ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Ekūnacattāḷīso ambaṭaphalavaggo
                           paṭhamaṃ ambaṭaphaladāyakattherāpadānaṃ (381)
     [383] |383.1| Sataraṃsī nāma bhagavā       sayambhū aparājito
                     vivekakāmo sambuddho          gocarāyābhinikkhami.
      |383.2| Phalahattho ahaṃ disvā            upagañchiṃ narāsabhaṃ
                     pasannacitto sumano            ambaṭaṃ 1- adadaṃ phalaṃ.
      |383.3| Catunavute ito kappe            yaṃ phalaṃ adadaṃ ahaṃ
                     duggatiṃ nābhijānāmi            phaladānassidaṃ phalaṃ.
      |383.4| Svāgataṃ vata me āsi             mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |383.5| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |383.6| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. avaṭaṃ. Yu. avaṇṭaṃ.

--------------------------------------------------------------------------------------------- page463.

Itthaṃ sudaṃ āyasmā ambaṭaphaladāyako thero imā gāthāyo abhāsitthāti. Ambaṭaphaladāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ labujadāyakattherāpadānaṃ (382) [384] |384.7| Nagare bandhumatiyā āsiṃ ārāmiko tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |384.8| Labujassa phalaṃ gayha buddhaseṭṭhassadāsahaṃ ākāse ṭhitako santo paṭiggaṇhi mahāyaso. |384.9| Pītisañjananaṃ 1- mayhaṃ diṭṭhadhammasukhāvahaṃ phalaṃ buddhassa datvāna vippasannena cetasā. |384.10| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ uppajjateva ratanaṃ nibbattassa yahiṃ 2- tahiṃ. |384.11| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |384.12| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |384.13| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. vittisañjananaṃ .... 2 Ma. tahiṃ.

--------------------------------------------------------------------------------------------- page464.

|384.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti. Labujadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ udumbaraphaladāyakattherāpadānaṃ (383) [385] |385.15| Ninnagānadiyā 1- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. |385.16| Tasmiṃ pasannamānaso kilesamaladhovane udumbaraphalaṃ gayha buddhaseṭṭhassadāsahaṃ. |385.17| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |385.18| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |385.19| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |385.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. vinatānadiyā.

--------------------------------------------------------------------------------------------- page465.

Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo abhāsitthāti. Udumbaraphaladāyakattherassa apadānaṃ samattaṃ. Catutthaṃ milakkhuphaladāyakattherāpadānaṃ (384) [386] |386.21| Vanantare buddhaṃ disvā atthadassiṃ mahāyasaṃ pasannacitto sumano milakkhussa 1- phalaṃ adaṃ. |386.22| Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |386.23| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |386.24| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |386.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo abhāsitthāti. Milakkhuphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. pilakkhassādadiṃ phalaṃ.

--------------------------------------------------------------------------------------------- page466.

Pañcamaṃ phārusaphaladāyakattherāpadānaṃ (385) [387] |387.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ phārusaphalaṃ adāsahaṃ. |387.27| Ekanavute ito kappe yaṃ phalaṃ adadaṃ ahaṃ duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |387.28| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |387.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |387.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo abhāsitthāti. Phārusaphaladāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ valliphaladāyakattherāpadānaṃ (386) [388] |388.31| Sabbe janā samāgamma āgamiṃsu vanaṃ tadā phalamanvesamānā te alabhiṃsu phalaṃ tadā.

--------------------------------------------------------------------------------------------- page467.

|388.32| Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ pasannacitto sumano valliphalamadāsahaṃ. |388.33| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |388.34| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |388.35| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |388.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo abhāsitthāti. Valliphaladāyakattherassa apadānaṃ samattaṃ. Sattamaṃ kadaliphaladāyakattherāpadānaṃ (387) [389] |389.37| Kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. |389.38| Kadaliyā 1- phalaṃ gayha adāsiṃ satthuno ahaṃ pasannacitto sumano vanditvāna apakkamiṃ. @Footnote: 1 Ma. Yu. kadaliphalaṃ paggayha.

--------------------------------------------------------------------------------------------- page468.

|389.39| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |389.40| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |389.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |389.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti. Kadaliphaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ panasaphaladāyakattherāpadānaṃ (388) [390] |390.43| Ajjuno nāma sambuddho himavante vasī tadā caraṇena ca sampanno samādhikusalo muni. |390.44| Kumbhamattaṃ gahetvāna panasaṃ jīvajīvakaṃ chattapaṇṇe ṭhapetvāna adāsiṃ satthuno ahaṃ. |390.45| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page469.

|390.46| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |390.47| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |390.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti. Panasaphaladāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 462-469. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=383&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=383&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :