ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                      Dasamaṃ cundattherāpadānaṃ (50)
     [52] |52.125| Siddhatthassa bhagavato   lokajeṭṭhassa tādino
                       agghiyaṃ kārayitvāna         jātipupphehi chādayiṃ.
      |52.126| Niṭṭhāpetvāna taṃ pupphaṃ    buddhassa abhināmayiṃ
                       pupphāvasesaṃ paggayha      buddhassa abhiropayiṃ.
      |52.127|  Kañcanagghiyasaṅkāsaṃ       buddhaṃ lokagganāyakaṃ
                       pasannacitto sumano        pupphagghiyamupānayiṃ.
      |52.128| Vitiṇṇakaṅkho sambuddho    tiṇṇoghehi purakkhato
                       bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |52.129| Dibbagandhaṃ pavāyantaṃ       yo me pupphagghiyaṃ adā
                       tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |52.130| Ito cuto ayaṃ poso         devasaṅghapurakkhato
                       jātipupphehi parikiṇṇo   devalokaṃ gamissati.
      |52.131| Ubbiddhaṃ bhavanaṃ tassa        sovaṇṇañca maṇīmayaṃ
                       byamhā pātubhavissanti   puññakammapabhāvitā.
      |52.132| Catusattatikkhattuṃ so         devarajjaṃ karissati
                       anubhossati sampattiṃ       accharāhi purakkhato.
      |52.133| Paṭhabyā rajjaṃ tisataṃ          vasudhaṃ āvasissati
                       pañcasattatikkhattuñca     cakkavatti bhavissati.
      |52.134| Dujjayo nāma nāmena       hessati manujādhipo
                        anubhotvāna taṃ puññaṃ     sakakammūpasaṃhito.
      |52.135| Vinipātaṃ agantvāna         manussattaṃ gamissati
                        hiraññaṃ tassa nicitaṃ        koṭisataṃpi anappakaṃ.
      |52.136| Nibbattissati yonimhi     brāhmaṇo so bhavissati
                        vaṅgantassa suto dhīmā      sāriyā oraso piyo.
      |52.137| So ca pacchā pabbajitvā   aṅgīrasassa sāsane
                        cūḷacundoti nāmena        hessati satthu sāvako.
      |52.138| Sāmaṇerova so santo      khīṇāsavo bhavissati
                        sabbāsave pariññāya     nibbāyissatyanāsavo.
      |52.139| Upaṭṭhahiṃ mahāvīraṃ             aññe ca pesale bahū
                        bhātaramevupaṭṭhāsiṃ          uttamatthassa pattiyā.
      |52.140| Bhātaraṃ me upaṭṭhahitvā     dhātuṃ pattamhi ociya 1-
                        sambuddhaṃ upanāmesiṃ       lokajeṭṭhaṃ narāsabhaṃ.
      |52.141|  Ubhohatthehi paggayha      buddho loke sadevake
                        sandassayanto taṃ dhātuṃ     kittayi aggasāvakaṃ.
@Footnote: 1 Ma. ohiya. Yu. opiya.
      |52.142| Cittañca suvimuttaṃ me        saddhā mayhaṃ patiṭṭhitā
                        sabbāsave pariññāya     viharāmi anāsavo.
      |52.143| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā cundatthero imā gāthāyo abhāsitthāti.
                             Cundattherassa apadānaṃ samattaṃ.
                                             Uddānaṃ
                    upāli soṇo bhaddī ca       sanniṭṭhāpaka hatthiyo
                    chadanaṃ seyyacaṅkamaṃ            subhaddo cundasavhayo
                    gāthāsataṃ ca tāḷīsaṃ 1-     catasso ca tatthuttari.
                               Upālivaggo pañcamo.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 32 page 146-148. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2005              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2005              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :