ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [99]    Kathaṃ    atītānāgatapaccuppannānaṃ    dhammānaṃ   saṅkhipitvā
vavatthāne   paññā  sammasane  ñāṇaṃ  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ   dūre  santike  vā  sabbaṃ  rūpaṃ  aniccato  vavattheti  ekaṃ  sammasanaṃ
dukkhato   vavattheti   ekaṃ  sammasanaṃ  anattato  vavattheti  ekaṃ  sammasanaṃ
yā  kāci  vedanā  .pe.  yā  kāci  saññā ye keci saṅkhārā yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ    aniccato   vavattheti   ekaṃ   sammasanaṃ   dukkhato   vavattheti
@Footnote: 1 Ma. Yu. āyatiṃ paṭisandhiyā. evamuparipi.
Ekaṃ   sammasanaṃ   anattato   vavattheti   ekaṃ   sammasanaṃ   cakkhuṃ  .pe.
Jarāmaraṇaṃ     atītānāgatapaccuppannaṃ     aniccato     vavattheti    ekaṃ
sammasanaṃ    dukkhato   vavattheti   ekaṃ   sammasanaṃ   anattato   vavattheti
ekaṃ sammasanaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 76-77. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=99&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :