ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [255]  Kathaṃ  tiṇṇaṃ  cittānaṃ  vipphārattā  indriyānaṃ  pasādavasena
nānattekattaviññāṇacariyāpariyogāhane     paññā    cetopariyañāṇaṃ   .
Idha       bhikkhu       chandasamādhipadhānasaṅkhārasamannāgataṃ       iddhipādaṃ
bhāveti    viriyasamādhi    .pe.    cittasamādhi    .pe.   vīmaṃsāsamādhi-
padhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti    so   imesu   catūsu
iddhipādesu    cittaṃ    paribhāveti   paridameti   muduṃ   karoti   kammaniyaṃ
@Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page166.

So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ evaṃ jānāti 1- idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ idaṃ rūpaṃ upekkhindriyasamuṭṭhitanti so tathā bhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ samohaṃ vā cittaṃ vītamohaṃ vā cittaṃ saṅkhittaṃ vā cittaṃ vikkhittaṃ vā cittaṃ mahaggataṃ vā cittaṃ amahaggataṃ vā cittaṃ sauttaraṃ vā cittaṃ anuttaraṃ vā cittaṃ samāhitaṃ vā cittaṃ asamāhitaṃ vā cittaṃ vimuttaṃ vā cittaṃ avimuttaṃ vā cittaṃ adhimuttaṃ 2- vā cittaṃ anadhimuttaṃ vā cittaṃ anadhimuttaṃ cittanti 3- pajānāti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhane paññā cetopariyañāṇaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 31 page 165-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=255&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=255&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=255&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=255&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8151              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :