ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [573]  Katamehi  aṭṭhahākārehi  upekkhāsambojjhaṅgo  tiṭṭhati .
Anuppādaṃ    āvajjitattā    upekkhāsambojjhaṅgo    tiṭṭhati    uppādaṃ
anāvajjitattā    bojjhaṅgā    1-   cittassa   abhinīhāraṭṭhaṃ   bujjhantīti
bojjhaṅgā    cittassa    niyyānaṭṭhaṃ    bujjhantīti   bojjhaṅgā   cittassa
nissaraṇaṭṭhaṃ   1-   upekkhāsambojjhaṅgo  tiṭṭhati  appavattaṃ  āvajjitattā
upekkhāsambojjhaṅgo  tiṭṭhati  pavattaṃ  anāvajjitattā upekkhāsambojjhaṅgo
tiṭṭhati   animittaṃ   āvajjitattā   upekkhāsambojjhaṅgo   tiṭṭhati  nimittaṃ
anāvajjitattā    upekkhāsambojjhaṅgo   tiṭṭhati   nirodhaṃ   āvajjitattā
upekkhāsambojjhaṅgo  tiṭṭhati saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo
tiṭṭhati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.
     {573.1}  Katamehi  aṭṭhahākārehi  upekkhāsambojjhaṅgo  cavati.
Uppādaṃ     āvajjitattā    upekkhāsambojjhaṅgo    cavati    anuppādaṃ
anāvajjitattā    upekkhāsambojjhaṅgo    cavati   pavattaṃ   āvajjitattā
upekkhāsambojjhaṅgo    cavati    appavattaṃ   anāvajjitattā   upekkhā-
sambojjhaṅgo    cavati    nimittaṃ   āvajjitattā   upekkhāsambojjhaṅgo
@Footnote: 1 Ma. Yu. bojjhaṅagā cittassa ... cittassa nissaraṇaṭṭhanti ime pāṭhā na dissanti.
Cavati     animittaṃ     anāvajjitattā     upekkhāsambojjhaṅgo    cavati
saṅkhāre     āvajjitattā     upekkhāsambojjhaṅgo    cavati    nirodhaṃ
anāvajjitattā    upekkhāsambojjhaṅgo   cavati   imehi   aṭṭhahākārehi
upekkhāsambojjhaṅgo     cavati     evaṃ    tiṭṭhantaṃ    caraṃ    tiṭṭhatīti
pajānāmi sacepi cavati idappaccayā me cavatīti pajānāmīti 1-.
                      Bojjhaṅgakathā.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 481-482. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=573&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=573&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=573&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=573&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=573              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :