ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [83] |83.928| 9 Alaṅkato maṭṭhakuṇḍalī
                 mālādhārī 3- haricandanussado
                 bāhā paggayha kandasi
                 vanamajjhe kiṃ dukkhito tuvanti.
      |83.929| Sovaṇṇamayo pabhassaro
                 uppanno rathapañjaro mama
                 tassa cakkayugaṃ na vindāmi
                 tena dukkhena jahissāmi 4- jīvitanti.
      |83.930| Sovaṇṇamayaṃ maṇimayaṃ
                 lohitaṅgamayaṃ 5- atha rūpiyamayaṃ
                 ācikkha me tuvaṃ bhaddamāṇava
                 cakkayugaṃ paṭilābhayāmi teti.
@Footnote: 1 Po. Yu. kammaṃ .  2 Po. Yu. ayaṃ pāṭho natthi .  3 dhammapadaṭṭhakathāya mālābhārīti
@pāṭho dissati .  4 Ma. jahāmi .  5 Ma. lohitakamayaṃ.
      |83.931| So māṇavo tassa pāvadi
                 candimasuriyā 1- ubhayettha dissare
                 sovaṇṇamayo ratho mama
                 tena cakkayugena sobhatīti.
      |83.932| Bālo kho tvamasi māṇava
                 yo [2]- tvaṃ patthayasi apatthiyaṃ
                 maññāmi tuvaṃ marissasi
                 na hi tuvaṃ lacchasi candimasuriyeti 3-.
      |83.933| Gamanāgamanaṃpi dissati
                 vaṇṇadhātu ubhayattha vīthiyā
                 peto pana 4- kālakato na dissati
                 ko nīdha kandataṃ bālyataroti.
      |83.934| Saccaṃ kho vadesi māṇava
                 ahameva kandataṃ bālyataro
                 candaṃ viya dārako rudaṃ
                 petaṃ kālakatābhipatthayanti
      |83.935| ādittaṃ vata maṃ santaṃ    ghatasittaṃva pāvakaṃ
                  vārinā viya osiñcaṃ         sabbaṃ nibbāpaye daraṃ
@Footnote: 1 dhammapadaṭṭhakathāya candasūriyā ubhayattha bhātaroti dissati .  2 Yu. khosaddo atthi.
@3 Ma. candasūriye .  4 Ma. panasaddo na dissati.
      |83.936| Abbūḷhaṃ 1- vata me sallaṃ    sokaṃ hadayanissitaṃ
                  yo me sokaparetassa                 puttasokaṃ apānudi
      |83.937| svāhaṃ abbūḷhasallosmi    sītabhūtosmi 2- nibbuto
                     na socāmi na rodāmi             tava sutvāna māṇavāti
      |83.938| devatā nusi gandhabbo         ādū sakko purindado
                    ko vā tvaṃ kassa vā putto       kathaṃ jānemu taṃ mayanti.
      |83.939| Yañca kandasi yañca rodasi
                 puttaṃ āḷāhane sayaṃ ḍahitvā
                 svāhaṃ kusalaṃ karitvāna kammaṃ
                 tidasānaṃ sahabyataṃ pattoti.
      |83.940| Appaṃ vā bahuṃ vā na addasāmi
                 dānaṃ dadantassa sake agāre
                 uposathakammaṃ vā tādisaṃ
                 kena kammena gatosi devalokanti.
      |83.941| Ābādhikohaṃ dukkhito gilāno
                 ātūrarūpomhi saka nivesane
                 buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
                 addakkhiṃ sugataṃ anomapaññaṃ
      |83.942| svāhaṃ muditamano pasannacitto
@Footnote: 1 dhammapadaṭṭhakathāya abbuhīti dissati. Ma. abbahī .  2 Yu. sīti ....
                 Añjaliṃ akariṃ tathāgatassa
                 tāhaṃ kusalaṃ karitvāna kammaṃ
                 tidasānaṃ sahabyataṃ pattoti 1-.
      |83.943| Acchariyaṃ vata abbhūtaṃ vata
                 añjalīkammassa ayamīdiso vipāko
                 ahaṃpi muditamano pasannacitto
                 ajjeva buddhaṃ saraṇaṃ vajāmīti.
    |83.944| Ajjeva buddhaṃ saraṇaṃ vajāhi
                 dhammañca saṅghañca pasannacitto
                 tatheva sikkhāya padāni pañca
                 akhaṇḍaphullāni samādiyassu
      |83.945| pāṇātipātā viramassu khippaṃ
                 loke adinnaṃ parivajjayassu
                 amajjapo no ca musā bhaṇāhi
                 sakena dārena na hohi tuṭṭhoti.
    |83.946| Atthakāmosi me yakkha    hitakāmosi devate
                    karomi tuyhaṃ vacanaṃ           tvamasi ācariyo mama
      |83.947| upemi saraṇaṃ buddhaṃ      dhammañcāpi anuttaraṃ
                    saṅghañca naradevassa       gacchāmi saraṇaṃ ahaṃ
      |83.948| pāṇātipātā viramāmi khippaṃ
@Footnote: 1 Ma. gatoti.
                    Loke adinnaṃ parivajjayāmi
                    amajjapo no ca musā bhaṇāmi
                    sakena dārena ca homi tuṭṭhoti.
                   Maṭṭhakuṇḍalivimānaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 139-143. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=83&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=83&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=83&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=83&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7983              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7983              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :