ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                           Theragāthāya saṭṭhikanipāto
     [400] |400.1144| 1 Āraññikā 2- piṇḍapātikā    uñchāpattāgate ratā
                          dālemu maccuno senaṃ         ajjhattaṃ susamāhitā.
    |400.1145| Āraññikā 2- piṇḍapātikā   uñchāpattāgate ratā
                          dhunāmu 3- maccuno senaṃ      naḷāgāraṃva kuñjaro.
    |400.1146| Rukkhamūlikā sātatikā         uñchāpattāgate ratā
                          dālemu maccuno senaṃ         ajjhattaṃ susamāhitā.
    |400.1147| Rukkhamūlikā sātatikā         uñchāpattāgate ratā
@Footnote: 1 Ma. sāvakā .  2 Yu. āraññakā .  3 Ma. Yu. dhunāma.
                          Dhunāmu 1- maccuno senaṃ      naḷāgāraṃva kuñjaro.
    |400.1148| Aṭṭhikaṅkalakuṭike              maṃsanhāruppasibbite
                          dhiratthu pūre duggandhe          paragatte mamāyase.
    |400.1149| Gūthabhaste taconaddhe           uragaṇḍapisācini
                          nava sotāni te kāye          yāni sandanti sabbadā.
    |400.1150| Tava sarīraṃ navasotaṃ                duggandhakaṃ 2- parivajjeyya
                          bhikkhu parivajjayate taṃ           mīḷhaṃva yathā sucikāmo.
    |400.1151| Evañce taṃ jano jaññā     yathā jānāmi taṃ ahaṃ
                          ārakā parivajjeyya            gūthaṭṭhānaṃva pāvuse.
    |400.1152| Evametaṃ mahāvīra                yathā samaṇa bhāsasi
                          ettha ceke visīdanti          paṅkamhiva jaraggavo.
    |400.1153| Ākāsamhi haliddāya 3-   yo maññetha rajetave
                          aññena vāpi raṅgena         vighātudayameva taṃ.
    |400.1154| Tadākāsasamaṃ cittaṃ             ajjhattaṃ susamāhitaṃ
                          mā pāpacitte āsādi       aggikkhandhaṃva pakkhimā.
    |400.1155| Passa cittakataṃ bimbaṃ          arukāyaṃ samussitaṃ
                          āturaṃ bahusaṅkappaṃ            yassa natthi dhuvaṃ ṭhiti.
     |400.1156| Tadāsi yaṃ bhiṃsanakaṃ               tadāsi lomahaṃsanaṃ
                          anekākārasampanne         sārīputtamhi nibbute.
@Footnote: 1 Ma. Yu. dhunāma .   2 Ma. duggandhakaraṃ paribandhaṃ .   3 Ma. haliddiyā.
    |400.1157| Aniccā vata saṅkhārā          uppādavayadhammino
                          uppajjitvā nirujjhanti     tesaṃ vūpasamo sukho.
    |400.1158| Sukhumaṃ te paṭivijjhanti         vālaggaṃ usunā yathā
                          ye pañcakkhandhe passanti    parato no ca attato.
    |400.1159| Ye ca passanti saṅkhāre        parato no ca attato
                          paccabyādhiṃsu nipuṇaṃ           vālaggaṃ usunā yathā.
     |400.1160| Sattiyā viya omaṭṭho        ḍayhamāneva matthake
                          kāmarāgappahānāya          sato bhikkhu paribbaje.
    |400.1161| Sattiyā viya omaṭṭho         ḍayhamāneva matthake
                          bhavarāgappahānāya            sato bhikkhu paribbaje.
     |400.1162| Codito bhāvitattena          sarīrantimadhārinā
                          migāramātu pāsādaṃ           pādaṅguṭṭhena kampayiṃ.
    |400.1163| Na yidaṃ sithilamārabbha           na yidaṃ appena thāmasā
                          nibbānamadhigantabbaṃ         sabbaganthapamocanaṃ.
     |400.1164| Ayañca daharo bhikkhu          ayamuttamaporiso
                          dhāreti antimaṃ dehaṃ           jetvā māraṃ savāhanaṃ.
    |400.1165| Vivaramanupatanti vijjutā       vebhārassa ca paṇḍavassa ca
                          nagavivaragato ca jhāyati        putto appaṭimassa tādino.
    |400.1166| Upasanto uparato             pantasenāsano muni
                          Dāyādo buddhaseṭṭhassa     brahmunā abhivandito.
     |400.1167| Upasantaṃ uparataṃ               pantasenāsanaṃ muniṃ
                          dāyādaṃ buddhaseṭṭhassa      vanda brāhmaṇa kassapaṃ.
    |400.1168| Yo ca jātisataṃ gacche           sabbā brāhmaṇajātiyo
                          sotthiyo vedasampanno      manussesu punappunaṃ.
    |400.1169| Ajjhāyakopi ce assa        tiṇṇaṃ vedāna pāragū
                          etassa vandanāyekaṃ 1-     kalaṃ nāgghati soḷasiṃ.
    |400.1170| Yo so aṭṭha vimokkhāni      purebhattaṃ aphussayi 2-
                          anulomaṃ paṭilomaṃ               tato piṇḍāya gacchati
    |400.1171| tādisaṃ bhikkhuṃ māsādi          māttānaṃ khaṇi brāhmaṇa
                          abhippasādehi manaṃ            arahantamhi tādine
                          khippaṃ pañjaliko vanda         mā te vijaṭi matthakaṃ.
    |400.1172| Na so passati saddhammaṃ        saṃsārena purakkhato
                          acaṅkamaṃ 3- jimhapathaṃ         kumaggamanudhāvati.
    |400.1173| Kimīva mīḷhapalitto 4-       saṅkhāre adhimucchito
                          pagāḷho lābhasakkāre      tuccho gacchati poṭṭhilo.
    |400.1174| Imañca passa āyantaṃ        sārīputtaṃ sudassanaṃ.
                          Vimuttaṃ ubhatobhāge            ajjhattaṃ susamāhitaṃ.
    |400.1175| Visallaṃ khīṇasaṃyogaṃ              tevijjaṃ maccuhāyinaṃ
@Footnote: 1 Ma. vandanāyetaṃ .  2 Ma. aphassayi. Yu. apassayi .  3 Ma. adhogamaṃ.
@4 Ma. Yu. sallitto.
                          Dakkhiṇeyyaṃ manussānaṃ       puññakkhettamanuttaraṃ.
    |400.1176| Ete sambahulā devā        iddhimanto yasassino
                          dasa devasahassāni             sabbe brahmapurohitā
                          moggallānaṃ namassantā    tiṭṭhanti pañjalīkatā
    |400.1177| namo te purisājañña          namo te purisuttama
                          yassa te āsavā khīṇā       dakkhiṇeyyosi 1- mārisa.
    |400.1178| Pūjito naradevena                uppanno maraṇābhibhū
                          puṇḍarīkaṃva toyena             saṅkhārenopalimpati 2-.
                  |400.1179| Yassa muhuttena sahassadhā
                                        loko saṃvidito sabrahmakappo
                                        vasī iddhiguṇe cutūpapāte
                                       kāle passati devatā sa bhikkhu.
    |400.1180| Sārīputtova paññāya        sīlena upasamena ca
                          yopi pāraṅgato bhikkhu         etāvaparamo siyā.
    |400.1181| Koṭisatasahassassa             attabhāvaṃ khaṇena nimmine
                          ahaṃ vikubbanāsu kusalo       vasībhūtomhi iddhiyā.
                 |400.1182| Samādhivijjāvasī pāramīgato
                                       moggallānagotto asitassa sāsane
                                       dhīro samucchindi samāhitindriyo
@Footnote: 1 Ma. dakkhiṇeyyāsi .  2 Ma. Yu. -palippati.
                                       Nāgo yathā pūtilataṃva bandhanaṃ.
    |400.1183| Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatā.
    |400.1184| Yassa catthāya pabbajito      agārasmā anagāriyaṃ
                          so me attho anuppatto     sabbasaṃyojanakkhayo.
    |400.1185| Kīdiso nirayo āsi              yattha dussī apaccatha
                          vidhuraṃ sāvakamāsajja             kakusandhañca brāhmaṇaṃ.
    |400.1186| Sataṃ āsi ayosaṅkū              sabbe paccattavedanā
                          īdiso nirayo āsi              yattha dussī apaccatha
                          vidhuraṃ sāvakamāsajja             kakusandhañca brāhmaṇaṃ.
    |400.1187| Yo etamabhijānāti             bhikkhu buddhassa sāvako
                          tādisaṃ bhikkhumāsajja           kaṇha dukkhaṃ nigacchasi.
    |400.1188| Majjhe sāgarasmiṃ tiṭṭhanti    vimānā kappaṭṭhāyino
                          veḷuriyavaṇṇā rucirā          accimanto pabhassarā
                          accharā tattha naccanti  puthū   nānattavaṇṇiyo
    |400.1189| yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1190| Yo ca 1- buddhena codito    bhikkhusaṅghassa pekkhato
                          migāramātu pāsādaṃ           pādaṅguṭṭhena kampayi.
    |400.1191| Yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1192| Yo vejayantapāsādaṃ          pādaṅguṭṭhena kampayi
                          iddhibalenupatthaddho          saṃvejesi ca devatā.
@Footnote: 1 Ma. Yu. ve.
     |400.1193| Yo etamabhijānāti .pe.   kaṇha dukkhaṃ nigacchasi.
    |400.1194| Yo vejayantapāsāde          sakkaṃ so paripucchati
                          api āvuso jānāsi           taṇhakkhayavimuttiyo
                          tassa sakko viyākāsi         pañhaṃ puṭṭho yathātathaṃ
     |400.1195| yo etamabhijānāti .pe.   kaṇha dukkhaṃ nigacchasi.
     |400.1196| Yo brahmānaṃ paripucchati     sudhammāyaṃ abhitosabhaṃ
                          ajjāpi te āvuso sā diṭṭhi   yā te diṭṭhi pure ahū
                          passasi vītivattantaṃ             brahmaloke pabhassaraṃ
     |400.1197| tassa brahmā viyākāsi     pañhaṃ puṭṭho yathātathaṃ
                       na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahū.
    |400.1198| Passāmi vītivattantaṃ           brahmaloke pabhassaraṃ
                     sohamajja kathaṃ vajjaṃ             ahaṃ niccomhi passato 1-.
    |400.1199| Yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1200| Yo mahāneruno kūṭaṃ            vimokkhena apassayi 2-
                          vanaṃ pubbavidehānaṃ             ye ca bhūmisayā narā
    |400.1201| yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1202| Na ve aggi cetayati             ahaṃ bālaṃ ḍahāmīti
                          bālo ca jalitamaggiṃ            āsajja naṃ paḍayhati
    |400.1203| evameva tuvaṃ māra               āsajja naṃ tathāgataṃ
                          sayaṃ ḍahissati attānaṃ         bālo aggiṃva samphusaṃ.
@Footnote: 1 Ma. Yu. sassato .  2 Ma. aphassayi.
    |400.1204| Apuññaṃ pasavī māro            āsajja naṃ tathāgataṃ
                          kinnu maññasi pāpima         na me pāpaṃ vipaccati.
    |400.1205| Karato te miyyate 1- pāpaṃ   cirarattāya antaka
                          māra nibbinda buddhamhā    āsaṃ mākāsi bhikkhusu.
    |400.1206| Iti māraṃ atajjesi              bhikkhu bhesakaḷāvane
                          tato so dummano yakkho      tatthevantaradhāyatīti.
         Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
                                               Uddānaṃ bhavati
                          saṭṭhikamhi nipātamhi     moggallāno mahiddhiko
                          ekova thero gāthāyo     aṭṭhasaṭṭhī bhavanti tāti.
                                        Saṭṭhiko nipāto niṭṭhito.
                                               ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 425-432. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=400&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=400&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=400&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=400&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=400              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :