ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Chaṭṭhaṃ padapūjakattherāpadānaṃ (296)
     [298] |298.27| Pabbate himavantamhi  ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ             pitaraṃsīva bhāṇumaṃ.
      |298.28| Upetopi 1- tadā buddhaṃ     vipassiṃ lokanāyakaṃ
                        candanaṃ tagaraṃ vāpi             pāde osiñcahaṃ tadā.
      |298.29| Ekanavute ito kappe         yaṃ padaṃ 2- abhipūjayiṃ
                        duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
      |298.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padapūjako 3- thero imā gāthāyo
abhāsitthāti.
                             Padapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. upetaṃ tamahaṃ buddhaṃ. Yu. upetaṃ maṃ tadā buddhaṃ. 2 Ma. Yu. --- pādaṃ ---.
@3 Ma. Yu. pādapūjako.

--------------------------------------------------------------------------------------------- page376.

Sattamaṃ desakittikattherāpadānaṃ (297) [299] |299.31| Upasālhakanāmohaṃ 1- ahosiṃ brāhmaṇo tadā kānanaṃ vanamogayh2- lokanāthaṃ 3- narāsabhaṃ. |299.32| Disvāna vandi 4- pādesu lokāhutipaṭiggahaṃ pasannacittaṃ maṃ ñatvā buddho antaradhāyatha. |299.33| Kānanā abhinikkhamma buddhaseṭṭhaṃ anussariṃ tandesaṃ kittayitvāna kappaṃ saggamhi modahaṃ. |299.34| Dvenavute ito kappe yaṃ desamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |299.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā desakittiko thero imā gāthāyo abhāsitthāti. Desakittikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ saraṇagamaniyattherāpadānaṃ (298) [300] |300.36| Pabbate himavantamhi ahosiṃ luddako tadā vipassiṃ addasaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. @Footnote: 1 Ma. Yu. upasālakanāmohaṃ. 2 Ma. Yu. vanamogāḷhaṃ. 3 Ma. Yu. lokajeṭṭhaṃ. @4 Po. Ma. Yu. vandiṃ.

--------------------------------------------------------------------------------------------- page377.

|300.37| Upāsitvāna sambuddhaṃ veyyāvaccamakāsahaṃ saraṇañca upāgañchiṃ dipadindassa tādino. |300.38| Ekanavute ito kappe yaṃ saraṇaṃ agañchahaṃ duggatiṃ nābhijānāmi saraṇāya 1- idaṃ phalaṃ. |300.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti. Saraṇagamaniyattherassa apadānaṃ samattaṃ. Navamaṃ ambapiṇḍiyattherāpadānaṃ (299) [301] |301.40| Romaso nāma nāmena dānavo iti vissuto ambapiṇḍo 2- mayā dinno vipassissa mahesino. |301.41| Ekanavute ito kappe yaṃ ambamadadiṃ tadā duggatiṃ nābhijānāmi ambadānassidaṃ phalaṃ. |301.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti. Ambapiṇḍiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. saraṇāgamanapphalaṃ. 2 Ma. Yu. ambapiṇḍī mayā dinnā.

--------------------------------------------------------------------------------------------- page378.

Dasamaṃ anusaṃsāvakattherāpadānaṃ (300) [302] |302.43| Piṇḍāya caramānāhaṃ vipassiṃ addasaṃ jinaṃ uluṅkabhikkhaṃ adāsiṃ 1- dipadindassa tādino. |302.44| Pasannacitto sumano abhivādesahaṃ tadā anusaṃsāvayiṃ buddhaṃ uttamatthassa pattiyā. |302.45| Ekanavute ito kappe anusaṃsāvayiṃ ahaṃ duggatiṃ nābhijānāmi anusaṃsāvanāphalaṃ. |302.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti. Anusaṃsāvakattherassa apadānaṃ samattaṃ. Uddānaṃ citakaṃ pārichattañca saddaṃ gosīsasantharaṃ padaṃ padesaṃ saraṇaṃ ambo saṃsāvakopica sattatāḷīsagāthāyo 2- gaṇitāyo vibhāvihi. Citakapūjakavaggo tiṃso. @Footnote: 1 Ma. Yu. pādāsiṃ. 2 Ma. aṭṭhatāḷīsagāthāyo.

--------------------------------------------------------------------------------------------- page379.

Atha vagguddānaṃ kaṇikāro hatthidado ālambanudakāsanaṃ tuvaraṃ thomako ceva ukkhepaṃ sīsupadhānaṃ. Paṇṇado citapūjī ca gāthāyo ceva sabbaso cattāri ca satānīha ekapaññāsameva ca. Pañcavīsa satā sabbā dvāsattati taduttari tiṃsa 1- satānaṃ padānaṃ gaṇitā atthadassibhi. Tatiyaṃ satakaṃ samattaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 32 page 375-379. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=298&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=298&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=298&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=298&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=298              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5151              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :