ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [64]   Sā   bhikkhunī   samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā     .     byattāya    bhikkhuniyā    paṭibalāya    saṅgho
ñāpetabbo
     {64.1}  suṇātu  me  ayye  saṅgho ayaṃ itthannāmā bhikkhunī kupitā
anattamanā   evaṃ   vadeti   buddhaṃ   paccācikkhāmi   dhammaṃ  paccācikkhāmi
saṅghaṃ   paccācikkhāmi   sikkhaṃ   paccācikkhāmi   kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ   carissāmīti   .  sā  taṃ
vatthuṃ   nappaṭinissajjati   .   yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmaṃ
bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
     {64.2}  Suṇātu  me  ayye  saṅgho ayaṃ itthannāmā bhikkhunī kupitā
anattamanā  evaṃ  vadeti  buddhaṃ  paccācikkhāmi  dhammaṃ  paccācikkhāmi  saṅghaṃ
paccācikkhāmi   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā  samaṇiyo
sakyadhītaro   santaññāpi   samaṇiyo   lajjiniyo   kukkuccikā   sikkhākāmā
Tāsāhaṃ  santike  brahmacariyaṃ  carissāmīti . Sā taṃ vatthuṃ nappaṭinissajjati.
Saṅgho   itthannāmaṃ  bhikkhuniṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya .
Yassā   ayyāya   khamati   itthannāmāya   bhikkhuniyā   samanubhāsanā  tassa
vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {64.3}   Dutiyampi   etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  samanubhaṭṭhā  saṅghena  itthannāmā  bhikkhunī  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 3 page 47-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=64&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11086              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11086              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :