ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa sattamasikkhāpadaṃ
     [205]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane

--------------------------------------------------------------------------------------------- page123.

Anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṅkamitvā okāsaṃ yāciṃsu . atha kho [1]- brāhmaṇī tā bhikkhuniyo etadavoca āgametha ayye yāva brāhmaṇo āgacchatīti . bhikkhuniyo yāva brāhmaṇo āgacchatīti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā nipajjiṃsu . athakho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etadavoca kā imāti . bhikkhuniyo ayyāti . Nikkaḍḍhatha imā muṇḍā bandhakiniyoti gharato nikkaḍḍhāpesi. {205.1} Athakho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā 2- santharāpetvā 3- vā abhinisīdissantipi abhinipajjissantipīti .pe. saccaṃ kira bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantipi abhinipajjantipīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdissantipi abhinipajjissantipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave @Footnote: 1 Ma. Yu. sāti pāṭhapadaṃ dissati. 2-3 Ma. Yu. pāṭhadvayaṃ natthi. aññatthāpi evaṃ @ñātabbaṃ.

--------------------------------------------------------------------------------------------- page124.

Bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {205.2} yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā pācittiyanti. [206] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . vikālo nāma atthaṅgate suriye yāva aruṇuggamanā . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . upasaṅkamitvāti tattha gantvā . Sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ taṃ anāpucchā . seyyaṃ nāma antamaso paṇṇasanthāropi . santharitvāti sayaṃ santharitvā . santharāpetvāti aññaṃ santharāpetvā . Abhinisīdeyyāti tasmiṃ abhinisīdati āpatti pācittiyassa . Abhinipajjeyyāti tasmiṃ abhinipajjati āpatti pācittiyassa. [207] Anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite vematikā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . Anāpucchite āpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . āpucchite anāpucchitasaññā āpatti dukkaṭassa . āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.

--------------------------------------------------------------------------------------------- page125.

[208] Anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 122-125. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=205&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=205&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=205&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=205&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=205              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11430              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11430              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :