ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                    Theragāthāya paññāsanipāto
[399] |399.1089| 1 Kadā nuhaṃ pabbatakandarāsu
                          ekākiyo addutiyo vihassaṃ
                          aniccato sabbabhavaṃ vipassaṃ
                          taṃ me idantaṃ nu kadā bhavissati.
    |399.1090| Kadā nuhaṃ bhinnapaṭandharo muni
@Footnote: 1 Ma. natthi dāni punabbhavo .   2 Ma. mulālapupphaṃ.
                          Kāsāvavattho amamo nirāsayo 1-
                          rāgañca dosañca tatheva mohaṃ
                          hitvā 2- sukhī pavanagato vihassaṃ.
    |399.1091| Kadā aniccaṃ vadharoganiddhaṃ 3-
                          kāyaṃ imaṃ maccurājassa 4- padūtaṃ
                          vipassamāno vītabhayo vihassaṃ
                          eko vane taṃ nu kadā bhavissati.
      |399.1092| Kadā nuhaṃ bhayajananiṃ dukkhāvahaṃ
                          taṇhālataṃ bahuvidhānuvattaniṃ
                          paññāmayaṃ tikhiṇamasiṃ gahetvā
                          chetvā vase tampi kadā bhavissati.
      |399.1093| Kadā nu paññāmayamuggatejaṃ
                          satthaṃ isīnaṃ ahamādayitvā 5-
                          māraṃ sasenaṃ sahasā bhañjissaṃ
                          sīhāsane tannu kadā bhavissati.
      |399.1094| Kadā nuhaṃ sabbhi samāgamesu
                          diṭṭho bhave dhammagarūhi tādihi
                          yathāvadassīhi jitindriyehi
@Footnote: 1 Ma. nirāso .  2 Ma. Yu. hantvā .  3 Yu. vadharoganīḷaṃ.
@4 Yu. maccujarāyupaddutaṃ .  5 Yu. sahasādiyitvā.
                          Padhāniyo tannu kadā bhavissati.
      |399.1095| Kadā nu maṃ tandikhudāpipāsā
                          vātātapā kīṭasiriṃsapā vā
                          nibādhayissanti 1- na taṃ giribbaje
                          attatthiyaṃ tannu kadā bhavissati.
      |399.1096| Kadā nu kho yaṃ viditaṃ mahesinā
                          cattāri saccāni sududdasāni
                          samāhitatto satimā agacchaṃ
                          paññāya taṃ tannu kadā bhavissati.
      |399.1097| Kadā nu rūpe amite ca sadde
                          gandhe rase phusitabbe ca dhamme
                          ādittatohaṃ samathehi yutto
                          paññāya dakkhaṃ tadidaṃ kadā me.
      |399.1098| Kadā nuhaṃ dubbacanena vutto
                          tatonimittaṃ vimano na hessaṃ
                          atho pasaṭṭhopi tatonimittaṃ
                          tuṭṭho na hessaṃ tadidaṃ kadā me.
      |399.1099| Kadā nu kaṭṭhe ca tiṇe latā ca
                          khandhe imehaṃ amite ca dhamme
                          ajjhatikāneva ca bāhirāni ca
@Footnote: 1 Ma. na bādhayissanti.
                          Samaṃ tuleyyaṃ tadidaṃ kadā me.
      |399.1100| Kadā nu maṃ pāvusakālamegho
                          navena toyena sacīvaraṃ vane
                          isippayātamhi pathe vajantaṃ
                          ovassate tannu kadā bhavissati.
      |399.1101| Kadā mayūrassa sikhaṇḍino vane
                          dijassa sutvā girigabbhare rutaṃ
                          paccuṭṭhahitvā amatassa pattiyā
                          sañcintaye tannu kadā bhavissati.
      |399.1102| Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ
                          pātālakhittaṃ vaḷavāmukhañca
                          asajjamāno patareyyamiddhiyā
                          vibhiṃsanaṃ taṃ nu kadā bhavissati.
      |399.1103| Kadā nu nāgova saṅgāmacārī
                          padālaye kāmaguṇesu chandaṃ
                          nibbajjayaṃ sabbasubhaṃ nimittaṃ
                          jhāne yutto 1- tannu kadā bhavissati.
      |399.1104| Kadā iṇaṭṭova daliddako nidhiṃ
                          ārādhayitvā dhanikehi pīḷito
@Footnote: 1 Ma. Yu. yuto.
                          Tuṭṭho bhavissaṃ adhigamma sāsanaṃ
                          mahesino tannu kadā bhavissati.
      |399.1105| Bahūni vassāni tayāmhi yācito
                          agāravāsena alaṃ nu te idaṃ
                          taṃ dāni maṃ pabbajitaṃ samānaṃ
                          kiṃkāraṇaṃ 1- citta tuvaṃ na yuñjasi.
      |399.1106| Nanu ahaṃ citta tayāmhi yācito
                          giribbaje citrachadā vihaṅgamā
                          mahindaghosatthanitābhigajjino
                          te taṃ ramissanti vanamhi jhāyinaṃ.
      |399.1107| Kulamhi mitte ca piye ca ñātake
                          khiḍḍāratiṃ kāmaguṇañca loke
                          sabbaṃ pahāya idamajjhupāgato
                          athopi tvaṃ citta na mayha tussasi.
      |399.1108| Mameva etaṃ na hitaṃ paresaṃ
                          sannāhakāle paridevitena kiṃ
                          sabbaṃ idaṃ calaṃ iti pekkhamāno
                          abhinikkhamiṃ amataṃ padaṃ jigīsaṃ.
      |399.1109| Suvuttavādī 3- dvipadānamuttamo
                          mahābhisakko naradammasārathi
@Footnote: 1 Ma. kiṃkāraṇā .   2 Ma. na hi tvaṃ .  3 Ma. suyuttavādī.
                          Cittaṃ calaṃ makkaṭasannibhaṃ iti
                          avītarāgena sudunnivāriyaṃ.
      |399.1110| Kāmāhi citrā madhurā manoramā
                          aviddasū yattha sitā puthujjanā
                          te dukkhamicchanti punabbhavesino
                          cittena nītā niraye niraṅkatā 1-.
      |399.1111| Mayūrakoñcābhirudamhi kānane
                          dīpīhi byagghehi purakkhato vasaṃ
                          kāye apekkhaṃ jaha mā padhāraya 2-
                          itissu maṃ citta pure niyuñjasi.
      |399.1112| Bhāvehi jhānāni ca indriyāni ca
                          balāni bojjhaṅgasamādhibhāvanā
                          tisso ca vijjā phusa buddhasāsane
                          itissu maṃ citta pure niyuñjasi.
      |399.1113| Bhāvehi maggaṃ amatassa pattiyā
                          niyyānikaṃ sabbadukkhakkhayogadhaṃ
                          aṭṭhaṅgikaṃ sabbakilesasodhanaṃ
                          itissu maṃ citta pure niyuñjasi.
      |399.1114| Dukkhanti khandhe paṭipassa yoniso
@Footnote: 1 Ma. nirākatā .    2 Ma. virādhaya.
                          Yato ca dukkhaṃ samudeti taṃ jaha
                          idheva dukkhassa karohi antaṃ
                          itissu maṃ citta pure niyuñjasi.
      |399.1115| Aniccaṃ dukkhanti vipassa yoniso
                          suññaṃ anattāti aghaṃ vadhanti ca
                          manovicāre uparundha cetaso
                          itissu maṃ citta pure niyuñjasi.
      |399.1116| Muṇḍo virūpo abhisāpamāgato
                          kapālahatthova kulesu bhikkhassu 1-
                          yuñjassu satthu vacane mahesino
                          itissu maṃ citta pure niyuñjasi.
      |399.1117| Susaṃvutatto visikhantaraṃ 2- caraṃ
                          kulesu kāmesu asaṅgamānaso
                          cando yathā dosinapuṇṇamāsiyā
                          itissu maṃ citta pure niyuñjasi.
      |399.1118| Āraññiko hoti ca piṇḍapātiko
                           sosāniko hoti ca paṃsukūliko
                          nesajjiko hoti sadā dhute rato
                          itissu maṃ citta pure niyuñjasi.
@Footnote: 1 Ma. Yu. bhikkhasu .   2 Ma. visikhantare.
      |399.1119| Ropetvā rukkhāni yathā phalesī
                          mūle taruṃ chettu tameva icchasi
                          tathūpamaṃ citta 1- idaṃ karosi
                          yammaṃ aniccamhi cale niyuñjasi.
      |399.1120| Arūpa dūraṅgama ekacāri
                           na te karissaṃ vacanaṃ idānihaṃ
                          dukkhā hi kāmā kaṭukā mahabbhayā
                          nibbānamevābhimano carissaṃ.
      |399.1121| Nāhaṃ alakkhyā ahirīkatāya vā
                          na cittahetū na ca dūrakantanā
                          ājīvahetū ca ahaṃ na nikkhamiṃ
                          kato ca te citta paṭissavo mayā.
      |399.1122| Appicchatā sappurisehi vaṇṇitā
                          makkhappahānaṃ vūpasamo dukkhassa
                          itissu maṃ citta tadā niyuñjasi
                          idāni tvaṃ gacchasi pubbaciṇṇaṃ.
      |399.1123| Taṇhaṃ 2- virajjañca piyāpiyañca
                          subhāni rūpāni sukhā ca vedanā
                          manopiyā 3- kāmaguṇā ca vantā
                          vante ahaṃ āvasituṃ 4- na ussahe.
@Footnote: 1 Ma. cittamidaṃ .   2 Ma. taṇhā avijjā .  3 Ma. Yu. manāpiyā .  4 Yu. āgamituṃ.
      |399.1124| Sabbattha te citta vaco kataṃ mayā
                          bahūsu jātisu na mesi kopito
                          ajjhattasambhavo kataññutāya te
                          dukkhe ciraṃ saṃsaritaṃ tayā kate.
      |399.1125| Tvaññeva no citta karosi brāhmaṇo
                          tvaṃ khattiyo rājādisī karosi
                          vessā ca suddā ca bhavāma ekadā
                          devattanaṃ vāpi taveva vāhasā.
      |399.1126| Taveva hetū asurā bhavāmase
                          tvaṃmūlakaṃ nerayikā bhavāmase
                          atho tiracchānagatāpi ekadā
                          petattanaṃ vāpi taveva vāhasā.
      |399.1127| Na 1- nūna dubbhissasi maṃ punappunaṃ
                          muhuṃ muhuṃ vāraṇikaṃva dussahaṃ 2-
                          ummattakeneva mayā palobhasi
                          kiñcāpi te citta virādhitaṃ mayā.
      |399.1128| Idaṃ pure cittamacāri cārikaṃ
                          yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                          tadajjahaṃ niggahissāmi yoniso
@Footnote: 1 Ma. nanu. nasaddo natthi .   2 Ma. dassayaṃ. Yu. dassahaṃ.
                          Hatthiṃ pabhinnaṃ viya aṅkusaggaho.
      |399.1129| Satthā ca me lokamimaṃ adhiṭṭhahi
                          aniccato addhuvato asārato
                          pakkhanda maṃ citta jinassa sāsane
                          tārehi oghā mahatā suduttarā.
      |399.1130| Na te idaṃ citta yathāpurāṇakaṃ
                          nāhaṃ alaṃ tuyha vase nivattituṃ
                          mahesino pabbajitomhi sāsane
                          na mādisā honti vināsadhārino.
      |399.1131| Nagā samuddā saritā vasundharā
                          disā catasso vidisā adhodisā
                          sabbe aniccā tibhavā upaddutā
                          kuhiṃ gato citta sukhaṃ ramissasi.
      |399.1132| Dhī dhī paraṃ 1- kiṃ mama citta kāhasi
                          na te alaṃ citta vasānuvattako
                          na jātu bhastaṃ ubhatomukhaṃ chupe
                          dhiratthu pūraṃ navasotasandaniṃ.
      |399.1133| Varāhaeṇeyyavigāḷhasevite
                          pabbhārakūṭe pakaṭeva 2- sundare
                          navambunā pāvusasittakānane
@Footnote: 1 Ma. dhitipparaṃ .  2 Ma. pabbhārakuṭṭe pakateva.
                          Tahiṃ guhāgehagato ramissasi.
      |399.1134| Sunīlagīvā susikhā supekhuṇā
                          sucittapattacchadanā vihaṅgamā
                          sumañjughosatthanitābhigajjino
                          te taṃ ramissanti vanamhi jhāyinaṃ.
      |399.1135| Vuṭṭhamhi deve caturaṅgule tiṇe
                          sampupphite meghanibhamhi kānane
                          nagantare viṭapisamo sayissaṃ
                          taṃ me mudu hohiti tūlasannibhaṃ.
      |399.1136| Tathā tu karissāmi 1- yathāpi issaro
                          yaṃ labbhati tenapi hotu me alaṃ
                          taṃ taṃ 2- karissāmi 1- yathā atandito
                          biḷārabhastaṃva yathā sumadditaṃ.
      |399.1137| Tathā tu karissāmi 1- yathāpi issaro
                          yaṃ labbhati tenapi hoti me alaṃ
                          viriyena taṃ mayha vasānayissaṃ
                          gajaṃva mattaṃ kusalaṅkusaggaho.
      |399.1138| Tayā sudantena avatthitena 3- hi
@Footnote: 1 Ma. Yu. kassāmi .  2 Ma. na tāhaṃ .  3 Yu. avaṭṭhitena.
                          Hayena yoggācariyova ujjunā
                          pahomi maggaṃ paṭipajjituṃ sivaṃ
                          cittānurakkhīhi sadā nisevitaṃ.
      |399.1139| Ārammaṇe taṃ balasā nibandhisaṃ
                          nāgaṃva thambhamhi daḷhāya rajjuyā
                          tamme suguttaṃ satiyā subhāvitaṃ
                          anissitaṃ sabbabhavesu hehisi.
      |399.1140| Paññāya chetvā vipathānusārinaṃ
                          yogena niggayha pathe nivesiya
                          disvā samudayaṃ vibhavañca sambhavaṃ
                          dāyādako hehisi aggavādino.
      |399.1141| Catubbipallāsavasaṃ adhiṭṭhitaṃ
                          gāmaṇḍalaṃva parinesi citta maṃ
                          nanu 1- saññojanabandhanacchidaṃ
                          saṃsevase kāruṇikaṃ mahāmuniṃ.
      |399.1142| Migo yathā seri sucittakānane
                          rammaṃ giriṃ pāvisi abbhamālinaṃ 2-
                          anākule tattha nage ramissasi 3-
                          asaṃsayaṃ citta parābhavissasi.
@Footnote: 1 nūnātipi .   2 Ma. pāvusaabbhamāliniṃ .  3 Ma. ramissaṃ.
      |399.1143| Ye tuyha chandena vasena vattino
                          narā ca nārī ca anubhonti yaṃ sukhaṃ
                          aviddasū māravasānuvattino
                          bhavābhinandī tava citta sevakāti.
                          Tālapuṭo thero.
                                         Uddānaṃ
           paññāsamhi nipātamhi        eko tālapuṭo suci
          gāthāyo tattha paññāsa       puna pañca ca uttarīti.
                           Paññāsanipāto samatto.
                                   -----------------



             The Pali Tipitaka in Roman Character Volume 26 page 413-425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=399&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=399&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=399              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=11694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=11694              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :