ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                       Pattavaggassa tatiyasikkhāpadaṃ
     [106]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   aññatarāya   3-   bhikkhuniyā   saddhiṃ   cīvaraṃ  parivaṭṭetvā  4-
paribhuñjati  .  athakho  sā  bhikkhunī  taṃ  cīvaraṃ  saṅgharitvā  5-  nikkhipi .
Thullanandā   bhikkhunī   taṃ   bhikkhuniṃ   etadavoca   yante   ayye   mayā
saddhiṃ   cīvaraṃ   parivaṭṭitaṃ   kahaṃ   taṃ   cīvaranti   .  athakho  sā  bhikkhunī
taṃ   cīvaraṃ   nīharitvā   thullanandāya   bhikkhuniyā  dassesi  .  thullanandā
@Footnote: 1 Ma. Yu. akālacīvare vematikā ... bhājāpeti, āpatti dukkaṭassa.
@2 akālacīvare kālacīvarasaññā ... bhājāpeti, āpatti dukkaṭassāti dissati.
@3 Ma. Yu. aññatarissā. 4 sabbattha parivattetvāti dissati.
@5 Ma. Yu. saṃharitvā.
Bhikkhunī  taṃ  bhikkhuniṃ  etadavoca  handayye  tuyhaṃ  cīvaraṃ  āhara  metaṃ cīvaraṃ
yaṃ   tuyhaṃ   tuyhamevetaṃ   yaṃ   mayhaṃ   mayhamevetaṃ   āhara  metaṃ  sakaṃ
paccāharāti   acchindi   .   athakho   sā   bhikkhunī   bhikkhunīnaṃ  etamatthaṃ
ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  ayyā  thullanandā  bhikkhuniyā  1-
saddhiṃ cīvaraṃ parivaṭṭetvā acchindissatīti.
     {106.1}  Athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ.
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ kira bhikkhave thullanandā
bhikkhunī   bhikkhuniyā   saddhiṃ   cīvaraṃ   parivaṭṭetvā   acchindatīti  .  saccaṃ
bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā
bhikkhunī     bhikkhuniyā     saddhiṃ    cīvaraṃ    parivaṭṭetvā    acchindissati
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {106.2}  yā  pana  bhikkhunī  bhikkhuniyā  saddhiṃ  cīvaraṃ  parivaṭṭetvā
sā  pacchā  evaṃ  vadeyya  handayye tuyhaṃ cīvaraṃ āhara metaṃ cīvaraṃ yaṃ tuyhaṃ
tuyhamevetaṃ   yaṃ   mayhaṃ   mayhamevetaṃ   āhara  metaṃ  sakaṃ  paccāharāti
acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 70-71. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=106&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=106&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=106&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=106&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=106              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11147              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11147              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :