Sattamasaṅghādisesaṃ
[61] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena caṇḍakālī
bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anattamanā evaṃ vadeti
buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi sikkhaṃ
paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro
santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ
santike brahmacariyaṃ carissāmīti.
{61.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma ayyā caṇḍakālī kupitā
anattamanā evaṃ vakkhati buddhaṃ paccācikkhāmi .pe. sikkhaṃ
paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro
santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā
tāsāhaṃ santike brahmacariyaṃ carissāmīti . .pe. saccaṃ kira
bhikkhave caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vadeti
buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va
samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo
lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ
Carissāmīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma
bhikkhave caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vakkhati buddhaṃ
paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā
samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā
sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti netaṃ bhikkhave
appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
{61.2} yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ
paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā
samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā
sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . sā
bhikkhunī bhikkhunīhi evamassa vacanīyā māyye kupitā anattamanā
evaṃ avaca buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi
kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi
samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike
brahmacariyaṃ carissāmīti . abhiramayye svākkhāto dhammo cara
brahmacariyaṃ sammā dukkhassa antakiriyāyāti . evañca sā bhikkhunī
bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi
yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce
samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce
Paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā
nissāraṇīyaṃ saṅghādisesanti.
The Pali Tipitaka in Roman Character Volume 3 page 44-46.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=61&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=61&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=61&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=61&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=61
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11086
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11086
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com