ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9)
     [11] |11.625| Gaṅgā bhāgīrasī 2- nāma      himavantā pabhāvitā
                           kutitthe nāviko āsiṃ       orimaṃ 3- ca tare ahaṃ.
          |11.626| Padumuttaranāyako            sambuddho dipaduttamo
                           vīsasatasahassehi              gaṅgāsotaṃ 4- tarissati.
          |11.627| Bahū nāvā samānetvā     vaḍḍhakīhi susaṅkhataṃ
                           nāvāya chadanaṃ katvā        paṭimāniṃ narāsabhaṃ.
          |11.628| Āgantvāna ca sambuddho  āruyhi 5- nāvalañjakaṃ
                           vārimajjhe ṭhito satthā      imā gāthā abhāsatha.
          |11.629| Yo so tāresi sambuddhaṃ     saṅghaṃ cāpi anāsavaṃ
                           tena cittappasādena        devaloke ramissati.
          |11.630| Nibbattissati te byamhaṃ   sukataṃ nāvasaṇṭhitaṃ
                           ākāse pupphachadanaṃ          dhārayissati sabbadā.
@Footnote: 1 Ma. vijane. Yu. vipine. 2 Ma. bhāgīrathī. 3 Ma. Yu. orime ca tariṃ ahaṃ.
@4 Ma. gaṅgātīramupāgato. 5 Ma. ārūhi tañcanāvakaṃ.
          |11.631| Aṭṭhapaññāsakappamhi      tāraṇo 1- nāma khattiyo
                           cāturanto vijitāvī            cakkavatti bhavissati.
          |11.632| Sattapaññāsakappamhi      cambako nāma khattiyo
                           uggacchantova suriyo          jotissati mahābalo.
          |11.633| Kappasatasahassamhi            okkākakulasambhavo
                           gotamo nāma gottena       satthā loke bhavissati.
          |11.634| Tidasāva 2- cavitvāna         manussattaṃ gamissati
                           revato nāma nāmena          brahmabandhu bhavissati.
          |11.635| Agārā nikkhamitvāna         sukkamūlena codito
                           gotamassa bhagavato             sāsane pabbajissati.
          |11.636| So pacchā pabbajitvāna     yuttayogo vipassako
                           sabbāsave pariññāya       nibbāyissatyanāsavo.
          |11.637| Viriyaṃ me dhuradhorayhaṃ             yogakkhemādhivāhanaṃ
                           dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
          |11.638| Paṭisambhidā catasso [3]-   vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khadiravaniyo revatatthero imā gāthāyo
abhāsitthāti.
             Khadiravaniyarevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tārako nāma. 2 Ma. Yu. tidasā so.
@3 Ma.   satasahasse kataṃ kammaṃ    phalaṃ dassesi me idha
@      sumutto saravegova      kilese jhāpayī mama
@      tatomaṃ vananirataṃ          disvā lokantagū muni
@      vanavāsi bhikkhūnaggaṃ     paññapesi mahāmati.



             The Pali Tipitaka in Roman Character Volume 32 page 73-74. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=11&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9152              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9152              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :