ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [145]  Santo  vidhūmo  anigho nirāso atāri so jātijaranti brūmīti
santoti   rāgassa  santattā  santo  dosassa  santattā  santo  mohassa
santattā   santo   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ
sabbākusalābhisaṅkhārānaṃ       santattā      samitattā      vūpasamitattā
vijjhātattā     nibbutattā     vigatattā     paṭippassaddhattā    santo
upasanto   vūpasanto   nibbuto   paṭippassaddhoti   santo   .   vidhūmoti
kāyaduccaritaṃ   vidhūmitaṃ   vidhamitaṃ   [2]-   visositaṃ   byantīkataṃ  vacīduccaritaṃ
manoduccaritaṃ vidhūmitaṃ
@Footnote: 1 Ma. na santi. evamuparipi. 2 Ma. sositaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ gāravādhivacametaṃ peḌna gāravādhivacanametaṃ

--------------------------------------------------------------------------------------------- page63.

Vidhamitaṃ visositaṃ byantīkataṃ rāgo vidhūmito vidhamito visosito byantīkato doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo vidhūmito vidhamito visosito byantīkato sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā vidhūmitā vidhamitā visositā byantīkatā . Apica kodho vuccati dhūmo māno hi te brāhmaṇa khāribhāro kodho dhūmo gammani 1- mosavajjaṃ jivhā sujā tapparassa 2- jotiṭṭhānaṃ attā sudanto purisassa jāti 3-. {145.1} Apica dasahākārehi kodho jāyati anatthaṃ me acarīti kodho jāyati anatthaṃ me caratīti kodho jāyati anatthaṃ me carissatīti kodho jāyati piyassa me manāpassa anatthaṃ acarīti anatthaṃ caratīti anatthaṃ carissatīti kodho jāyati appiyassa me amanāpassa atthaṃ acarīti atthaṃ caratīti atthaṃ carissatīti kodho jāyati aṭṭhāne vā pana kodho jāyati . yo evarūpo cittassa āghāto paṭighāto paṭigho 4- paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā @Footnote: 1 Ma. bhasmani. 2 Ma. hadayaṃ. 3 Ma. joti. 4 paṭighaṃ.

--------------------------------------------------------------------------------------------- page64.

Byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ assuropo 1- anattamanatā cittassa ayaṃ vuccati kodho. {145.2} Apica kodhassa adhimattaparittatā veditabbā . atthi kañci kālaṃ kodho cittāvilakaraṇamatto hoti na ca tāva mukhakulānavikulāno hoti . atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti na ca tāva hanusañcopano hoti . atthi kañci kālaṃ kodho hanusañcopanamatto hoti na ca tāva pharusavācanicchāraṇo hoti . atthi kañci kālaṃ kodho pharusavācanicchāraṇamatto hoti na ca tāva disāvidisaṃ anuvilokano hoti. Atthi kañci kālaṃ kodho disāvidisaṃ anuvilokanamatto hoti na ca tāva daṇḍasatthaparāmasano hoti. {145.3} Atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti na ca tāva daṇḍasatthaabbhukkiraṇo hoti . atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti na ca tāva daṇḍasatthaabhinipātano hoti . atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti na ca tāva chindavicchindakaraṇo hoti . atthi kañci kālaṃ kodho chindavicchindakaraṇamatto hoti na ca tāva sambhañjanaparibhañjano hoti . atthi kañci kālaṃ kodho sambhañjanaparibhañjanamatto hoti na ca tāva aṅgamaṅgāpakaḍḍhano hoti. Atthi kañci kālaṃ kodho aṅgamaṅgāpakaḍḍhanamatto hoti na ca tāva jīvitapanāsano 2- hoti . atthi kañci kālaṃ kodho jīvitapanāsanamatto hoti na ca tāva @Footnote: 1 Ma. asuropo. evamuparipi. 2 Ma. jīvitāvoropano.

--------------------------------------------------------------------------------------------- page65.

Sabbacāgapariccāgasaṇṭhito hoti . yato kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti ettāvatā kodho paramussadagato paramavepullappatto hoti . yasseso kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati vidhūmo. {145.4} Kodhassa pahīnattā vidhūmo kodhavatthussa pariññātattā vidhūmo kodhahetussa ucchinnattā 1- vidhūmoti vidhūmo . Anighoti rāgo nīgho doso nīgho moho nīgho kodho nīgho upanāho nīgho .pe. Sabbākusalābhisaṅkhārā nīghā . yassete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati anīgho . nirāsoti āsā vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ. {145.5} Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati nirāso . jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko . Santo vidhūmo anigho nirāso atāri so jātijaranti brūmīti yo santo ca vidhūmo ca anīgho ca nirāso ca so jātijarāmaraṇaṃ atāri uttāri patari samatikkami @Footnote: 1 Ma. upacchinnattā.

--------------------------------------------------------------------------------------------- page66.

Vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti santo vidhūmo anigho nirāso atāri so jātijaranti brūmi. Tenāha bhagavā saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā) yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anigho nirāso atāri so jātijaranti brūmīti. Saha gāthāpariyosānā .pe. pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Puṇṇakamāṇavakapañhāniddeso tatiyo. ----------------


             The Pali Tipitaka in Roman Character Volume 30 page 62-66. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=145&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=145&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=145&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=145&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=257              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :