ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                  Navamasaṅghādisesaṃ
     [77]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā   antevāsiniyo  bhikkhuniyo  1-  saṃsaṭṭhā  viharanti  pāpācārā
pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā   2-   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  saṃsaṭṭhā
viharissanti    pāpācārā    pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. anutevāsibhikkhuniyo. 2 vajjappaṭicchādikāti amhākaṃ mati.
Vihesikā   aññamaññissā   vajjapaṭicchādikāti  .pe.  saccaṃ  kira  bhikkhave
bhikkhuniyo    saṃsaṭṭhā   viharanti   pāpācārā   pāpasaddā   pāpasilokā
bhikkhunīsaṅghassa     vihesikā     aññamaññissā    vajjapaṭicchādikāti   .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave bhikkhuniyo
saṃsaṭṭhā   viharissanti  pāpācārā  pāpasaddā  pāpasilokā  bhikkhunīsaṅghassa
vihesikā    aññamaññissā    vajjapaṭicchādikā    1-    netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {77.1}  bhikkhuniyo  paneva  saṃsaṭṭhā viharanti pāpācārā pāpasaddā
pāpasilokā   bhikkhunīsaṅghassa  vihesikā  aññamaññissā  vajjapaṭicchādikā .
Tā  bhikkhuniyo  bhikkhunīhi  evamassu  vacanīyā  bhaginiyo  kho saṃsaṭṭhā viharanti
pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā
aññamaññissā    vajjapaṭicchādikā    viviccathayye    vivekaññeva   bhaginīnaṃ
saṅgho  vaṇṇetīti  .  evañca  tā  bhikkhuniyo  bhikkhunīhi  vuccamānā tatheva
paggaṇheyyuṃ    tā    bhikkhuniyo    bhikkhunīhi   yāvatatiyaṃ   samanubhāsitabbā
tassa  paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā  taṃ paṭinissajjeyyuṃ
iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyyuṃ  imāpi  bhikkhuniyo  yāvatatiyakaṃ
dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 53-54. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=77&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=77&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=77&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=77&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11097              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11097              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :