ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [85]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti   saṃsaṭṭhā  va
ayye   tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe
aññāpi   bhikkhuniyo   evācārā  evaṃsaddā  evaṃsilokā  bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. khittacittānaṃ vedanaṭṭānanti pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page58.

Vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā 1- dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti. {85.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā [2]- saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī evaṃ @Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ. 2 Ma. bhikkhunī.

--------------------------------------------------------------------------------------------- page59.

Vadeyya saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā 1- dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti. {85.2} Sā bhikkhunī bhikkhunīhi evamassa vacanīyā māyye evaṃ avaca saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. @Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page60.

[86] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . evaṃ vadeyyāti saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāyāti avaññāya . paribhavenāti paribhabyatā 1- . akkhantiyāti kopena . vebhassāti vibhassīkatā . Dubbalyāti apakkhatā . evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . sā bhikkhunīti yā sā evaṃvādinī bhikkhunī . Bhikkhunīhīti aññāhi bhikkhunīhi . yā passanti yā suṇanti tāhi vattabbā māyye evaṃ avaca saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . sā bhikkhunī saṅghamajjhaṃpi ākaḍḍhitvā vattabbā māyye evaṃ avaca saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . @Footnote: 1 Ma. Yu. pāribhabyatā.

--------------------------------------------------------------------------------------------- page61.

Dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [87] Sā bhikkhunī samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {87.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . sā taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {87.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti

--------------------------------------------------------------------------------------------- page62.

Pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . sā taṃ vatthuṃ nappaṭinissajjati . saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya . yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya. {87.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [88] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. [89] Ayampīti purimāyo upādāya vuccati . yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati na saha vatthujjhācārā . Nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti saṅgho va tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tasseva āpattinikāyassa nāma kammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti. [90] Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti

--------------------------------------------------------------------------------------------- page63.

Saṅghādisesassa . dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . Adhammakamme adhammakammasaññā āpatti dukkaṭassa. [91] Anāpatti asamanubhāsantiyā paṭinissajjantiyā ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 57-63. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=85&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=85&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11104              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11104              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :