ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                      5 Mahāsutasomajātakaṃ
             [315] Kasmā tuvaṃ rasaka edisāni
                         karosi kammāni sudāruṇāni
                         hanāsi itthī purise ca muḷho
                         maṃsassa hetu ādū dhanassa kāraṇā.
             [316] Na attahetu na dhanassa kāraṇā
                         na puttadārassa sahāyañātinaṃ
                         bhattā ca me bhagavā bhūmipālo
                         so khādati maṃsaṃ bhadante edisaṃ.
             [317] Sace tuvaṃ bhatturatthe payutto
                         karosi kammāni sudāruṇāni
                         pātova antepuraṃ pāpuṇitvā
                         lapeyyāsi me rājino sammukhe taṃ.
             [318] Tathā karissāmi ahaṃ bhadante
                         yathā tuvaṃ 1- bhāsasi kāḷahatthi
                         pātova antepuraṃ pāpuṇitvā
@Footnote: 1 Sī. yameva tvaṃ.

--------------------------------------------------------------------------------------------- page131.

Vakkhāmi te rājino sammukhe taṃ. [319] |319.1| Tato ratyā vivasane 1- suriyassuggamanaṃ 2- pati kāḷo rasakamādāya rājānaṃ upasaṅkami upasaṅkamitvā 3- rājānaṃ idaṃ vacanamabravi. |319.2| Saccaṃ kira mahārāja rasako pesito tayā hanati itthīpurise tuvaṃ maṃsāni khādasi. [320] Evameva tathā kāḷa rasako pesito mayā mama atthaṃ karontassa kimetaṃ paribhāsasi. [321] |321.1| Ānando sabbamacchānaṃ khāditvā rasagiddhimā parikkhīṇāya parisāya attānaṃ khādiyā mato. |321.2| Evaṃ pamatto rasagārave rato 4- bālo yadī āyati nāvabujjhasi vidhamma putte caji ñātake ca parivattiya attānaññeva 5- khādati. |321.3| Idaṃ te sutvāna vigetu 6- chando mā bhakkhayi 7- rāja manussamaṃsaṃ mā tvaṃ imaṃ kevalaṃ vārijova dvipadādhipa suññamakāsi raṭṭhaṃ. [322] Sujāto nāma nāmena oraso tassa atrajo jambūpesiṃ aladdhāna mato so tassa saṅkhaye @Footnote: 1 Ma. vivasāne . 2 Ma. sūriyuggamanaṃ . 3 Ma. upasaṅkamma . 4 Ma. ratto. @5 Sī. Yu. attānameva . 6 Sī. Yu. vihetu . 7 Sī. Yu. mā bhakkhasī.

--------------------------------------------------------------------------------------------- page132.

Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttamaṃ aladdhā mānusaṃ maṃsaṃ maññe hessāmi 1- jīvitaṃ. [323] Māṇava abhirūposi kule jātosi sotthiye na tvaṃ arahasi tāta abhakkhaṃ bhakkhayetave. [324] Rasānaññataraṃ etaṃ kasmā maṃ tvaṃ nivāraye sohaṃ tattha gamissāmi yattha lacchāmi edisaṃ. Sovāhaṃ nippatissāmi na te vacchāmi santike assa me dassanena tvaṃ nābhinandasi brāhmaṇa. [325] Addhā aññepi dāyāde putte lacchāma māṇava tvañca jamma vinassassu yattha pattaṃ na taṃ suṇe. [326] Evameva tuvaṃ rāja dipadinda suṇohi me pabbājissanti 2- taṃ raṭṭhā soṇḍaṃ māṇavakaṃ yathā. [327] |327.1| Sujāto nāma nāmena bhāvitattāna sāvako accharaṃ kāmayantova na so bhuñji na so pivi. |327.2| Kusaggenudakamādāya 3- samudde udakaṃ mine evaṃ mānusikā kāmā dibbakāmāna santike. |327.3| Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttamaṃ aladdhā mānusaṃ maṃsaṃ maññe hessāmi 5- jīvitaṃ. [328] |328.1| Yathāpi te dhataraṭṭhā haṃsā vehāyasaṅgamā ayuttaparibhogena 4- sabbe abbhatthataṃ gatā. @Footnote: 1-5 Ma. hissāmi . 2 Ma. pabbājessanti . 3 Sī. Yu. kusagge udakamādāya. @4 Ma. abhuttaparibhogena.

--------------------------------------------------------------------------------------------- page133.

|328.2| Evameva tuvaṃ rāja dipadinda suṇohi me abhakkhaṃ rāja bhakkhesi tasmā pabbājissanti 1- taṃ. [329] Tiṭṭhāhīti mayā vutto so tvaṃ gacchasi pammukho aṭṭhito tvaṃ ṭhitomhīti lapasi brahmacārini idaṃ te samaṇāyuttaṃ asiñca me maññasi kaṅkhapattaṃ 2-. [330] |330.1| Ṭhitohamasmi sadhammesu rāja na nāmagottaṃ parivattayāmi corañca loke aṭhitaṃ vadanti āpāyikaṃ nerayikaṃ ito cutaṃ. |330.2| Sace tvaṃ saddahasi 3- rāja sutaṃ gaṇhāhi khattiyaṃ 4- tena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi. [331] Kismiṃ nu raṭṭhe tava jātibhūmi atha kena atthena idhānupatto akkhāhi me brāhmaṇa etamatthaṃ kimicchasi demi tayajja patthitaṃ. [332] Gāthā catasso dharaṇīmahissara sugambhīratthavarā sāgarūpamā taveva atthāya idhāgatosmi suṇohi gāthā paramatthasañhitā. [333] |333.1| Na ve rudanti matimanto sapaññā @Footnote: 1 Ma. pabbājayanti . 2 Ma. kaṅkapattaṃ . 3 Sī. Yu. sacepi sahasi . 4. Ma. khattiya.

--------------------------------------------------------------------------------------------- page134.

Bahussutā ye bahuṭhānacintino dīpaṃ hi etaṃ paramaṃ narānaṃ yaṃ paṇḍitā sokanudā bhavanti. |333.2| Attāna ñātī udāhu puttadāraṃ dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ kimeva tvaṃ sutasomānutappe korabyaseṭṭha vacanaṃ suṇoma te. [334] |334.1| Na cāhamattānamanutthunāmi na puttadāraṃ na dhanaṃ na raṭṭhaṃ satañca dhammo carito purāṇo taṃ saṅgaraṃ 1- brāhmaṇassānutappe. |334.2| Kato mayā saṅgaro brāhmaṇena raṭṭhe sake issariye ṭhitena taṃ saṅgaraṃ brāhmaṇasampadāya saccānurakkhī punarāvajissaṃ. [335] |335.1| Na vāhametaṃ abhisaddahāmi sukhī naro maccumukhā pamutto amittahatthaṃ punarāvajeyya korabyaseṭṭha na hi maṃ upesi. |335.2| Mutto tuvaṃ porisādassa hatthā @Footnote: 1 Ma. saṅkaraṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page135.

Gantvā sakaṃ mandiraṃ kāmakāmī madhuraṃ piyaṃ jīvitaṃ laddha rāja kuto tuvaṃ ehisi me sakāsaṃ. [336] |336.1| Mataṃ vareyya parisuddhasīlo na jīvitaṃ garahito pāpadhammo na hi taṃ naraṃ tāyate 1- duggatībhi yassāpi hetu alikaṃ bhaṇeyya. |336.2| Sacepi vāto girimāvaheyya cando ca suriyo ca chamā pateyyuṃ sabbā ca najjo paṭisotaṃ vajeyyuṃ na tvevāhaṃ rāja musā bhaṇeyyaṃ. [337] Nabhaṃ phaleyya udadhi visusse 2- saṃvatteyya 3- bhūtadharā vasundharā siluccayo meru samūlamuppateyya 4- na tvevāhaṃ rāja musā bhaṇeyyaṃ. [338] Asiñca sattiñca parāmasāmi sapathaṃpi te samma ahaṃ karomi tayā pamutto anaṇo bhavitvā saccānurakkhī punarāvajissaṃ. [339] Yo te kato saṅgaro brāhmaṇena @Footnote: 1 Ma. tāyati . 2 Ma. udadhīpi susse . 3 Ma. saṃvaṭṭaye . 4 Ma. -muppate.

--------------------------------------------------------------------------------------------- page136.

Raṭṭhe sake issariye ṭhitena taṃ saṅgaraṃ brāhmaṇasampadāya saccānurakkhī punarāvajassu. [340] Yo me kato saṅgaro brāhmaṇena raṭṭhe sake issariye ṭhitena taṃ saṅgaraṃ brāhmaṇasampadāya saccānurakkhī punarāvajissaṃ. [341] Mutto ca so porisādassa hatthā gantvāna taṃ brāhmaṇaṃ etadavoca suṇomi 1- gāthāyo satārahāyo yā me sutā assu hitāya brahme. [342] |342.1| Sakideva sutasoma sabbhi hoti 2- samāgamo sā naṃ saṅgati pāleti nāsabbhi bahu saṅgamo. |342.2| Sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpiyo. |342.3| Jīranti ve rājarathā sucittā atho sarīrampi jaraṃ upeti satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. |342.4| Nabhañca dūre paṭhavī ca dūre @Footnote: 1 Ma. suṇoma . 2 Yu. hotu.

--------------------------------------------------------------------------------------------- page137.

Pāraṃ samuddassa tadāhu dūre tato have dūrataraṃ vadanti satañca dhammo asatañca rāja. [343] Sāhassiyā 1- imā gāthā nayimā 2- gāthā satārahā cattāri tvaṃ sahassāni khippaṃ gaṇhāhi brāhmaṇa. [344] Āsītiyā nāvutiyā ca gāthā satārahā cāpi bhaveyyu 3- gāthā paccattameva sutasoma jānāhi sāhassiyā nāma kā atthi gāthā. [345] |345.1| Icchāmi vohaṃ sutavuḍḍhimattano santo mamaṃ sappurisā bhajeyyuṃ ahaṃ savantīhi mahodadhīva na hi tāta tappāmi subhāsitena. |345.2| Aggi yathā tiṇakaṭṭhaṃ dahanto na tappati sāgarova nadīhi evaṃpi te paṇḍitā rājaseṭṭha sutvā na tappanti subhāsitena. |345.3| Sakassa dāsassa yadā suṇomi gāthaṃ ahaṃ atthavatiṃ 4- janinda tameva sakkacca nisāmayāmi @Footnote: 1 Sī. Yu. sahassiyo . 2 Ma. nahimā gāthā . 3 Ma. bhaveyya . 4 Sī. Yu. gāthā ahaṃ @atthavatī.

--------------------------------------------------------------------------------------------- page138.

Na hi tāta dhammesu mamatthi titti. [346] Idante raṭṭhaṃ sadhanaṃ sayoggaṃ sakāyuraṃ sabbakāmūpapannaṃ kiṃ kāmahetu paribhāsase 1- maṃ gacchāmahaṃ porisādassa ñante 2-. [347] Attānurakkhāya bhavanti hete hatthārohā rathikā pattikā ca assārohā ye ca dhanuggahāse senaṃ payuñjāma hanāma sattuṃ. [348] Sudukkaraṃ porisādo akāsi jīvaṃ gahetvāna avassajī maṃ taṃ tādisaṃ pubbakiccaṃ saranto dubbhe ahaṃ tassa kathaṃ janinda. [349] Vanditvā so pitaraṃ mātarañca anusāsetvā negamañca balañca saccavādī saccānurakkhamāno agamāsi so yattha porisādo. [350] Kato mayā saṅgaro brāhmaṇena raṭṭhe sake issariye ṭhitena taṃ saṅgaraṃ brāhmaṇasampadāya @Footnote: 1 Ma. ...sasimaṃ . 2 Ma. ñatte. Sī. Yu. kante.

--------------------------------------------------------------------------------------------- page139.

Saccānurakkhī punarāgatosmi yajassu yaññaṃ khāda maṃ porisāda. [351] Na hāyate khādituṃ 1- mayhaṃ pacchā citakā ayaṃ tāva sadhūmakā 2- ca niddhūmake pacitaṃ sādhu pakkaṃ suṇoma gāthāyo satārahāyo. [352] |352.1| Adhammiko tvaṃ purisādakāsi raṭṭhā ca bhaṭṭho udarassa hetu dhammañcimā abhivadanti gāthā dhammo adhammo ca kuhiṃ sameti. |352.2| Adhammikassa luddassa niccaṃ lohitapāṇino natthi saccaṃ kuto dhammo kiṃ sutena karissasi. [353] Yo maṃsahetu migavaṃ careyya yo vā hane purisamattahetu ubhopi te pecca samā bhavanti kasmā no adhammikaṃ brūsi maṃ tvaṃ. [354] Pañca pañca na khā bhakkhā khattiyena pajānatā abhakkhaṃ rāja bhakkhesi tasmā adhammiko tuvaṃ. [355] Mutto tuvaṃ porisādassa hatthā gantvā sakaṃ mandiraṃ kāmakāmī @Footnote: 1 Ma. khāditaṃ . 2 Ma. sadhūmikāva.

--------------------------------------------------------------------------------------------- page140.

Amittahatthaṃ punarāgatosi na khatyadhamme kusalosi rāja. [356] Ye khatyadhamme kusalā bhavanti pāyena te nerayikā bhavanti tasmā ahaṃ khatyadhammaṃ 1- pahāya saccānurakkhī punarāgatosmi yajassu yaññaṃ khāda maṃ porisāda. [357] Pāsādavāsā paṭhavīgavassā kāmitthiyo kāsikacandanañca sabbaṃ tahiṃ labhasi 2- sāmitāya saccena kiṃ passati ānisaṃsaṃ. [358] Yekecime atthi rasā paṭhabyā saccaṃ tesaṃ sādhutaraṃ rasānaṃ sacce ṭhitā samaṇabrāhmaṇā ca taranti jātimaraṇassa pāraṃ. [359] Mutto tuvaṃ porisādassa hatthā gantvā sakaṃ mandiraṃ kāmakāmī amittahatthaṃ punarāgatosi nahi nūna te maraṇabhayaṃ janinda alīnacitto casi 3- saccavādī. @Footnote: 1 Ma. khattadhammaṃ . 2 Yu. labbhati . 3 Ma. asi.

--------------------------------------------------------------------------------------------- page141.

[360] |360.1| Katā me kalyāṇā anekarūpā yaññā yiṭṭhā ye vipulā pasatthā visodhito paralokassa maggo dhamme ṭhito ko maraṇassa bhāye. |360.2| Katā me kalyāṇā anekarūpā yaññā yiṭṭhā ye vipulā pasatthā anānutappaṃ paralokaṃ gamissaṃ yajassu yaññaṃ khāda 1- maṃ porisāda. |360.3| Pitā ca mātā ca upaṭṭhitā me dhammena me issariyaṃ pasatthaṃ visodhito paralokassa maggo dhamme ṭhito ko maraṇassa bhāye. |360.4| Pitā ca mātā ca upaṭṭhitā me dhammena me issariyaṃ pasatthaṃ anānutappaṃ paralokaṃ gamissaṃ yajassu yaññaṃ khāda maṃ porisāda. |360.5| Ñātīsu mittesu katūpakāro 2- dhammena me issariyaṃ pasatthaṃ visodhito paralokassa maggo dhamme ṭhito ko maraṇassa bhāye. @Footnote: 1 Ma. ada. ito paraṃ īdisameva . 2 Ma. katā me kārā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page142.

|360.6| Ñātīsu mittesu katūpakāro dhammena me issariyaṃ pasatthaṃ anānutappaṃ paralokaṃ gamissaṃ yajassu yaññaṃ khāda maṃ porisāda. |360.7| Dinnaṃ me dānaṃ bahudhā bahūnaṃ santappitā samaṇabrāhmaṇā ca visodhito paralokassa maggo dhamme ṭhito ko maraṇassa bhāye. |360.8| Dinnaṃ me dānaṃ bahudhā bahūnaṃ santappitā samaṇabrāhmaṇā ca anānutappaṃ paralokaṃ gamissaṃ yajassu yaññaṃ khāda maṃ porisāda. [361] Visaṃ pajānaṃ puriso adeyya āsīvisaṃ jalitaṃ uggatejaṃ muddhāpi tassa viphaleyya 1- sattadhā yo tādisaṃ saccavādiṃ adeyya. [362] Sutvā dhammaṃ vijānanti narā kalyāṇapāpakaṃ api gāthā suṇitvāna dhamme me ramate mano. [363] |363.1| Sakideva mahārāja 2- sabbhi hoti samāgamo sā naṃ saṅgati pāleti nāsabbhi bahu saṅgamo. @Footnote: 1 Sī. Yu. vipateyya . 2 Sī. Yu. sutasoma.

--------------------------------------------------------------------------------------------- page143.

|363.2| Sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpīyo. |363.3| Jīranti ve rājarathā sucittā atho sarīraṃpi jaraṃ upeti satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. |363.4| Nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre tato have dūrataraṃ vadanti satañca dhammo asatañca rāja. [364] Gāthā imā atthavatī subyañjanā subhāsitā tuyha janinda sutvā ānandi vitto sumano patīto cattāri te samma vare dadāmi. [365] |365.1| Yo nattano maraṇaṃ bujjhase 2- tuvaṃ hitāhitaṃ vinipātañca saggaṃ giddho rase duccarite niviṭṭho kiṃ tvaṃ varaṃ dassasi pāpadhamma. |365.2| Ahañca taṃ dehi varanti vajjaṃ tvañcāpi datvāna avākareyya @Footnote: 1 Ma. bujjhasi.

--------------------------------------------------------------------------------------------- page144.

Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ ko paṇḍito jānamupabbajeyya. [366] Na taṃ varaṃ arahati jantu dātuṃ yaṃ vāpi datvāna avākareyya varassu samma avikampamāno pāṇaṃ cajitvānapi dassameva. [367] Ariyassa ariyena sameti sakkhi 1- paññassa paññāṇavatā sameti passeyya taṃ vassasataṃ arogaṃ etaṃ varānaṃ paṭhamaṃ varāmi. [368] Ariyassa ariyena sameti sakkhi 1- paññassa paññāṇavatā sameti passesi maṃ vassasataṃ arogaṃ evaṃ varānaṃ paṭhamaṃ dadāmi. [369] Ye khattiyāse idha bhūmipālā muddhābhisittā katanāmadheyyā na tādise bhūmipatī adesi etaṃ varānaṃ dutiyaṃ varāmi. [370] Ye khattiyāse idha bhūmipālā muddhābhisittā katanāmadheyyā @Footnote: 1 Ma. sakhyaṃ.

--------------------------------------------------------------------------------------------- page145.

Na tādise bhūmipatī ademi etaṃ varānaṃ dutiyaṃ dadāmi. [371] Parosataṃ khattiyā te gahītā talāvutā assumukhā rudantā sake te raṭṭhe paṭipādayāhi etaṃ varānaṃ tatiyaṃ varāmi. [372] Parosataṃ khattiyā me gahītā talāvutā assumukhā rudantā sake te raṭṭhe paṭipādayāmi 1- etaṃ varānaṃ tatiyaṃ dadāmi. [373] Chiddaṃ te raṭṭhaṃ byathitā 2- bhayā hi puthū narā leṇamanuppaviṭṭhā manussamaṃsaṃ viramāhi rāja etaṃ varānaṃ catutthaṃ varāmi. [374] Addhā hi so bhakkho mamaṃ manāpo etassa hetumhi vanaṃ paviṭṭho sohaṃ kathaṃ etto upārameyyaṃ aññaṃ varānaṃ catutthaṃ varassu. [375] Na ve piyaṃ meti janinda tādiso attaṃ niraṅkatva 3- piyāni sevati @Footnote: 1 Sī. sakena raṭṭhe paṭipādayāmi te . 2 Sī. byathitaṃ. Yu. byādhitaṃ. @3 Ma. niraṅkacca.

--------------------------------------------------------------------------------------------- page146.

Attāva seyyo paramāva 1- seyyo labbhā piyā ocitattena pacchā. [376] Piyaṃ me mānusaṃ maṃsaṃ sutasoma vijānahi namhi sakko nivāretuṃ aññaṃ tuvaṃ samma varaṃ varassu. [377] |377.1| Yo ve piyaṃ meti piyānurakkhī attaṃ niraṅkatva 2- piyāni sevati soṇḍova pitvā visamissathālaṃ 3- teneva so hoti dukkhī parattha. |377.2| Yo cīdha saṅkhāya piyāni hitvā kicchenapi sevati ariyadhamme dukkhitova pitvāna yathosadhāni teneva so hoti sukhī parattha. [378] Ohāyahaṃ pitaraṃ mātarañca manāpike kāmaguṇepi 4- pañca etassa hetumhi vanaṃ paviṭṭho tante varaṃ kintimahaṃ dadāmi. [379] Na paṇḍitā diguṇamāhu vākyaṃ saccappaṭiññāva bhavanti santo varassu samma iti maṃ avoca iccābravī tvaṃ na hi te sameti. @Footnote: 1 Ma. ca . 2 Ma. niraṅkacca . 3 Ma. visamissapānaṃ . 4 Ma. manāpiye kāmaguṇe ca.

--------------------------------------------------------------------------------------------- page147.

[380] Apuññalābhaṃ ayasaṃ akittiṃ pāpaṃ bahuṃ duccaritaṃ kilesaṃ manussamaṃsassa bhavo 1- upāgā tante varaṃ kintimahaṃ dadeyyaṃ. [381] Na taṃ varaṃ arahati jantu dātuṃ yaṃ vāpi datvā na avākareyya varassu samma avikampamāno pāṇaṃ cajitvānapi dassameva. [382] |382.1| Pāṇaṃ cajanti satānesa dhammo 2- saccappaṭiññāva bhavanti santo datvā varaṃ khippamavākarohi etena sampajja surājaseṭṭha. |382.2| Caje dhanaṃ 3- aṅgavarassa hetu aṅgaṃ caje jīvitaṃ rakkhamāno aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ caje naro dhammamanussaranto. [383] Yasmā hi dhammaṃ puriso vijaññā ye cassa kaṅkhaṃ vinayanti santo tañhissa dīpañca parāyanañca @Footnote: 1 Ma. kate . 2 Ma. pāṇaṃ cajanti santo nāpi dhammaṃ . 3 Sī. dhanaṃ caje.

--------------------------------------------------------------------------------------------- page148.

Na tena mettiṃ jirayetha pañño. [384] Addhā hi so bhakkho mama manāpo etassa hetumhi vanaṃ paviṭṭho sace ca maṃ yācasi etamatthaṃ etaṃpi te samma varaṃ dadāmi. [385] Satthā ca me hosi sakhā ca mesi vacanaṃpi te samma ahaṃ akāsiṃ tvaṃpi me samma karohi vākyaṃ ubhopi gantvāna pamocayāma. [386] Satthā ca te homi sakhā ca tyamhi vacanaṃpi me samma tuvaṃ akāsi ahaṃpi te samma karomi vākyaṃ ubhopi gantvāna pamocayāma. [387] Kammāsapādena viheṭhitattha talāvutā assumukhā rudantā na jātu dubbhetha imassa rañño saccappaṭiññaṃ me paṭisuṇātha. [388] Kammāsapādena viheṭhitamhā talāvutā assumukhā rudantā na jātu dubbhema imassa rañño

--------------------------------------------------------------------------------------------- page149.

Saccappaṭiññaṃ te paṭisuṇoma. [389] Yathā pitā vā athavāpi mātā anukampakā atthakāmā pajānaṃ evampi 1- vo hotu ayañca rājā tumhe ca vo hotha yatheva puttā. [390] Yathā pitā vā athavāpi mātā anukampakā atthakāmā pajānaṃ evampi 1- no hotu ayañca rājā mayampi hessāma yatheva puttā. [391] |391.1| Catuppadaṃ sakuṇañcāpi maṃsaṃ sūdehi randhaṃ sukataṃ suniṭṭhitaṃ sudhaṃva indo paribhuñjiyāno hitvā katheko ramasī araññe. |391.2| Tā khattiyā vellivilākamajjhā alaṅkatā samparivārayitvā indaṃva devesu pamodayiṃsu hitvā katheko ramasī araññe. |391.3| Tambūpadhāne bahugoṇakamhi subhamhi 2- sabbassayanamhilaṅkate sayanassa 3- majjhamhi sukhaṃ sayitvā @Footnote: 1 Ma. evameva . 2 Sī. Yu. sucimhi . 3 Ma. seyyassa.

--------------------------------------------------------------------------------------------- page150.

Hitvā katheko ramasī araññe. |391.4| Pāṇissaraṃ kumbhathūnaṃ nisīde 1- athopi ve nippurisaṃpi tūriyaṃ bahuṃ sugītañca suvāditañca hitvā katheko ramasī araññe. |391.5| Uyyāna sampannapahūtamālyaṃ migājinūpetapuraṃ 2- surammaṃ hayehi nāgehi rathehupetaṃ hitvā katheko ramasī araññe. [392] |392.1| Kāḷapakkhe yathā cando hāyateva suve suve kāḷapakkhūpamo rāja asataṃ hoti samāgamo. |392.2| Yathāhaṃ rasakamāgamma sūdaṃ kāpurisādhamaṃ 3- akāsiṃ pāpakaṃ dhammaṃ yena gacchāmi duggatiṃ. |392.3| Sukkapakkhe yathā cando vaḍḍhateva suve suve sukkapakkhūpamo rāja sataṃ hoti samāgamo. |392.4| Yathāhaṃ tuvamāgamma sutasoma vijānahi kāhāmi kusalaṃ kammaṃ yena gacchāmi suggatiṃ. |392.5| Thale yathā vāri janinda vuṭṭhaṃ anaddhaneyyaṃ na ciraṭṭhitīkaṃ @Footnote: 1 nissivetipi . 2 Sī. Yu. migācirūpetapūraṃ . 3 Sī. Yu. sūdakaṃ purisādhamaṃ.

--------------------------------------------------------------------------------------------- page151.

Evaṃ me hoti asataṃ samāgamo anaddhaneyyo udakaṃ thaleva. |392.6| Sare yathā vāri janinda vuṭṭhaṃ ciraṭṭhitīkaṃ naravīraseṭṭha evaṃpi me 1- hoti sataṃ samāgamo ciraṭṭhitīko udakaṃ sareva. |392.7| Abyāyiko hoti sataṃ samāgamo yāvampi tiṭṭheyya tatheva hoti khippaṃ hi veti asataṃ samāgamo tasmā sataṃ dhammo asabbhi ārakā. [393] |393.1| Na so rājā yo ajeyyaṃ jināti na so sakhā yo sakhāraṃ jināti na sā bhariyā yā patino na vibheti na te puttā ye na bharanti jiṇṇaṃ. |393.2| Na sā sabhā yattha na santi santo na te santo ye na bhaṇanti dhammaṃ rāgañca dosañca pahāya mohaṃ dhammaṃ bhaṇantāva bhavanti santo. |393.3| Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ bhāsamānañca jānanti desentaṃ amataṃpadaṃ. @Footnote: 1 Ma. ve.

--------------------------------------------------------------------------------------------- page152.

|393.4| Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ subhāsitaddhajā isayo dhammo hi isinaṃ dhajoti sutasomajātakaṃ pañcamaṃ. -------- Tassuddānaṃ. Sumukho pana haṃsavaro ca mahā sudhabhojaniko ca paro pavaro sakuṇāladijādhipativhayano sutasomavaruttamasavhayano. Asītinipātaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 28 page 130-152. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=315&items=79&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=315&items=79&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=315&items=79&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=315&items=79&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=315              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=8275              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=8275              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :