ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                         Pattavaggassa catutthasikkhāpadaṃ
     [110]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  gilānā  hoti  .  athakho  aññataro  upāsako  yena  thullanandā
bhikkhunī      tenupasaṅkami      upasaṅkamitvā      thullanandaṃ      bhikkhuniṃ
etadavoca    kinte   ayye   aphāsu   kiṃ   āhariyatūti   .   sappinā
me  āvuso  atthoti  .  athakho  so  upāsako  aññatarassa  āpaṇikassa
gharā     kahāpaṇassa    sappiṃ    āharitvā    thullanandāya    bhikkhuniyā
adāsi   .   thullanandā   bhikkhunī   evamāha   1-   na   me  āvuso
sappinā   attho   telena   me   atthoti   .  athakho  so  upāsako
yena    so    āpaṇiko    tenupasaṅkami   upasaṅkamitvā   taṃ   āpaṇikaṃ
etadavoca   na   kirayya  2-  ayyāya  sappinā  attho  telena  attho
handa   te  sappiṃ  telaṃ  me  dehīti  .  sace  mayaṃ  ayya  3-  vikkītaṃ
@Footnote: 1 Ma. Yu. idaṃ pādadvayaṃ na dissati. 2 Ma. Yu. kirayyo. 3 Ma. Yu. ayyo.

--------------------------------------------------------------------------------------------- page74.

Bhaṇḍaṃ puna ādiyissāma 1- kadā amhākaṃ bhaṇḍaṃ vikkāyissati sappissa kayena sappi haṭaṃ telassa kayaṃ āhara telaṃ harissasīti . Athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatīti. {110.1} Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatīti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpetīti 2- . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {110.2} yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya nissaggiyaṃ pācittiyanti. [111] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññaṃ viññāpetvāti yaṅkiñci viññāpetvā . aññaṃ viññāpeyyāti taṃ ṭhapetvā aññaṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ @Footnote: 1 Ma. Yu. āharissāmāti pāṭho dissati. 2 Ma. Yu. viññāpesīti pāṭho dissati.

--------------------------------------------------------------------------------------------- page75.

Saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [112] Aññe aññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññe vematikā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññe anaññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ . anaññe aññasaññā [1]- āpatti dukkaṭassa . Anaññe vematikā [2]- āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti. [113] Anāpatti tañceva viññāpeti aññañca viññāpeti ānisaṃsaṃ dassetvā viññāpeti ummattikāya ādikammikāyāti. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 73-75. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=110&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=110&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=110&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=110&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=110              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11154              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11154              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :