ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page1.

Suttantapiṭake khuddakanikāyassa apadānaṃ ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo buddhavaggo paṭhamaṃ buddhāpadānaṃ [1] |1.1| Tathāgataṃ jetavane vasantaṃ apucchi vedehamunī nataṅgo sabbaññubuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā 1-. |1.2| Tadāha sabbaññuvaro mahesī ānandabhaddaṃ madhurassarena ye sabbabuddhesu katādhikārā aladdhamokkhā jinasāsanesu. |1.3| Teneva sambodhimukhena dhīrā ajjhāsayenāpi mahābalena paññāya tejena sutikkhapaññā sabbaññubhāvaṃ anupāpuṇanti. @Footnote: 1 Ma. dhīra.

--------------------------------------------------------------------------------------------- page2.

|1.4| Ahampi pubbabuddhesu buddhattaṃ abhipatthayiṃ tiṃsa pārami sampuṇṇā [1]- dhammarājā asaṅkhiyā. |1.5| Sambodhiṃ buddhaseṭṭhānaṃ sasaṅghe lokanāyake dasaṅgulī namassitvā sirasā abhivādaye 2-. |1.6| Yāvatā buddhakhettesu ratanā vijjantisaṅkhiyā ākāsaṭṭhā ca bhummaṭṭhā manasā sabbamāhare 3-. |1.7| Tattha rūpiyabhūmiyaṃ pāsādaṃ māpaye ahaṃ nekabhummaṃ ratanamayaṃ 4- ubbiddhaṃ nabhamuggataṃ. |1.8| Vicittathamabhaṃ sukataṃ suvibhattaṃ mahārahaṃ kanakāmayasaṅghāṭaṃ 5- kontacchattehi maṇḍitaṃ. |1.9| Paṭhamā veḷuriyā bhūmi vimalabbhasamā subhā naḷinājalajākiṇṇā 6- varakañcanabhūmiyā. |1.10| Pahaṭṭhasākhāpavāḷa- vaṇṇā lohitakā subhā 7- indagopakavaṇṇābhā bhūmi obhāsatī disā. |1.11| Suvibhattā gharamukhā niyyuhā 8- sīhapañjarā caturo vedikā jālā gandhāveḷā manoramā. |1.12| Nīlā pītā lohitakā odātā suddhakāḷakā kūṭāgāravarūpetā sattaratanabhūsitā. |1.13| Olokamayā padumā vāḷavihaṅgasobhitā nakkhattatārakākiṇṇā candasuriyehi 9- maṇḍitā. @Footnote: 1 Ma. manasāyeva hutvāna dhammarājā asaṅkhiyā. @ atha buddhāpadānāni suṇātha suddhamānasā. @2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-. @6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā. @8 Ma. niyyūhā. 9 Ma. candasūrehi.

--------------------------------------------------------------------------------------------- page3.

|1.14| Hemajālena sañchannā soṇṇakiṃkiṇikāyutā vātavegena kujjanti soṇṇajālā 1- manoramā. |1.15| Mañjeṭṭhakaṃ lohitakaṃ pītakaṃ haripañjaraṃ nānāraṅgehi saṃcittaṃ 2- ussitaddhajamālinī. |1.16| Nānā 3- bahūnekasatā phalakā 4- rajatāmayā maṇimayā lohitaṅkā masāragallamayā tathā. Nānāsayanacittitā 5- saṇhakāsikasanthatā |1.17| kambalā dukulā cīnā pattuṇṇā paṇḍupāvurā. Vividhattharaṇaṃ sabbaṃ manasā paññapemahaṃ |1.18| tāsu tāsveva bhūmīsu ratanakūṭalaṅkatā. Maṇiverocanā ukkā dhārayantā sutiṭṭhare |1.19| sobhanti esikā thambhā subhā kañcanatoraṇā. Jambonadā sāramayā atho rajatamayāpica |1.20| nekāsandhī suvibhattā kavāṭaggalacittitā. Ubhato puṇṇaghaṭānekā padumuppalasaṃyutā |1.21| atīte sabbabuddhe ca sasaṅghe lokanāyake. Pakativaṇṇarūpena nimminitvā sasāvake |1.22| tena dvārena pavīsitvā sabbabuddhā sasāvakā. Sabbasovaṇṇamaye pīṭhe nisinnā ariyamaṇḍalā |1.23| ye ca etarahi atthi buddhā loke anuttarā. @Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā. @5 Ma. nānāsayanavicittā.

--------------------------------------------------------------------------------------------- page4.

Atītā 1- vattamānā ca bhavanaṃ sabbe samāruhuṃ |1.24| paccekabuddhenekasate sayambhū aparājite. Atīte vattamāne ca bhavanaṃ sabbe samāruhuṃ |1.25| kapparukkhā bahū atthi ye dibbā ye ca mānusā. Sabbaṃ dussaṃ samāhantvā acchādemi ticīvaraṃ |1.26| khajjabhojjaṃ sāyaniyaṃ sampannaṃ pānabhojanaṃ. Maṇimaye subhe patte sampūretvā adāsahaṃ |1.27| dibbavatthā samāhutvā maṭṭhā cīvarasaṃyutā. Madhurā sakkharā ceva telā ca madhuphāṇitā |1.28| tappitā paramannena sabbe ariyamaṇḍalā. Ratanagabbhaṃ pavīsitvā kesarīva guhāsaye |1.29| mahārahamhi sayane sīhaseyyamakappayuṃ. Sampajānā samuṭṭhāya seyye pallaṅkamābhajuṃ |1.30| gocaraṃ sabbabuddhānaṃ jhānaratisamappitā. Aññe dhammāni desenti aññe kīḷanti iddhiyā |1.31| appanāyapi kīḷanti abhiññāvasibhāvitā. Vikubbanā vikubbanti anekasatasahassiyo |1.32| buddhāpi buddhe pucchanti visayaṃ sabbaññumālayaṃ. Gambhīraṃ nipuṇaṃ ṭhānaṃ paññāya vinibujjhare |1.33| sāvakā buddhe pucchanti buddhā pucchanti sāvake. @Footnote: 1 Ma. atīte. 2 samāhariṃ.

--------------------------------------------------------------------------------------------- page5.

Aññamaññañca pucchanti 1- aññamaññaṃ byākaronti te |1.34| buddhā paccekabuddhā ca sāvakā paricārakā. Evaṃ ratīsu ramamānā pāsādebhiramanti te |1.35| chattātichattā tiṭṭhanti ratanāveḷusannibhā 2-. Suvaṇṇajālasaṃyuttaṃ rajatajālakhacitaṃ 3- muttājālaparikkhittaṃ 4- sabbe dhārentu matthake. |1.36| Bhavanti 5- celavitānā soṇṇatārakacittitā vicittā malayavitatā sabbe dhārentu matthake. |1.37| Vitatā malayadāmehi gandhadāmehi sobhitā dussadāmehi parikiṇṇā ratanadāmabhūsitā. |1.38| Pupphābhikiṇṇā suvicittā surabhigandhadhūpitā gandhapañcāṅgulaṅkatā hemacchadanachāditā. |1.39| Catuddisā pokkharañño padumuppalasanthatā sovaṇṇarūpe khāyantu padumareṇurajuggatā. |1.40| Pupphantu pādapā sabbe pāsādassa samantato sayañca pupphā muñcitvā gantvā bhavanamokiruṃ. |1.41| Sikhino tattha naccantu dibbā haṃsā pakujjare karavikā ca gāyantu dijasaṅghā samantato. |1.42| Bheriyo sabbā vajjantu vīṇā sabbā ravantu tā 6- sabbā saṅgīti vattantu pāsādassa samantato. @Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma. @ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu. @6 Ma. rasantu tā.

--------------------------------------------------------------------------------------------- page6.

|1.43| Yāvatā buddhakhettamhi cakkavāḷā 1- camūpari mahantā jotisampannā acchiddā ratanāmayā. |1.44| Tiṭṭhantu soṇṇapallaṅkā dīparukkhā jalantu te bhavantu ekapajjotā dasasahassaparamparā. |1.45| Gaṇikā lāsikā ceva naccantu accharāgaṇā nānāraṅgā padissantu pāsādassa samantato. |1.46| Dumagge pabbatagge vā sinerugirimuddhane ussāpemi dhajaṃ sabbaṃ vicittaṃ pañcavaṇṇikaṃ. |1.47| Narā nāgā ca gandhabbā sabbe devā upentu te namassantā pañjalikā pāsādaṃ parivārayuṃ. |1.48| Yaṅkiñci kusalaṃ kammaṃ kattabbaṃ kiriyaṃ mama kāyena vācāmanasā tidase sugataṃ kataṃ. |1.49| Ye sattā saññino atthi ye ca sattā asaññino kataṃ puññaphalaṃ mayhaṃ sabbe bhāgī bhavantu te. |1.50| Ye 2- taṃ kataṃ suviditaṃ dinnaṃ puññaphalaṃ mayā ye ca tattha na jānanti devā gantvā nivedayuṃ. |1.51| Sabbe lokamhi ye sattā jīvantāhārahetukā manuññaṃ bhojanaṃ sabbe 3- labhantu mama cetasā. |1.52| Manasā dānaṃ mayā dinnaṃ manasā pasādamādayiṃ 4- pūjitvā 5- sabbasambuddhaṃ paccekānañca pūjayiṃ. @Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ. @5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.

--------------------------------------------------------------------------------------------- page7.

|1.53| Tena kammena sukatena cetanāpaṇidhīhi ca jahetvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |1.54| Duve bhave pajānāmi devattaṃ atha mānusaṃ aññaṃ gatiṃ na jānāmi manasā patthanāphalaṃ. |1.55| Devānaṃ adhiko homi bhavāmi manujādhipo rūpalakkhaṇasampanno paññāya asamo bhave. |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ ratanañca anappakaṃ nānāvidhāni vatthāni nabhasā khippaṃ upenti maṃ. |1.57| Paṭhabyā pabbate ceva ākāse udake vane yattha 1- hatthaṃ pasāremi dibbā bhakkhā upenti maṃ. |1.58| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi ratanā sabbe upenti me. |1.59| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe gandhā upenti me. |1.60| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe yānā upenti me. |1.61| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe mālā upenti me. |1.62| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi alaṅkārā upenti me. @Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page8.

|1.63| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbā kaññā upenti me. |1.64| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi madhusakkharā upenti me. |1.65| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe khajjā upenti me. |1.66| Adhane addhike jane yācake ca pathāvino dadāmi taṃ dānavaraṃ sambodhivarapattiyā. |1.67| Nādento pabbataṃ selaṃ gajjento bahalaṃ giriṃ sadevakaṃ hāsayanto buddho loke bhavāmahaṃ. |1.68| Disā dasavidhā loke yāyato natthi antakaṃ tasmiñca disābhāgamhi buddhakhettā asaṅkhiyā. |1.69| Pabhā pakittitā mayhaṃ yamakā raṃsivāhanā etthantare raṃsijālaṃ āloko vipulo bhave. |1.70| Ettake lokadhātumhi sabbe passantu maṃ janā sabbeva 1- sumanā hontu sabbe maṃ anuvattare. |1.71| Visiṭṭhamadhuranādena amataṃ bherimāhare 2- etthantare janā sabbe suṇantu madhuraṃ giraṃ. |1.72| Dhammameghena vassante sabbe hontu anāsavā ye tattha pacchimakā sattā sotāpannā bhavantu te. @Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.

--------------------------------------------------------------------------------------------- page9.

|1.73| Datvā dātabbakaṃ dānaṃ sīlaṃ pūre 1- asesato nekkhammapāramiṃ gantvā patto sambodhimuttamaṃ. |1.74| Paṇḍite paripucchitvā katvā viriyamuttamaṃ khantiyā pāramiṃ gantvā patto sambodhimuttamaṃ. |1.75| Katvā daḷhamadhiṭṭhānaṃ saccapārami pūraye mettāya pāramiṃ gantvā patto sambodhimuttamaṃ. |1.76| Lābhālābhe sukhadukkhe sammānane vimānane sabbattha samako hutvā patto sambodhimuttamaṃ. |1.77| Kosajjaṃ bhayato disvā viriyañcāpi khemato āraddhaviriyā hotha esā buddhānusāsanī. |1.78| Vivādaṃ bhayato disvā avivādañca khemato samaggā sakhilā hotha esā buddhānusāsanī. |1.79| Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. |1.80| Samāgatā bahū buddhā arahanto ca sabbaso sambuddhe arahante ca vandamānā namassatha. |1.81| Evaṃ acintiyā buddhā buddhadhammā acintiyā acintiyesu pasannānaṃ vipāko hotyacintiyoti. Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2- buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. Buddhāpadānaṃ samattaṃ. @Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.

--------------------------------------------------------------------------------------------- page10.

Dutiyaṃ paccekabuddhāpadānaṃ [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha. Tathāgataṃ jetavane vasantaṃ apucchi vedehamunī nataṅgo paccekabuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā 1-. |2.83| Tadāha sabbaññuvaro mahesī ānandabhaddaṃ madhurassarena ye sabbabuddhesu 2- katādhikārā aladdhamokkhā jinasāsanesu. |2.84| Teneva saṃvegamukhena dhīrā vināpi buddhehi sutikkhapaññā ārammaṇenāpi parittakena paccekabodhiṃ anupāpuṇanti. |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā paccekabuddhāna 3- samova natthi tesaṃ imaṃ vaṇṇapadesamattaṃ vakkhāmahaṃ sādhu mahāmunīnaṃ. @Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.

--------------------------------------------------------------------------------------------- page11.

|2.86| Sayameva buddhāna mahāisīnaṃ sādhūni vākyāni madhuṃva khuddaṃ anuttaraṃ bhesajjaṃ patthayantā suṇātha sabbe supasannacittā. |2.87| Paccekabuddhāna samāgatānaṃ paramparaṃ byākaraṇāni yāni ādīnavo yañca virāgavatthuṃ yathā ca bodhiṃ anupāpuṇiṃsu. |2.88| Sarāgavatthūsu virāgasaññī rattamhi lokamhi virattacittā hitvā papañcaṃ 1- jitaphanditāni tattheva bodhiṃ anupāpuṇiṃsu. |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ mettena cittena hitānukampī eko care khaggavisāṇakappo. |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappo. @Footnote: 1 Ma. papañce.

--------------------------------------------------------------------------------------------- page12.

|2.91| Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. |2.92| Mitte suhajje anukampamāno hāpeti atthaṃ paṭibandhacitto etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. |2.93| Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā vaṃsakkaḷīrova asajjamāno eko care khaggavisāṇakappo. |2.94| Migo araññamhi yathā abandho yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. |2.95| Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page13.

|2.96| Khiḍḍā ratī hoti sahāyamajjhe puttesu pemaṃ vipulañca hoti piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. |2.97| Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. |2.98| Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossukko paraputtesu hutvā eko care khaggavisāṇakappo. |2.99| Oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo. |2.100| Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā.

--------------------------------------------------------------------------------------------- page14.

|2.101| No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |2.102| Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. |2.103| Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. |2.104| Evaṃ dutiyena sahā mamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyati pekkhamāno eko care khaggavisāṇakappo. |2.105| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page15.

|2.106| Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasiriṃsape ca sabbānipetāni abhibhavitvā eko care khaggavisāṇakappo. |2.108| Nāgova yūthāni vivajjayitvā sañjātakhandho padumī uḷāro yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo. |2.109| Aṭṭhānataṃ saṅgaṇikāratassa yaṃ phussaye 1- sāmayikaṃ vimuttiṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. |2.110| Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo. @Footnote: 1 Ma. phassaye.

--------------------------------------------------------------------------------------------- page16.

|2.111| Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. |2.112| Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. |2.113| Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhāṇavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. |2.115| Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page17.

|2.116| Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamevettha bhiyyo kaṇḍo eso iti ñatvā matimā eko care khaggavisāṇakappo. |2.117| Sandālayitvāna saṃyojanāni jālaṃva bhitvā salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo. |2.118| Okkhittacakkhū na ca pādalolo guttindriyo rakkhitamānasāno anavassuto appariḍayhamāno eko care khaggavisāṇakappo. |2.119| Ohārayitvā gihibyañjanāni sañchinnapatto yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. |2.120| Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page18.

|2.121| Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chejja sinehadosaṃ eko care khaggavisāṇakappo. |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ pubbeva somanassaṃ domanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. |2.123| Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. |2.124| Paṭisallānaṃ jhānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. |2.125| Taṇhakkhayaṃ patthayamappamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page19.

|2.126| Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakappo. |2.127| Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. |2.129| Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. |2.130| Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page20.

|2.131| Visuddhasīlā suvisuddhapaññā samāhitā jāgariyānuyuttā vipassakā dhammavisesadassī maggaṅgabojjhaṅgagate vijaññā. |2.132| Suññappaṇidhiñca tathānimittaṃ āsevayitvā jinasāsanamhi ye sāvakattaṃ na vajanti dhīrā bhavanti paccekajinā sayambhū. |2.133| Mahantadhammā bahudhammakāyā cittissarā sabbadukkhoghatiṇṇā udaggacittā paramatthadassī sīhopamā khaggavisāṇakappā. |2.134| Santindriyā santamanā samādhī paccantasattesu matippacārā dīpā parattha idha vijjalantā paccekabuddhā sattahitāme 1-. |2.135| Pahīnasabbāvaraṇā janindā lokappadīpā ghanakañcanābhā nissaṃsayaṃ lokasudakkhiṇeyyā paccekabuddhā satatappitāme. @Footnote: 1 Ma. satataṃ hitā me.

--------------------------------------------------------------------------------------------- page21.

|2.136| Paccekabuddhāna subhāsitāni caranti lokamhi sadevakamhi sutvā tathā ye na karonti bālā vajjanti 1- dukkhesu punappunante. |2.137| Paccekabuddhāna subhāsitāni madhuṃ yathā khuddamivassavantaṃ sutvā tathā ye paṭipattiyuttā bhavanti te saccadasā sapaññā. |2.138| Paccekabuddhehi jinehi bhāsitā gāthā 2- uḷārā abhinikkhamitvā tā sakyasīhena naruttamena pakāsitā dhammavijānanatthaṃ. |2.139| Lokānukampāya imāni tesaṃ paccekabuddhāna vikubbitāni saṃvegasaṅgamativaḍḍhanatthaṃ sayambhusīhena pakāsitānīti. Paccekabuddhāpadānaṃ samattaṃ. Dutiyaṃ. @Footnote: 1 Ma. caranti. 2 Ma. kathā.


             The Pali Tipitaka in Roman Character Volume 32 page 1-21. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :