ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [84] |84.949| 10 Suṇotha yakkhassa ca vāṇijāna ca
                           samāgamo yattha tadā ahosi
                           yathā kathaṃ itarītarena cāpi
                           subhāsitaṃ tañca suṇātha sabbe
                |84.950| yo so ahu rājā pāyāsi nāma
                            bhummānaṃ sahabyagato yasassī
                            so modamāno va sake vimāne
                             amānuso mānuse ajjhabhāsīti.
                |84.951| Saṅke 1- araññe amanussaṭhāne
                            kantāre appodake appabhakkhe
                            suduggame vanapathassa 2- majjhe
                           vaṅkambhayā naṭṭhamanā manussā
                 |84.952| nayidha phalā mūlamayā ca santi
                            upādānaṃ natthi kutodha bhikkhā
                            aññatra paṃsūhi ca vālukāhi ca
@Footnote: 1 Ma. Yu. vaṅke .  2 Ma. Yu. vaṇṇupathassa ....
                             Tattāhi uṇhāhi ca dāruṇāhi
      |84.953| ujjaṅgalaṃ tattamidaṃ 1- kapālaṃ
                 anāyasaṃ paralokena tulyaṃ
                 luddānamāvāsamidaṃ purāṇaṃ
                 bhūmippadeso abhilattarūpo
      |84.954| atha tumhe kena nu vaṇṇena
                 kimāsamānā 2- imaṃ padesaṃ hi
                 anupaviṭṭhā sahasā samecca
                 lobhā bhayā atha vā sampamūḷhāti.
      |84.955| Magadhesu aṅgesu ca satthavāhā
                 āropiyamha 3- paṇiyaṃ pahūtaṃ
                 te yāmase sindhusovīrabhūmiṃ
                 dhanatthikā udayaṃ patthayānā
      |84.956| divā pipāsaṃnadhivāsayantā
                 yoggānukampañca 4- samekkhamānā
                 etena vegena āyāma sabbe
                 rattiṃ maggaṃ paṭipannā vikāle
      |84.957| te duppayātā aparaddhamaggā
                 andhākulā vippanaṭṭhā araññe
@Footnote: 1 Ma. tattamiva .  2 Yu. kāya āsiṃsanāya .  3 Ma. āropayitvā .  4 Ma.
@yoggānukammañca.
                 Suduggame vanapathassa 1- majjhe
                 disaṃ na jānāma pamūḷhacittā
      |84.958| idañca disvāna adiṭṭhapubbaṃ
                 vimānaseṭṭhañca tuvañca yakkha
                 tatuttariṃ jīvitamāsiṃsanā
                 disvā patītā sumanā udaggāti.
      |84.959| Pāraṃ samuddassa imañca vanaṃ 2-
                 vettaṃ paraṃ 3- sakupathañca maggaṃ
                 nadiyo pana pabbatānañca duggā
                 puthu disā gacchatha bhogahetu
      |84.960| pakkhandiyāna vijitaṃ paresaṃ
                 verajjake mānuse pekkhamānā
                 yaṃ vo sutaṃ atha vāpi diṭṭhaṃ
                 accherakaṃ taṃ vo suṇoma tātāti.
      |84.961| Itopi accherataraṃ kumāra
                 na no sutaṃ vā atha vāpi diṭṭhaṃ
                 atītamānussakameva sabbaṃ
                 disvāna tappāma anomavaṇṇaṃ
      |84.962| vehāsayaṃ pokkharañño savanti
@Footnote: 1 Yu. vaṇṇupathassa .  2 Yu. vaṇṇuṃ .  3 Yu. vettācaraṃ.
                 Pahūtamālyā bahupuṇḍarīkā
                 dumā ca te niccaphalūpapannā
                 atīva gandhā surabhī pavāyanti
      |84.963| veḷuriyatthambhā satamussitāse
                 silappavāḷassa ca āyataṃsā
                 masāragallā sahalohitakā
                 thambhā ime jotirasāmayāse
      |84.964| sahassatthambhaṃ atulānubhāvaṃ
                 tesuppari sādhumidaṃ vimānaṃ
                 ratanantaraṃ 1- kañcanavedimissaṃ
                 tapanīyapaṭṭehi ca sādhu channaṃ
      |84.965| jambonaduttamidaṃ sumaṭṭho
                 pāsādasopāṇaphalūpapanno
                 daḷho ca vaggū ca susaṅgato ca
                 atīva nijjhānakhamo manuñño
      |84.966| ratanantarasmiṃ 2- bahu annapānaṃ
                 parivārito accharāsaṅgaṇena
                 murajaālambaraturiyasaṅghuṭṭho
                 abhivanditosi thūtivandanāya
@Footnote: 1 Yu. ratanattaraṃ .  2 Yu. ratanattarasmiṃ.
      |84.967| So modasi nārigaṇappabodhano
                 vimānapāsādavare manorame
                 acintiyo sabbaguṇūpapanno
                 rājā yathā vessavaṇo nalinyā 1-
      |84.968| devo nu āsi uda vāsi yakkho
                 udāhu devindo manussabhūto
                 pucchanti taṃ vāṇijasatthavāhā
                 ācikkha ko nāma tuvaṃsi yakkhoti.
      |84.969| Serissako nāma ahamhi yakkho
                 kantāriyo vanapathamhi 2- gutto
                 imaṃ padesaṃ abhipālayāmi
                 vacanakaro vessavaṇassa raññoti.
      |84.970| Adhiccaladdhaṃ pariṇāmajante
                 sayaṃ kataṃ udāhu devehi dinnaṃ
                 pucchanti taṃ vāṇijasatthavāhā
                 kathaṃ tayā laddhamidaṃ manuññaṃ
      |84.971| nādhiccaladdhaṃ na pariṇāmajante 3-
                 na sayaṃ kataṃ na hi devehi dinnaṃ
                 sakehi kammehi apāpakehi
@Footnote: 1 Ma. nalindā .  2 Yu. vaṇṇupathamhi .  3 Po. Ma. Yu. pariṇāmajamme.
                 Puññehi me laddhamidaṃ manuññaṃ
      |84.972| kiṃ te vataṃ kiṃ pana brahmacariyaṃ
                 kissa suciṇṇassa ayaṃ vipāko
                 pucchanti taṃ vāṇijasatthavāhā
                 kathaṃ tayā laddhamidaṃ vimānaṃ
      |84.973| mama pāyāsīti ahu samaññā
                 rajjaṃ yadā kārayiṃ kosalānaṃ
                 natthi kudiṭṭhi kadariyo pāpadhammo
                 ucchedavādī ca tadā ahosiṃ
      |84.974| samaṇo ca kho āsi kumārakassapo
                 bahussuto cittakathī uḷāro
                 so me tadā dhammakathaṃ akāsi
                 diṭṭhivisūkāni vinodayi me
      |84.975| tāhaṃ tassa dhammakathaṃ suṇitvā
                 upāsakattaṃ paṭivedayissaṃ
                 pāṇātipātā virato ahosiṃ
                 loke adinnaṃ parivajjayissaṃ
                 amajjapo no ca musā abhāṇiṃ
                 sakena dārena ca homi tuṭṭho
      |84.976| Taṃ me vataṃ taṃ pana brahmacariyaṃ
                 tassa suciṇṇassa ayaṃ vipāko
                 teheva kammehi apāpakehi
                 puññehi me laddhamidaṃ vimānaṃ
      |84.977| saccaṃ kirāhaṃsu narā sapaññā
                  anaññathā vacanaṃ paṇḍitānaṃ
                  yahiṃ yahiṃ gacchati puññakammo
                  tahiṃ tahiṃ modati kāmakāmī 1-
    |84.978| yahiṃ yahiṃ sokapariddavo ca
                 vadho ca bandho ca parikkileso
                 tahiṃ tahiṃ gacchati pāpakammo
                 na muccati duggatiyā kadāci
      |84.979| sammūḷharūpo va jano ahosi
                 asmiṃ muhutte kalalīkato ca
                 janassimassa tuyhañca kumāra
                 apaccayo kena nu kho ahosi
      |84.980| ime [2]- sirisapavanā [3]- tātā
                 dibbā [4]- gandhā surabhī pavanti
                 te sampavāyanti idaṃ vimānaṃ
@Footnote: 1 Po. Yu. kāmakāmi .  2 Yu. pisaddo dissati .  3-4 Yu. casaddo dissati.
                 Divā ca ratto ca tamaṃ nihantvā 1-
      |84.981| imesañca kho vassasataccayena
                 sipāṭikā phalanti ekamekā
                 mānussakaṃ vassasataṃ atītaṃ
                 yadagge kāyamhi idhūpapanno
      |84.982| dibbānahaṃ vassasatāni pañca
                 asmiṃ vimānamhi ṭhatvāna tātā
                 āyukkhayā puññakkhayā cavissaṃ
                 teneva sokena pamucchitosmi
      |84.983| kathaṃ nu soceyya tathāvidho so
                 laddhā vimānaṃ atulaṃ cirāyaṃ
                 ye cāpi kho ittaraṃ upapanno
                 ye nūna soceyya parittapuññāti.
      |84.984| Anucchaviṃ ovadiyañca me taṃ
                 yaṃ maṃ tumhe peyyavācaṃ vadetha
                 tumheva kho tāta mayānuguttā
                 yenicchakaṃ tena paletha sotthinti.
      |84.985| Gantvā mayaṃ sindhusovīrabhūmiṃ
                 dhanatthikā uddayapatthayānā
                 yathā payogā paripuṇṇacāgā
@Footnote: 1 Ma. Yu. nihantā.
                 Kāhāma serissa mahaṃ uḷāranti.
      |84.986| Mā heva serissa mahaṃ akattha
                 sabbañca vo bhavissati yaṃ vadetha
                 pāpāni kammāni vivajjayātha
                 dhammānuyogañca adhiṭṭhahāthāti.
      |84.987| Upāsako atthi imamhi saṅghe
                 bahussuto sīlavatūpapanno
                 saddho ca cāgī ca supesalo ca
                 vicakkhaṇo santusito mutīmā
      |84.988| sañjānamāno na musā bhaṇeyya
                 parūpaghātāya na cetayeyya
                 vebhūtikaṃ pisuṇaṃ no kareyya
                 saṇhañca vācaṃ sakhilaṃ bhaṇeyya
      |84.989| sagāravo sappatisso vinīto
                 apāpako adhisīle visuddho
                 so mātaraṃ pitarañcāpi jantu
                 dhammena poseti ariyavutti
      |84.990| maññe so mātāpitūnaṃ hi kāraṇā
                 bhogāni pariyesati na attahetu
                 mātāpitūnañca yo accayena
                 Nekkhammapoṇo carissati brahmacariyaṃ
      |84.991| ujū avaṅko asaṭho amāyo
                 na lesakappena ca vohareyya
                 so tādiso sukatakammakārī
                 dhamme ṭhito kinti labhetha dukkhaṃ
      |84.992| taṃkāraṇā 1- pātukatomhi attanā
                 tasmā ca maṃ passatha vāṇijā se
                 aññatra te na hi bhasmi bhavetha
                 addhākulā 2- vippanaṭṭhā araññe
                 taṃ khippamānena lahuṃ parena
                 sukho have sappurisena saṅgamoti.
      |84.993| Kinnāma so kiñca karoti kammaṃ
                 kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ
                 mayampi maṃ daṭṭhukāmamha yakkha
                 yassānukampāya idhāgatosi
                 lābhā hi tassa yassa tuvaṃ pihesīti.
      |84.994| Yo kappako sambhavanāmadheyyo
                 upāsako kocchabhaṇḍūpajīvī
                 jānātha naṃ tumhākaṃ pesiyo so
@Footnote: 1 Yu. kāruṇā .  2 Yu. andhākulā.
                 Mā ca kho naṃ hīḷittha supesalo soti.
      |84.995| Jānāmase yaṃ tvaṃ vadesi yakkha
                 na kho taṃ jānāmase edisoti
                 mayampi naṃ pūjayissāma yakkha
                 sutvāna tuyhaṃ vacanaṃ uḷāranti.
      |84.996| Ye kecimasmiṃ sabbe manussā
                 daharā mahantā atha vāpi majjhimā
                 sabbeva te ālabhantu vimānaṃ
                 passantu puññānaṃ phalaṃ kadariyāti.
      |84.997| Te tattha sabbeva ahaṃ pureti
                 taṃ kappakaṃ tattha purakkhitvā
                 sabbeva te ālabhiṃsu 1- vimānaṃ
                 masakkasāraṃ viya vāsavassa
      |84.998| te tattha sabbeva ahaṃ pureti
                 upāsakattaṃ paṭidesayiṃsu 2-
                 pāṇātipātā viratā ahesuṃ
                 loke adinnaṃ parivajjayiṃsu
                 amajjapā no ca musā bhaṇiṃsu
                 sakena dārena ahesuṃ tuṭṭhā
@Footnote: 1 Yu. ālambiṃsu .  2 Po. Yu. paṭidesayitvā.
      |84.999| Te tattha sabbeva ahaṃ pureti
                 upāsakattaṃ paṭidesayitvā
                 pakkāmi satthā anumodamāno
                 yakkhiddhiyā anumato punappunaṃ
      |84.1000| gantvāna te sindhusovīrabhūmiṃ
                 dhanatthikā uddayaṃ patthayānā
                 yathā payogā paripuṇṇalābhā
                 paccāgamuṃ pātaliputtamakkhataṃ
      |84.1001| gantvāna te saṃ gharaṃ sotthivanto
                 puttehi dārehi samaṅgibhūtā
                 ānandacittā sumanā patītā
                 akaṃsu serissa mahaṃ uḷāraṃ
                 serissakaṃ pariveṇaṃ māpayiṃsu
      |84.1002| etādisā sappurisāna sevanā
                 mahiddhiyā dhammaguṇāna sevanā
                 ekassa atthāya upāsakassa
                 sabbeva sattā sukhitā ahesunti.
                   Serissakavimānaṃ dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 143-154. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8196              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8196              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :