ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                            Dasamasaṅghādisesaṃ
     [85]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti   saṃsaṭṭhā  va
ayye   tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe
aññāpi   bhikkhuniyo   evācārā  evaṃsaddā  evaṃsilokā  bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. khittacittānaṃ vedanaṭṭānanti pāṭhadvayaṃ na dissati.
Vihesikā    aññamaññissā   vajjapaṭicchādikā   tā   saṅgho   na   kiñci
āha   tumheyeva  saṅgho  uññāya  paribhavena  akkhantiyā  vebhassā  1-
dubbalyā   evamāha   bhaginiyo   kho   saṃsaṭṭhā   viharanti   pāpācārā
pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti.
     {85.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   ayyā   thullanandā   [2]-
saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vakkhati   saṃsaṭṭhā   va  ayye
tumhe   viharatha   mā   tumhe   nānā   viharittha   .pe.  viviccathayye
vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti   .pe.   saccaṃ  kira  bhikkhave
thullanandā    bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti
saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā   tumhe  nānā  viharittha
.pe.    viviccathayye    vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
thullanandā    bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vakkhati
saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā   tumhe  nānā  viharittha
.pe.   viviccathayye   vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo    imaṃ    sikkhāpadaṃ   uddisantu    yā   pana   bhikkhunī   evaṃ
@Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ. 2 Ma. bhikkhunī.
Vadeyya   saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā  tumhe  nānā
viharittha   santi   saṅghe   aññāpi   bhikkhuniyo   evācārā  evaṃsaddā
evaṃsilokā   bhikkhunīsaṅghassa   vihesikā   aññamaññissā   vajjapaṭicchādikā
tā   saṅgho   na   kiñci   āha  tumheyeva  saṅgho  uññāya  paribhavena
akkhantiyā   vebhassā   1-  dubbalyā  evamāha  bhaginiyo  kho  saṃsaṭṭhā
viharanti   pāpācārā   pāpasaddā  pāpasilokā  bhikkhunīsaṅghassa  vihesikā
aññamaññissā       vajjapaṭicchādikā      viviccathayye      vivekaññeva
bhaginīnaṃ saṅgho vaṇṇetīti.
     {85.2}  Sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  māyye  evaṃ
avaca   saṃsaṭṭhā  va  ayye  tumhe  viharatha  mā  tumhe  nānā  viharittha
santi   saṅghe   aññāpi  bhikkhuniyo  evācārā  evaṃsaddā  evaṃsilokā
bhikkhunīsaṅghassa       vihesikā       aññamaññissā      vajjapaṭicchādikā
tā   saṅgho   na   kiñci   āha  tumheyeva  saṅgho  uññāya  paribhavena
akkhantiyā   vebhassā   dubbalyā   evamāha   bhaginiyo   kho   saṃsaṭṭhā
viharanti     pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa
vihesikā    aññamaññissā   vajjapaṭicchādikā   viviccathayye   vivekaññeva
bhaginīnaṃ    saṅgho    vaṇṇetīti    .   evañca   sā   bhikkhunī   bhikkhunīhi
vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi   yāvatatiyaṃ
samanubhāsitabbā   tassa   paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā
taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyya  ayampi
bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
@Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 3 page 57-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=85&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=85&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11104              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11104              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :