ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Aṭṭhamaṃ tiraṃsiyattherāpadānaṃ (318)
     [320] |320.39| Kesariṃ abhijātaṃva          aggikkhandhaṃva pabbate
                       obhāsentaṃ disāsinnaṃ 2-   siddhatthaṃ pabbatantare.
      |320.40| Suriyassa ca ālokaṃ              candālokaṃ tatheva ca
                       buddhālokañca disvāna      pīti 3- me upapajjatha.
      |320.41| Tayo āloke disvāna        disvāna 4- sāvakuttamaṃ
                       ekaṃsaṃ ajinaṃ katvā             santhaviṃ lokanāyakaṃ.
@Footnote: 1 Yu. sadevamānusena so. 2 Ma. Yu. disā sabbā. 3 Ma. Yu. vitti.
@4 Ma. sambuddhaṃ sāvakuttamaṃ.

--------------------------------------------------------------------------------------------- page394.

|320.42| Tayo hi ālokakarā loke lokatamonudā cando ca suriyo cāpi buddho ca lokanāyako. |320.43| Upamaṃ upadassetvā kittito me mahāmuni buddhassa vaṇṇaṃ kittetvā kappaṃ saggamhi modahaṃ. |320.44| Catunavute ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |320.45| Ekasaṭṭhimhito kappe eko ñāṇavaro 1- ahu sattaratanasampanno cakkavatti mahabbalo. |320.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti. Tiraṃsiyattherassa apadānaṃ samattaṃ. Navamaṃ nālipupphiyattherāpadānaṃ (319) [321] |321.47| Sindhuyā nadiyā tīre ahosiṃ kassako tadā parakammāyane yutto parabhattaṃ apassito. |321.48| Sindhuṃ anucarantohaṃ siddhatthaṃ jinamaddasaṃ samādhinā nisinnaṃ ca 2- sattapattaṃva pupphitaṃ. @Footnote: 1 Ma. Yu. ñāṇadharo. 2 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page395.

|321.49| Sattakaṃ nālipupphāni vaṇṭe chetvānahantadā matthake abhiropesiṃ buddhassādiccabandhuno. |321.50| Suvaṇṇavaṇṇaṃ sambuddhaṃ anukūle samāhitaṃ tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃva durāsadaṃ. |321.51| Tamahaṃ upagantvāna nipakaṃ bhāvitindriyaṃ añjaliṃ paggahetvāna avandiṃ satthuno ahaṃ. |321.52| Catunavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |321.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nālipupphiyo thero imā gāthāyo abhāsitthāti. Nālipupphiyattherassa apadānaṃ samattaṃ. Dasamaṃ kumudamāliyattherāpadānaṃ (320) [322] |322.54| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ vipassinaṃ mahāvīraṃ abhijātaṃva kesariṃ. |322.55| Rathiyaṃ paṭipajjantaṃ āhutīnaṃ paṭiggahaṃ gahetvā kumudaṃ mālaṃ buddhaseṭṭhaṃ samokiriṃ.

--------------------------------------------------------------------------------------------- page396.

|322.56| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |322.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti. Kumudamāliyattherassa apadānaṃ samattaṃ. Uddānaṃ ārakkhado bhojanado gatasaññī padumiko pupphāsani santhaviko saddasaññī tiraṃsiyo nāliko kumudī ceva sattapaññāsa gāthakā. Ārakkhadāyakavaggo battiṃso. -----------


             The Pali Tipitaka in Roman Character Volume 32 page 393-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=320&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=320&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=320&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=320&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5207              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :