ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page553.

Sattamaṃ hemakattherāpadānaṃ (407) [409] |409.184| Pabbhārakūṭaṃ nissāya anomo nāma tāpaso assamaṃ sukataṃ katvā paṇṇasāle vasiṃ tadā. |409.185| Siddhaṃ tassa tapokammaṃ siddhipatto sake bale sakaṃsāmaññavikkanto ātāpī nipako muni. |409.186| Visārado sasamaye paravāde ca kovido paṭṭho bhūmantalikkhasmiṃ uppādamhi ca kovido. |409.187| Vītasoko nirārambho appāhāro alolupo lābhālābhena santuṭṭho jhāyī jhānarato muni. |409.188| Piyadassī nāma sambuddho aggo kāruṇiko muni satte tāretukāmo so karuṇāya phari tadā. |409.189| Bodhaneyyaṃ janaṃ disvā piyadassī mahāmuni cakkavāḷasahassamhi gantvā ovādako 1- muni. |409.190| Mamuddharitukāmo so mamassamamupāgami na diṭṭho me jino pubbe na sutopi ca kassaci. |409.191| Uppādā 2- supinā mayhaṃ lakkhaṇā suppakāsitā paṭṭho bhūmantalikkhasmiṃ nakkhattapadakovido. |409.192| Sohaṃ buddhassa sutvāna tattha cittaṃ pasādayiṃ tiṭṭhanto 3- vā nisinno vā sarāmi niccakālikaṃ. @Footnote: 1 Ma. Yu. ovadate. 2 Ma. uppātā. 3 Yu. bhuñjanto.

--------------------------------------------------------------------------------------------- page554.

|409.193| Mama evaṃ sarantassa 1- bhagavāpi anussari buddhaṃ anussarantassa pīti me hoti tāvade. |409.194| Kālañca punarāgamma maṃ upesi mahāmuni sampattepi 2- na jānāmi ayaṃ buddho mahāmuni. |409.195| Anukampako kāruṇiko piyadassī mahāmuni sañjānāpesi attānaṃ ahaṃ buddho sadevake. |409.196| Sañjānitvāna sambuddhaṃ piyadassiṃ mahāmuniṃ sakaṃ cittaṃ pasādetvā idaṃ vacanamabraviṃ. |409.197| Sabbe 3- pīṭhe ca pallaṅke āsandīsu nisīdare tuvaṃpi sabbadayāvī 4- nisīda rucirāsane 5-. |409.198| Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade piyadassissa munino āsanaṃ iddhinimmitaṃ. |409.199| Rataneva 6- nisinnassa pīṭhake iddhinimmite kumbhamattaṃ jambuphalaṃ adāsiṃ tāvade ahaṃ. |409.200| Mama hāsaṃ janetvāna paribhuñji mahāmuni tadā cittaṃ pasādetvā satthāraṃ abhivādayiṃ. |409.201| Piyadassī tu bhagavā lokajeṭṭho narāsabho ratanāsanamāsinno imā gāthā abhāsatha. |409.202| Yo me ratanamayaṃ pīṭhaṃ amatañca phalaṃ adā tamahaṃ kittayissāmi suṇātha mama bhāsato. @Footnote: 1 Ma. Yu. sarantamhi. 2 Yu. sampattopi. 3 Ma. Yu. aññe. 4 Ma. tuvampi @sabbadassāvī. Yu. tuvaṃsi .... 5 Ma. Yu. ratanāsane. 6 Ma. Yu. ratane ca.

--------------------------------------------------------------------------------------------- page555.

|409.203| Sattasattati kappāni devaloke ramissati pañcasattatikkhattuñca cakkavatti bhavissati. |409.204| Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |409.205| Sovaṇṇamayaṃ rucimayaṃ 1- pallaṅkaṃ sukataṃ bahuṃ lohitaṅkamayañceva lacchati ratanāmayaṃ. |409.206| Caṅkamantaṃpi manuññaṃ 2- puññakammasamaṅginaṃ pallaṅkāni anekāni parivārissare sadā. |409.207| Kūṭāgārā ca pāsādā sayanañca mahārahaṃ imassa cittamaññāya nibbattissanti tāvade. |409.208| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 3- |409.209| āruḷhā gāmaṇīyebhi tomaraṃkusapāṇibhi tepimaṃ paricarissanti ratanapīṭhassidaṃ phalaṃ. |409.210| Saṭṭhī assasahassāni sabbālaṅkārabhūsitā ājāniyā ca jātiyā sindhavā sīghabāhanā. |409.211| Āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 4- tepimaṃ paricarissanti ratanapīṭhassidaṃ phalaṃ. |409.212| Saṭṭhī rathasahassāni sabbālaṅkārabhūsitā dīpā athopi veyyagghā sannaddhā ussitaddhajā. @Footnote: 1 Ma. Yu. rūpimayaṃ. 2 Ma. Yu. manujaṃ. 3 Ma. Yu. hemakappanavāsasā. 4 Ma. illiyā @cāpadhāribhi. Yu. cāpahatthehi vammibhi.

--------------------------------------------------------------------------------------------- page556.

|409.213| Āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1- parivāressantimaṃ niccaṃ ratanapīṭhassidaṃ phalaṃ. |409.214| Saṭṭhī dhenusahassāni gāvī supuṅgavūsabhā 2- vacchake janayissanti ratanapīṭhassidaṃ phalaṃ. |409.215| Soḷasitthīsahassāni sabbālaṅkārabhūsitā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |409.216| Āḷāramukhā 3- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ ratanapīṭhassidaṃ phalaṃ. |409.217| Aṭṭhārase kappasate gotamo nāma cakkhumā tamandhakāraṃ vidhaṃsetvā 4- buddho loke bhavissati. |409.218| Tassa dassanamāgamma pabbajissatikiñcano tosayitvāna satthāraṃ sāsanebhiramissati. |409.219| Tassa dhammaṃ suṇitvāna kilese jhāpayissati 5- sabbāsave pariññāya nibbāyissatināsavo. |409.220| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ uttamatthaṃ paṭṭhayāno sāsane viharāmahaṃ. |409.221| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo sabbāsavaparikkhīṇo 6- natthi dāni punabbhavo. |409.222| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. vammibhi. 2 Ma. dohaññā puṅgavūsabhe. Yu. rohaññā puṅgavūsabhā. @3 Ma. Yu. āḷārapamhā. 4 Ma. Yu. vidhametvā. 5 Ma. ghātayissati. @6 Ma. sabbāsavā parikkhīṇā.

--------------------------------------------------------------------------------------------- page557.

|409.223| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |409.224| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti. Hemakattherassa apadānaṃ samattaṃ. Aṭṭhārasamaṃ bhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 553-557. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=409&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=409&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=409&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=409&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=409              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5446              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5446              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :