ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [698]  Na  kappiyo  nūparato  na  patthiyoti  bhagavāti  kappoti 2-
dve   kappā  taṇhākappo  ca  diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo
.pe.   ayaṃ   diṭṭhikappo   .   tassa   taṇhākappo  pahīno  diṭṭhikappo
paṭinissaṭṭho        taṇhākappassa        pahīnattā        diṭṭhikappassa
paṭinissaṭṭhattā   taṇhākappaṃ   vā   diṭṭhikappaṃ   vā   na   kappeti   na
janeti   na   sañjaneti  na  nibbatteti  nābhinibbattetīti  na  kappiyo .
Nūparatoti   sabbe   bālaputhujjanā   rajjanti   kalyāṇaputhujjanaṃ   upādāya
satta   sekkhā   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    āramanti    viramanti    paṭiviramanti    arahā    ārato
assa    3-    virato    paṭivirato   nikkhanto   nissaṭṭho   vippamutto
@Footnote: 1 Ma. ayaṃ pāṭho na dissati. 2 Po. Ma. kappāti. 3 Ma. ayaṃ pāṭho na
@dissati.
Visaññutto  vimariyādikatena  cetasā  vihareyyāti  na  kappiyo  nūparato.
Na  patthiyoti  patthanā  vuccati  taṇhā  yo rāgo sārāgo .pe. Abhijjhā
lobho   akusalamūlaṃ   .   yassesā   patthanā  [1]-  pahīnā  samucchinnā
vūpasantā    paṭippassaddhā    abhabbuppattikā   ñāṇagginā   daḍḍhā   so
vuccati   na   patthiyo  .  bhagavāti  gāravādhivacanaṃ  .  apica  bhaggarāgoti
bhagavā  .  bhaggadosoti  bhagavā  .  bhaggamohoti  bhagavā  .  bhaggamānoti
bhagavā  .  bhaggadiṭṭhīti  bhagavā  .  bhaggakaṇṭakoti  bhagavā . Bhaggakilesoti
bhagavā  .  bhaji  vibhaji  paṭivibhaji  dhammaratananti  bhagavā . Bhavānaṃ antakaroti
bhagavā.
     {698.1}   Bhāvitakāyoti  bhagavā  .  bhāvitasīloti  bhāvitacittoti
bhāvitapaññoti    bhagavā    .    bhaji    vā   bhagavā   araññavanapatthāni
pantāni    senāsanāni    appasaddāni    appanigghosāni    vijanavātāni
manussarāhaseyyakāni    paṭisallānasārūpānīti    bhagavā   .   bhāgī   vā
bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti
bhagavā   .   bhāgī   vā   bhagavā   attharasassa  dhammarasassa  vimuttirasassa
adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .   bhāgī  vā  bhagavā
catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ   catunnaṃ   arūpasamāpattīnanti
bhagavā  .  bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ  aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ     anupubbavihārasamāpattīnanti     bhagavā     .    bhāgī    vā
bhagavā      dasannaṃ      saññābhāvanānaṃ      dasannaṃ     kasiṇasamāpattīnaṃ
ānāpānassatisamādhissa    asubhasamāpattiyāti    bhagavā   .   bhāgī   vā
@Footnote: 1 Po. Ma. taṇhā.
Bhagavā    catunnaṃ    satipaṭṭhānānaṃ    catunnaṃ    sammappadhānānaṃ    catunnaṃ
iddhippādānaṃ    pañcannaṃ    indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ
bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā.
     {698.2}   Bhāgī   vā   bhagavā   dasannaṃ  tathāgatabalānaṃ  catunnaṃ
vesārajjānaṃ     catunnaṃ     paṭisambhidānaṃ    channaṃ    abhiññānaṃ    channaṃ
buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ   nāmaṃ  mātarā  kataṃ  na
pitarā   kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ
na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi   kataṃ   na  devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa       paṭilābhā      sacchikā      paññatti      yadidaṃ
bhagavāti   na   kappiyo   nūparato   na   patthiyoti   bhagavā  .  tenāha
bhagavā
                 sa sabbadhammesu visenibhūto
                 yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                 sa pannabhāro muni vippamutto
                 na kappiyo nūparato na patthiyoti bhagavāti.
            Terasamo mahāviyūhasuttaniddeso niṭṭhito.
                  ------------------



             The Pali Tipitaka in Roman Character Volume 29 page 406-408. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=698&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=698&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=698&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=698&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=698              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :