ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
           |8.440| Paribbajā ekasikhā           gotamā buddhasāvakā
                           carakā tāpasā ceva         caranti mahiyā tadā.
           |8.441| Tepi maṃ parivārenti            brāhmaṇo vissuto iti
                           bahū janā maṃ pūjenti 1-   nāhaṃ pūjemi kiñcinaṃ.
           |8.442| Pūjārahaṃ na passāmi           mānathaddho ahaṃ tadā
                           buddhoti vacanaṃ natthi         tāva nuppajjate jino.
           |8.443| Accayena ahorattaṃ            padumuttaranāyako 2-
                           sabbaṃ tamaṃ vinodetvā      loke uppajji cakkhumā.
           |8.444| Vitthārike bahū jaññe       puthubhūte ca sāsane
                           upāgami tadā buddho       nagaraṃ haṃsasavhayaṃ.
           |8.445| Pitu atthāya so buddho      dhammaṃ desesi cakkhumā
                           tena kālena parisā         samantā yojanaṃ tadā.
           |8.446| Sammato manujānaṃ yo 3-    sunando nāma tāpaso
                           yāvatā buddhaparisā        pupphehicchādayi tadā.
           |8.447| Catusaccaṃ pakāsento         seṭṭhe ca pupphamaṇḍape
                           koṭisatasahassānaṃ          dhammābhisamayo ahu.
           |8.448| Sattarattindivaṃ buddho       vassitvā  dhammavuṭṭhiyā
                           aṭṭhame divase patte       sunandaṃ kittayī jino.
           |8.449| Devaloke manusse vā        saṃsaranto ayaṃ bhave
                           sabbesaṃ pavaro hutvā      bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
           |8.450| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma nāmena      satthā loke bhavissati.
           |8.451| Tassa dhammesu dāyādo      oraso dhammanimmito
                           mantānīputto puṇṇoti  hessati satthu sāvako.
           |8.452| Evaṃ kittayi sambuddho        sunandaṃ tāpasaṃ tadā
                           hāsayanto janaṃ sabbaṃ      dassayanto sakaṃ balaṃ.
           |8.453| Katañjalī namassanti          sunandaṃ tāpasaṃ tadā 1-
                           buddhe kāraṃ karitvāna       sodhesi gatimattano.
           |8.454|  Tattha me ahu saṅkappo      sutvāna munino vacaṃ
                           ahaṃ 2- kāraṃ karissāmi     yathā passāmi gotamaṃ.
           |8.455| Evāhaṃ cintayitvāna         kiriyaṃ cintayiṃ mamaṃ
                           kyāhaṃ kammaṃ ācarāmi     puññakkhette anuttare.
           |8.456| Ayañca pāṭhiko bhikkhu        sabbapāṭhīna 3- sāsane
                           vinaye agganikkhitto       taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
           |8.457| Idaṃ me amitaṃ bhogaṃ            akkhobhaṃ sāgarūpamaṃ
                           tena bhogena buddhassa      ārāmaṃ māpaye ahaṃ.
           |8.458| Sobhanaṃ nāma ārāmaṃ         nagarassa puratthato
                           katvā 5- satasahassena    saṅghārāmaṃ amāpayiṃ.
           |8.459| Kūṭāgāre ca pāsāde        maṇḍape hammiye guhā
                           caṅkame sukate katvā        saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
           |8.460| Jantāgharaṃ aggisālaṃ          atho udakamāḷakaṃ
                           nhānagharaṃ māpayitvā     bhikkhusaṅghassadāsahaṃ.
           |8.461| Āsandiyo ca pīṭhake          paribhoge ca bhājane
                           ārāmikañca bhesajjaṃ      sabbametaṃ adāsahaṃ.
           |8.462| Ārakkhaṃ paṭṭhapetvāna       pākāraṃ kārayiṃ daḷhaṃ
                           mā naṃ koci viheṭhesi         santacittāna tādinaṃ.
           |8.463| Āvāse 1- satasahasse     saṅghārāme 2- amāpayiṃ
                           vepullataṃ māpayitvā       sambuddhaṃ upanāmayiṃ.
           |8.464| Niṭṭhāpito mayārāmo       sampaṭiccha tuvaṃ muni
                           niyyādessāmi taṃ 3- dhīra   adhivāsehi cakkhuma.
           |8.465| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama saṅkappamaññāya    adhivāsehi nāyako.
           |8.466| Adhivāsanamaññāya           sabbaññussa mahesino
                           bhojanaṃ paṭiyādetvā       kālamārocayiṃ ahaṃ.
           |8.467| Ārocitamhi kālamhi        padumuttaranāyako
                           khīṇāsavasahassehi           ārāmaṃ me upāgami.
           |8.468| Nisinnakālamaññāya        annapānena tappayiṃ
                           bhuttāvīkālamaññāya     idaṃ vacanamabraviṃ.
           |8.469| Kīto satasahassena             tattakeneva kārito
                           sobhano nāma ārāmo     sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
           |8.470| Iminā bhūmidānena            cetanāpaṇidhīhi ca
                           bhave nibbattamānohaṃ      labhāmi mama patthitaṃ.
           |8.471| Paṭiggahetvā sambuddho    saṅghārāmaṃ sumāpitaṃ
                           bhikkhusaṅghe nisīditvā       idaṃ vacanamabravi.
           |8.472| Yo so buddhassa pādāsi    saṅghārāmaṃ sumāpitaṃ
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
           |8.473| Hatthī assā rathā pattī      senā ca caturaṅginī
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.474| Saṭṭhī turiyasahassāni         bheriyo samalaṅkatā
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.475| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                           vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
           |8.476| Āḷāramukhā 1- hasulā      susaññā tanumajjhimā
                           parivāressantimaṃ niccaṃ     saṅghārāmassidaṃ phalaṃ.
           |8.477| Tiṃsakappasahassāni            devaloke ramissati
                           sahassakkhattuṃ devindo     devarajjaṃ karissati.
           |8.478| Devarājena pattabbaṃ         sabbaṃ paṭilabhissati
                           anūnabhogo hutvāna         devarajjaṃ karissati.
           |8.479| Sahassakkhattuṃ cakkavatti     rājā raṭṭhe bhavissati.
                           Paṭhabyā rajjaṃ vipulaṃ          gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
           |8.480| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
           |8.481|  Tassa dhammesu dāyādo     oraso dhammanimmito
                           upāli nāma nāmena       hessati satthu sāvako.
           |8.482| Vinaye pāramiṃ patvā          ṭhānāṭhāne ca kovido
                           jinasāsanaṃ dhārayanto       viharissatināsavo.
           |8.483| Sabbametaṃ abhiññāya       gotamo sakyapuṅgavo
                           bhikkhusaṅghe nisīditvā      etadagge ṭhapessati.
           |8.484|  Aparimeyyaṃ upādāya       patthemi tava sāsanaṃ
                           so me attho anuppatto  sabbasaṃyojanakkhayo.
           |8.485| Yathā sūlāvuto poso         rājadaṇḍena tajjito
                           sūle sātaṃ avindanto      parimuttiṃva icchati.
           |8.486| Tathevāhaṃ mahāvīra              bhavadaṇḍena tajjito
                           kammasūlāvuto santo       pipāsāvedanāṭṭhito.
           |8.487| Bhave sātaṃ na vindāmi        ḍayhanto tīhi aggihi
                           parimuttiṃ gavesāmi           yathā ca rājadaṇḍato.
           |8.488| Yathā visārado puriso         visena paripīḷito
                           agadaṃ so gaveseyya         visaghātāyupāyanaṃ 1- .
           |8.489| Gavesamāno passeyya        agadaṃ visaghātakaṃ
                           taṃ pivitvā sukhī assa        visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
           |8.490| Tathevāhaṃ mahāvīra              yathā visagato 1- naro
                           sampīḷito avijjāya        saddhammāgadamesahaṃ.
           |8.491| Dhammāgadaṃ gavesanto         addakkhiṃ sakyasāsanaṃ
                           aggasaccosathānantaṃ 2-  sabbasallavinodanaṃ.
           |8.492| Dhammosathaṃ pivitvāna          visaṃ sabbaṃ samūhaniṃ
                           ajarāmaraṃ sītibhāvaṃ           nibbānaṃ passayiṃ 3- ahaṃ.
           |8.493| Yathā bhūtatajjito poso      bhūtaggāhena pīḷito
                           bhūtavejjaṃ gaveseyya         bhūtasmā parimuttiyā.
           |8.494| Gavesamāno passeyya        bhūtavijjāsu kovidaṃ
                           tassa so vihaññe bhūtaṃ     samūlañca vināsaye.
           |8.495| Tathevāhaṃ mahāvīra              tamaggāhena pīḷito
                           ñāṇālokaṃ gavesāmi      tamato parimuttiyā.
           |8.496| Athaddasaṃ sakyamuniṃ             kilesatamasodhanaṃ
                           so me tamaṃ vinodesi         bhūtavejjova bhūtikaṃ 4-.
           |8.497| Saṃsārasotaṃ sañchindiṃ         taṇhāsotaṃ nivārayiṃ
                           bhavaṃ ugghātayiṃ sabbaṃ        bhūtavejjova mūlato.
           |8.498| Garuḷo yathā opatati          pannagaṃ bhakkhamattano
                           samantā yojanasataṃ          vikkhobheti mahāsaraṃ.
           |8.499| Pannagaṃ so gahetvāna        adhosīsaṃ viheṭhayaṃ
                           ādāya so pakkamati       yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ .  Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
           |8.500| Tathevāhaṃ mahāvīra              yathāpi garuḷo balī
                           asaṅkhataṃ gavesanto          dose vikkhālayiṃ ahaṃ.
           |8.501| Diṭṭho ahaṃ dhammavaraṃ           santipadaṃ anuttaraṃ
                           ādāya viharāmetaṃ          garuḷo pannagaṃ yathā.
           |8.502| Āsāvatī nāma latā         jātā cittalatāvane
                           tassā vassasahassena      ekaṃ nibbattate phalaṃ.
           |8.503| Taṃ devā payirupāsanti        tāva dūraphalaṃ 1- sakiṃ
                           devānaṃ sā piyā evaṃ       āsāvatī phaluttamā 2-.
           |8.504| Satasahassaṃ upādāya          tāhaṃ paricare muniṃ 3-
                           sāyaṃ pātaṃ namassāmi      devā āsāvatiṃ yathā.
           |8.505| Avañjhā pāricariyā          amoghā ca namassanā
                           dūrāgataṃpi maṃ santaṃ          khaṇo maṃ 4- na virādhayi.
           |8.506| Paṭisandhiṃ na passāmi         vicinanto bhave ahaṃ
                           nirūpadhi vippamutto          upasanto carāmahaṃ.
           |8.507| Yathāpi padumaṃ nāma            suriyaraṃsena pupphati
                           tathevāhaṃ mahāvīra            buddharaṃsena pupphito.
           |8.508| Yathā balākayonimhi          na vijjati pumā 4- sadā
                           meghesu gajjamānesu        gabbhaṃ gaṇhanti tā sadā.
           |8.509| Ciraṃpi gabbhaṃ dhārenti          yāva megho na gajjati
                           bhārato parimuccanti         yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
           |8.510| Padumuttarabuddhassa              dhammameghena gajjato 1-
                          saddena dhammameghassa         dhammagabbhaṃ agaṇhahaṃ.
           |8.511| Satasahassaṃ upādāya           puññagabbhaṃ dharemahaṃ
                          nappamuñcāmi bhārato        dhammamegho na gajjati.
           |8.512| Yadā tuvaṃ sakyamuni               ramme kāpilavatthave
                          gajjasi dhammameghena            bhārato parimuccahaṃ.
           |8.513| Suññataṃ animittañca          athāpaṇihitaṃpi 2- ca
                          caturo ca phale sabbe            dhammaṃ 3- vijaṭi taṃpihaṃ.
                                        Dutiyabhāṇavāraṃ.
           |8.514| Aparimeyyaṃ upādāya           patthemi tava sāsanaṃ
                          so me attho anuppatto     santipadaṃ anuttaraṃ.
           |8.515| Vinaye pāramiṃ patto             yathāpi pāṭhiko isī
                          na me samasamo atthi            dhāremi sāsanaṃ ahaṃ.
           |8.516| Vinaye khandhake cāpi              tikacchedeva pañcake
                          ettha me vimati natthi          akkhare byañjanepi vā.
           |8.517| Niggahe paṭikamme ca            ṭhānāṭhāne ca kovido
                          osāraṇe vuṭṭhāpane         sabbattha pāramiṃ gato.
           |8.518| Vinaye khandhake cāpi 4-         nikkhipitvā padaṃ ahaṃ
                          ubhato 5- vibhaṅge ceva         rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
           |8.519| Niruttiyā ca kusalo 1-         atthānatthe ca kovido
                          anaññātaṃ mayā natthi       ekaggo satthu sāsane.
           |8.520| Rūpadakkho ahaṃ ajja              sakyaputtassa sāsane
                          kaṅkhaṃ sabbaṃ vinodemi           chindāmi sabbasaṃsayaṃ.
           |8.521| Padaṃ anupadañcāpi              akkharañcāpi byañjanaṃ
                          nidāne pariyosāne            sabbattha kovido ahaṃ.
           |8.522| Yathāpi rājā balavā             nihanitvā 2- parantape
                          vijinitvāna saṅgāmaṃ            nagaraṃ tattha māpaye.
           |8.523| Pākāraṃ parikkhañcāpi          esikaṃ dvārakoṭṭhakaṃ
                          aṭṭālake ca vividhe             kāraye nagare bahū.
           |8.524| Siṃghāṭakaṃ paccurañca 3-         suvibhattantarāpaṇaṃ
                          kārāpeyya 4- sabhaṃ tattha     atthānatthavinicchayaṃ.
           |8.525| Nigghāṭatthaṃ amittānaṃ         chiddāchiddañca jānituṃ
                          balakāyassa rakkhāya            senāmaccaṃ 5- ṭhapeti so.
           |8.526| Ārakkhatthāya bhaṇḍassa       nidhānakusalaṃ naraṃ
                          mā me bhaṇḍaṃ vinassīti        bhaṇḍarakkhaṃ ṭhapeti so.
           |8.527| Samaggo 6- hoti so 7- rañño     vuḍḍhiṃ yassa ca icchati
                          tassādhikaraṇaṃ deti              mittassa paṭipajjituṃ.
           |8.528| Uppādesu 8- nimittesu      lakkhaṇesu ca kovidaṃ
                          ajjhāyakaṃ mantadharaṃ             porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
           |8.529| Etehaṅgehi sampanno        khattiyoti pavuccati
                          sadā rakkhanti rājānaṃ         cakkavākova dukkhinaṃ 1-.
           |8.530| Tatheva tvaṃ mahāvīra               hatāmittova khattiyo
                          sadevakassa lokassa            dhammarājāti vuccati.
           |8.531| Titthiye nīharitvāna 2-         mārañcāpi sasenakaṃ
                          tamandhakāraṃ vidhaṃsetvā 3-     dhammanagaraṃ amāpayi.
           |8.532| Sīlaṃ pākārikaṃ tattha              ñāṇante dvārakoṭṭhakaṃ
                          saddhā te esikā dhīra          dvārapālo ca saṃvaro.
           |8.533| Satipaṭṭhānamaṭṭālaṃ            paññā te caccaraṃ mune
                          iddhipādañca siṅghāṭaṃ       dhammavīthi 4- sumāpitaṃ 5-.
           |8.534| Suttantaṃ abhidhammañca          vinayaṃ cāpi kevalaṃ
                          navaṅgaṃ buddhavacanaṃ               esā dhammasabhā tava.
           |8.535| Suññataṃ animittañca          vihārañcāpaṇīhitaṃ
                          anejo ca nirodho ca             esā dhammakuṭī tava.
           |8.536| Paññāya aggo nikkhitto   paṭibhāṇe ca kovido
                          sārīputtoti nāmena           dhammasenāpatī tava.
           |8.537| Cutūpapātakusalo                  iddhiyā pāramiṃ gato
                          kolito nāma nāmena          porohicco tava 6- mune.
           |8.538| Porāṇakavaṃsadharo                 uggatejo durāsado
                          dhutavādiguṇe aggo            akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
           |8.539| Bahussuto dhammadharo             sabbapāṭhī ca sāsane
                          ānando nāma nāmena      dhammarakkho tava mune.
           |8.540| Ete sabbe atikkamma        mahesī bhagavā mama
                          vinicchayaṃ me pādāsi           vinaye viññudesitaṃ.
           |8.541| Yo koci vinaye pañhaṃ           pucchati buddhasāvako
                          tattha me cintanā natthi       taññevatthaṃ   kathemahaṃ.
           |8.542| Yāvatā buddhakhettamhi         ṭhapetvā ca 1- mahāmuniṃ
                          vinaye mādiso natthi           kuto bhiyyo bhavissati.
           |8.543| Bhikkhusaṅghe nisīditvā           evaṃ gajjati gotamo
                          upālissa samo natthi          vinaye khandhakesu ca.
           |8.544| Yāvatā buddhabhaṇitaṃ             navaṅgaṃ satthusāsanaṃ
                          vinaye 2- kathitaṃ sabbaṃ          vinayamūlapassino.
           |8.545| Mama kammaṃ saritvāna             gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
           |8.546| Satasahassaṃ upādāya            imaṃ ṭhānaṃ apatthayiṃ
                          so me attho anuppatto     vinaye pāramiṃ gato.
           |8.547| Sakyānaṃ nandijanako 3-       kappako āsihaṃ pure
                          vijahitvāna taṃ jātiṃ             putto jāto mahesino.
           |8.548| Ito dutiyake kappe             añjaso nāma khattiyo
                          anantatejo amitayaso        bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
           |8.549| Tassa rañño ahaṃ putto       candano nāma khattiyo
                          jātimadena patthaddho          yasobhogamadena ca.
           |8.550| Nāgasatasahassāni               sabbālaṅkārabhūsitā
                          tidhā pabhinnā mātaṅgā       parivārenti maṃ sadā.
           |8.551| Sabalehi paretohaṃ                uyyānaṃ gantukāmako
                          āruyha sirikaṃ nāgaṃ             nagarā nikkhamiṃ tadā.
           |8.552| Caraṇena ca sampanno            guttadvāro susaṃvuto
                          devalo nāma sambuddho       āgacchi purato mamaṃ.
           |8.553| Pesetvā sirikaṃ nāgaṃ            buddhaṃ āsādayiṃ tadā
                          tato sañjātakopova 1-      nāgo nuddharako 2- padaṃ.
           |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā     buddhe kopaṃ akāsahaṃ
                          viheṭhayitvā sambuddhaṃ          uyyānaṃ agamāsahaṃ.
           |8.555| Sātaṃ tattha na vindāmi          siro pajjalito yathā
                          pariḷāhena ḍayhāmi           macchova balisādako.
           |8.556| Sasāgarantā paṭhavī               ādittā viya hoti me
                          pitu santikupāgamma            idaṃ vacanamabraviṃ.
           |8.557| Āsīvisaṃva kupitaṃ                   aggikkhandhaṃva āgataṃ
                          mattaṃva kuñjaraṃ dantiṃ           yaṃ sayambhuṃ asādayiṃ.
           |8.558| Āsādito mayā buddho        ghoro uggatapo jino
                          purā sabbe vinassāma         khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
           |8.559| No ce taṃ nijjhāpessāma     attadantaṃ samāhitaṃ
                          orena 1- sattame divase    raṭṭhamme vidhamissati.
           |8.560| Sumekhalo kosiyo ca             siggavo cāpi sattako
                          āsādayitvā isayo         duggatā te sasenakā.
           |8.561| Yadā kuppanti isayo         saññatā brahmacārino
                          sadevakaṃ vināsenti            sasāgaraṃ sapabbataṃ.
           |8.562| Tiyojanasahassamhi              purise sannipātayiṃ
                          accayaṃ desanatthāya           sayambhuṃ upasaṅkamiṃ.
           |8.563| Allavatthā allasirā          sabbeva pañjalīkatā
                          buddhassa pāde nipatitvā   idaṃ vacanamabravuṃ.
           |8.564| Khamassu tvaṃ mahāvīra             abhiyācati taṃ jano
                          pariḷāhaṃ vinodehi              mā ca 2- raṭṭhaṃ vināsaye.
           |8.565| Sadevamānusā sabbe          sadānavā sarakkhasā
                          ayomayena kūṭena              siraṃ bhindeyyu me sadā.
           |8.566| Udake aggi na saṇṭhāti       vījaṃ sele na rūhati
                          agade kimi na saṇṭhāti        kopo buddhe na jāyati.
           |8.567| Yathā ca bhūmi acalā              appameyyo ca sāgaro
                          anantako ca ākāso         evaṃ buddhā 3- akhobhiyā.
           |8.568| Attadantā 4- mahāvīrā     khamitā ca tapassino
                          khantānaṃ khamitānaṃ ca            gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
           |8.569| Idaṃ vatvāna sambuddho       pariḷāhaṃ vinodayi 1-
                          mahājanassa purato            nabhaṃ abbhuggamī tadā.
           |8.570| Tena kammenahaṃ vīra 2-        hīnattaṃ ajjhupāgato
                          samatikkamma taṃ jātiṃ         pāvisiṃ abhayaṃ puraṃ.
           |8.571| Tadāpi maṃ mahāvīra              ḍayhamānaṃ  susaṇṭhitaṃ 3-
                          pariḷāhaṃ vinodesi             sayambhuṃ ca khamāpayiṃ.
           |8.572| Ajjāpi maṃ mahāvīra            ḍayhamānaṃ tihaggibhi
                          nibbāpesi tayo aggī       sītibhāvañca pāpayiṃ.
           |8.573| Yesaṃ 4- sotāvadhānatthi      suṇātha mama bhāsato
                          atthaṃ tuyhaṃ pavakkhāmi        yathādiṭṭhaṃ padaṃ mamaṃ.
           |8.574| Sayambhuṃ taṃ vimānetvā        santacittaṃ samāhitaṃ
                          tena kanmenahaṃ ajja          jātomhi nīcayoniyaṃ.
           |8.575| Mā vo khaṇaṃ virādhetha           khaṇātītā hi socare
                          sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           |8.576| Ekaccānañca vamanaṃ          ekaccānaṃ virecanaṃ
                          visaṃ halāhalaṃ eke 5-        ekaccānañca osathaṃ.
           |8.577| Vamanaṃ paṭipannānaṃ              phalaṭṭhānaṃ virecanaṃ
                          osathaṃ phalalābhīnaṃ              puññakkhettaṃ gavesinaṃ.
           |8.578| Sāsanena viruddhānaṃ            visaṃ halāhalaṃ yathā
                          āsīviso duṭṭhaviso 6-       ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
           |8.579| Sakiṃ pītaṃ halāhalaṃ           uparuddheti jīvitaṃ
                          sāsanena virujjhitvā     kappakoṭimhi ḍayhati.
           |8.580| Khantiyā avihiṃsāya         mettacittavatāya ca
                          sadevakaṃ so tarati           tasmā te 1- avirodhiyā 2-.
           |8.581|  Lābhālābhe na sajjanti  sammānane vimānane
                          paṭhavīsadisā buddhā        tasmā te na virodhiyā 3-.
           |8.582| Devadatte ca vadhake         core caṅgulimālake
                          rāhule dhanapāle ca        sabbesaṃ samako muni.
           |8.583| Etesaṃ paṭighaṃ natthi         rāgomesaṃ na vijjati
                          sabbesaṃ samako buddho   vadhakassorasassa ca.
           |8.584| Panthe disvāna kāsāvaṃ   chaḍḍitaṃ miḷhamakkhitaṃ
                       sirasā 4- añjaliṃ katvā   vanditabbaṃ isiddhajaṃ.
           |8.585| Abbhatītā ca ye buddhā   vattamānā anāgatā
                          dhajenānena sujjhanti     tasmā ete namassiyā.
           |8.586| Satthukappaṃ suvinayaṃ          dhāremi hadayenahaṃ
                          namassamāno vinayaṃ        viharissāmi sabbadā.
           |8.587| Vinayo āsayo mayhaṃ      vinayo ṭhānacaṅkamaṃ
                          kappemi vinaye vāsaṃ      vinayo mayha gocaro.
           |8.588| Vinaye pāramippatto      samathe cāpi kovido
                          upāli taṃ mahāvīra          pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
           |8.589| So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
                          namassamāno sambuddhaṃ   dhammassa ca sudhammataṃ.
           |8.590| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsavā parikkhīṇā   natthi dāni punabbhavo.
           |8.591| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |8.592| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                         Upālittherassa apadānaṃ samattaṃ.
                       Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)



             The Pali Tipitaka in Roman Character Volume 32 page 53-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=8&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=8&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :