīsanipāto
     [398] |398.1049| 1 Na gaṇena purakkhato care   vimano hoti samādhi dullabho
                          nānājanasaṅgaho dukkho   iti disvāna gaṇaṃ na rocaye.
    |398.1050| Na kulāni upabbaje muni   vimano hoti samādhi dullabho
                    so ussuko rasānugiddho   atthaṃ riñcati yo sukhādhivāho 1-.
   |398.1051| Paṅkoti hi naṃ avedayuṃ      yāyaṃ vandanapūjanā kulesu
                    sukhumaṃ sallaṃ duraccayaṃ 2-    sakkāro kāpurisena dujjaho.
    |398.1052| Senāsanamhā oruyha     nagaraṃ piṇḍāya pāvisiṃ.
                          Bhuñjantaṃ purisaṃ kuṭṭhiṃ       sakkaccantaṃ upaṭṭhahiṃ.
    |398.1053| So me 3- pakkena hatthena  ālopaṃ upanāmayi
                          ālopaṃ pakkhipantassa     aṅgulī cettha 4- chijjati 5-.
    |398.1054| Kuḍḍamūlañca nissāya     ālopantaṃ abhuñjisaṃ
                         bhuñjamāne ca bhutte vā    jegucchaṃ me na vijjati.
    |398.1055| Uttiṭṭhapiṇḍo āhāro  pūtimuttañca osathaṃ 6-
                          senāsanaṃ rukkhamūlaṃ           paṃsukūlañca cīvaraṃ
                          yassete abhisambhutvā     sa ve cātuddiso naro.
    |398.1056| Yattha eke vihaññanti    āruhantā 7- siluccayaṃ
                     tattha 8- buddhassa dāyādo   sampajāno patissato
@Footnote: 1 Ma. Yu. sukhāvaho .   2 Yu. durubbahaṃ .   3 Yu. taṃ .  4 Yu. pettha.
@5 Yu. chijjatha .  6 Yu. osadhaṃ .  7 Yu. āruhanto .  8 Yu. tassa.
                          Iddhibalenupatthaddho       kassapo abhirūhati.
     |398.1057| Piṇḍapātapaṭikkanto    selamāruyha kassapo
                          jhāyati anupādāno       pahīnabhayabheravo.
    |398.1058| Piṇḍapātapaṭikkanto     selamāruyha kassapo
                          jhāyati anupādāno       ḍayhamānesu nibbuto.
    |398.1059| Piṇḍapātapaṭikkanto     selamāruyha kassapo
                          jhāyati anupādāno       katakicco anāsavo.
    |398.1060| Karerimālāvitatā            bhūmibhāgā manoramā
                          kuñjarābhirudā rammā      te selā ramayanti maṃ.
    |398.1061| Nīlabbhavaṇṇā rucirā       vārisītā sucindharā
                          indagopakasañchannā     te selā ramayanti maṃ.
    |398.1062| Nīlabbhakūṭasadisā            kūṭāgāravarūpamā
                          vāraṇābhirudā rammā       te selā ramayanti maṃ.
    |398.1063| Abhivuṭṭhā rammatalā         nagā isibhi 1- sevitā
                          abbhunnaditā sikhībhi 2-   te selā ramayanti maṃ.
    |398.1064| Alaṃ jhāyitukāmassa         pahitattassa me sato
                          alaṃ me atthakāmassa       pahitattassa bhikkhuno
    |398.1065| alaṃ me phāsukāmassa       pahitattassa sikkhato 3-
                          alaṃ me yogakāmassa        pahitattassa tādino.
      |398.786| Ummāpupphena samānā     gaganāvabbhachāditā
@Footnote: 1 Ma. Yu. isībhi .   2 Ma. Yu. sikhīhi .   3 Ma. Yu. bhikkhato.
                          Nānādijagaṇākiṇṇā    te selā ramayanti maṃ.
    |398.1067| Anākiṇṇā gahaṭṭhehi     migasaṅghanisevitā
                          nānādijagaṇākiṇṇā    te selā ramayanti maṃ.
    |398.1068| Acchodikā puthusilā         gonaṅgulamigāyutā
                          ambusevālasañchannā    te selā ramayanti maṃ.
    |398.1069| Na pañcaṅgikena turiyena    rati me hoti tādisī
                          yathā ekaggacittassa       sammā dhammaṃ vipassato.
    |398.1070| Kammaṃ bahukaṃ na kāraye      parivajjeyya janaṃ na uyyame
                    so ussuko rasānugiddho  atthaṃ riñcati yo sukhādhivāho 1-.
    |398.1071| Kammaṃ bahukaṃ na kāraye      parivajjeyya anatthametaṃ 2-
                    kicchati kāyo kilamati       dukkhito so samathaṃ na vindati.
    |398.1072| Oṭṭhapahatamattena         attānaṃpi na passati
                        patthaddhati 3- carati         ahaṃ seyyoti maññati.
    |398.1073| Aseyyo seyyasamānaṃ      bālo maññati attānaṃ
                          na taṃ viññū pasaṃsanti       patthaddhamanasaṃ naraṃ.
    |398.1074| Yo ca seyyohamasmīti       nāhaṃ seyyoti vā puna 4-
                          hīnohaṃ sadiso vāti          vidhāsu na vikampati.
    |398.1075| Paññavantaṃ tathāvādiṃ      sīlesu susamāhitaṃ
                          cetosamathamanuyuttaṃ          taṃ ve 5- viññū pasaṃsare.
@Footnote: 1 Ma. sukhāvaho .  2 Ma. Yu. anatthaneyyametaṃ .   3 Ma. Yu. patthaddhagīvo.
@4 Ma. pana .    5 Ma. Yu. tañce.
    |398.1076| Yassa sabrahmacārīsu        gāravo nūpalabbhati
                          ārakā hoti saddhammā    nabhaso puthuvī 1- yathā.
    |398.1077| Yesañca hiriottappaṃ      sadā sammā upaṭṭhitaṃ
                          virūḷhabrahmacariyā [2]-  tesaṃ khīṇā punabbhavā.
    |398.1078| Uddhato capalo bhikkhu        paṃsukūlena pāruto
                          kapiva sīhacammena             na so tenupasobhati.
     |398.1079| Anuddhato acapalo          nipako saṃvutindriyo
                          sobhati paṃsukūlena             sīhova girigabbhare.
    |398.1080| Ete sambahulā devā      iddhimanto yasassino
                          dasa devasahassāni          sabbe te brahmakāyikā
    |398.1081| dhammasenāpatiṃ dhīraṃ 3-      mahājhāyiṃ samāhitaṃ
                          sārīputtaṃ namassantā      tiṭṭhanti 4- pañjalīkatā
    |398.1082| namo te parisājañña       namo te purisuttama
                          yassa te nābhijānāma      yaṃpi nissāya jhāyati.
    |398.1083| Accheraṃ vata buddhānaṃ         gambhīro gocaro sako
                          ye mayaṃ nābhijānāma        bālavedhī 5- samāgatā.
    |398.1084| Taṃ tathā devakāyehi         pūjitaṃ pūjanārahaṃ
                          sārīputtaṃ tadā disvā    kappinassa sitaṃ ahū 6-.
    |398.1085| Yāvatā buddhakhettamhi    ṭhapayitvā mahāmuniṃ
                          dhutaguṇe visiṭṭhohaṃ          sadiso me na vijjati.
@Footnote: 1 Ma. Yu. puthavī .   2 Ma. te .  3 Ma. vīraṃ .  4 Yu. tiṭṭhantī .  5 Ma. vālavedhi.
@6 Ma. ahu.
    |398.1086| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā 1-.
     |398.1087| Na cīvare na sayane            bhojane nupalippati
                          gotamo anappameyyo     muḷālipupphaṃ 2- vimalaṃva
                          ambunā nikkhammaninno  tibhavābhinissaṭo.
    |398.1088| Satipaṭṭhānagīvo so         saddhāhattho mahāmuni
                          paññāsīso mahāñāṇī  sadā carati nibbutoti.
                                            Mahākassapo thero.
                                                   Uddānaṃ
                         cattāḷīsanipātamhi          mahākassapasavhayo
                         ekova thero gāthāyo        cattāḷīsa duvepi cāti.
                                      Cattāḷīsanipāto samatto.
                                                ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 409-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=398&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=398&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=398&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=398&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=398              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=10928              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=10928              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :