[8] |8.438| Nagare haṃsavatiyā sujāto nāma brāhmaṇo
asītikoṭisannicayo 2- pahūtadhanadhaññavā.
|8.439| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū
lakkhaṇe itihāse ca saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
|8.440| Paribbajā ekasikhā gotamā buddhasāvakā
carakā tāpasā ceva caranti mahiyā tadā.
|8.441| Tepi maṃ parivārenti brāhmaṇo vissuto iti
bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcinaṃ.
|8.442| Pūjārahaṃ na passāmi mānathaddho ahaṃ tadā
buddhoti vacanaṃ natthi tāva nuppajjate jino.
|8.443| Accayena ahorattaṃ padumuttaranāyako 2-
sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā.
|8.444| Vitthārike bahū jaññe puthubhūte ca sāsane
upāgami tadā buddho nagaraṃ haṃsasavhayaṃ.
|8.445| Pitu atthāya so buddho dhammaṃ desesi cakkhumā
tena kālena parisā samantā yojanaṃ tadā.
|8.446| Sammato manujānaṃ yo 3- sunando nāma tāpaso
yāvatā buddhaparisā pupphehicchādayi tadā.
|8.447| Catusaccaṃ pakāsento seṭṭhe ca pupphamaṇḍape
koṭisatasahassānaṃ dhammābhisamayo ahu.
|8.448| Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā
aṭṭhame divase patte sunandaṃ kittayī jino.
|8.449| Devaloke manusse vā saṃsaranto ayaṃ bhave
sabbesaṃ pavaro hutvā bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
|8.450| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma nāmena satthā loke bhavissati.
|8.451| Tassa dhammesu dāyādo oraso dhammanimmito
mantānīputto puṇṇoti hessati satthu sāvako.
|8.452| Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā
hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ.
|8.453| Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1-
buddhe kāraṃ karitvāna sodhesi gatimattano.
|8.454| Tattha me ahu saṅkappo sutvāna munino vacaṃ
ahaṃ 2- kāraṃ karissāmi yathā passāmi gotamaṃ.
|8.455| Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ
kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare.
|8.456| Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane
vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
|8.457| Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ
tena bhogena buddhassa ārāmaṃ māpaye ahaṃ.
|8.458| Sobhanaṃ nāma ārāmaṃ nagarassa puratthato
katvā 5- satasahassena saṅghārāmaṃ amāpayiṃ.
|8.459| Kūṭāgāre ca pāsāde maṇḍape hammiye guhā
caṅkame sukate katvā saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
|8.460| Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ
nhānagharaṃ māpayitvā bhikkhusaṅghassadāsahaṃ.
|8.461| Āsandiyo ca pīṭhake paribhoge ca bhājane
ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ.
|8.462| Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ
mā naṃ koci viheṭhesi santacittāna tādinaṃ.
|8.463| Āvāse 1- satasahasse saṅghārāme 2- amāpayiṃ
vepullataṃ māpayitvā sambuddhaṃ upanāmayiṃ.
|8.464| Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni
niyyādessāmi taṃ 3- dhīra adhivāsehi cakkhuma.
|8.465| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
mama saṅkappamaññāya adhivāsehi nāyako.
|8.466| Adhivāsanamaññāya sabbaññussa mahesino
bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ.
|8.467| Ārocitamhi kālamhi padumuttaranāyako
khīṇāsavasahassehi ārāmaṃ me upāgami.
|8.468| Nisinnakālamaññāya annapānena tappayiṃ
bhuttāvīkālamaññāya idaṃ vacanamabraviṃ.
|8.469| Kīto satasahassena tattakeneva kārito
sobhano nāma ārāmo sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
|8.470| Iminā bhūmidānena cetanāpaṇidhīhi ca
bhave nibbattamānohaṃ labhāmi mama patthitaṃ.
|8.471| Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ
bhikkhusaṅghe nisīditvā idaṃ vacanamabravi.
|8.472| Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|8.473| Hatthī assā rathā pattī senā ca caturaṅginī
parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.474| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā
parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.475| Chaḷāsītisahassāni nāriyo samalaṅkatā
vicittavatthābharaṇā āmuttamaṇikuṇḍalā.
|8.476| Āḷāramukhā 1- hasulā susaññā tanumajjhimā
parivāressantimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.477| Tiṃsakappasahassāni devaloke ramissati
sahassakkhattuṃ devindo devarajjaṃ karissati.
|8.478| Devarājena pattabbaṃ sabbaṃ paṭilabhissati
anūnabhogo hutvāna devarajjaṃ karissati.
|8.479| Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati.
Paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
|8.480| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma gottena satthā loke bhavissati.
|8.481| Tassa dhammesu dāyādo oraso dhammanimmito
upāli nāma nāmena hessati satthu sāvako.
|8.482| Vinaye pāramiṃ patvā ṭhānāṭhāne ca kovido
jinasāsanaṃ dhārayanto viharissatināsavo.
|8.483| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo
bhikkhusaṅghe nisīditvā etadagge ṭhapessati.
|8.484| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ
so me attho anuppatto sabbasaṃyojanakkhayo.
|8.485| Yathā sūlāvuto poso rājadaṇḍena tajjito
sūle sātaṃ avindanto parimuttiṃva icchati.
|8.486| Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito
kammasūlāvuto santo pipāsāvedanāṭṭhito.
|8.487| Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi
parimuttiṃ gavesāmi yathā ca rājadaṇḍato.
|8.488| Yathā visārado puriso visena paripīḷito
agadaṃ so gaveseyya visaghātāyupāyanaṃ 1- .
|8.489| Gavesamāno passeyya agadaṃ visaghātakaṃ
taṃ pivitvā sukhī assa visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
|8.490| Tathevāhaṃ mahāvīra yathā visagato 1- naro
sampīḷito avijjāya saddhammāgadamesahaṃ.
|8.491| Dhammāgadaṃ gavesanto addakkhiṃ sakyasāsanaṃ
aggasaccosathānantaṃ 2- sabbasallavinodanaṃ.
|8.492| Dhammosathaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ
ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ 3- ahaṃ.
|8.493| Yathā bhūtatajjito poso bhūtaggāhena pīḷito
bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā.
|8.494| Gavesamāno passeyya bhūtavijjāsu kovidaṃ
tassa so vihaññe bhūtaṃ samūlañca vināsaye.
|8.495| Tathevāhaṃ mahāvīra tamaggāhena pīḷito
ñāṇālokaṃ gavesāmi tamato parimuttiyā.
|8.496| Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ
so me tamaṃ vinodesi bhūtavejjova bhūtikaṃ 4-.
|8.497| Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ
bhavaṃ ugghātayiṃ sabbaṃ bhūtavejjova mūlato.
|8.498| Garuḷo yathā opatati pannagaṃ bhakkhamattano
samantā yojanasataṃ vikkhobheti mahāsaraṃ.
|8.499| Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ
ādāya so pakkamati yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ . Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
|8.500| Tathevāhaṃ mahāvīra yathāpi garuḷo balī
asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ.
|8.501| Diṭṭho ahaṃ dhammavaraṃ santipadaṃ anuttaraṃ
ādāya viharāmetaṃ garuḷo pannagaṃ yathā.
|8.502| Āsāvatī nāma latā jātā cittalatāvane
tassā vassasahassena ekaṃ nibbattate phalaṃ.
|8.503| Taṃ devā payirupāsanti tāva dūraphalaṃ 1- sakiṃ
devānaṃ sā piyā evaṃ āsāvatī phaluttamā 2-.
|8.504| Satasahassaṃ upādāya tāhaṃ paricare muniṃ 3-
sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā.
|8.505| Avañjhā pāricariyā amoghā ca namassanā
dūrāgataṃpi maṃ santaṃ khaṇo maṃ 4- na virādhayi.
|8.506| Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ
nirūpadhi vippamutto upasanto carāmahaṃ.
|8.507| Yathāpi padumaṃ nāma suriyaraṃsena pupphati
tathevāhaṃ mahāvīra buddharaṃsena pupphito.
|8.508| Yathā balākayonimhi na vijjati pumā 4- sadā
meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā.
|8.509| Ciraṃpi gabbhaṃ dhārenti yāva megho na gajjati
bhārato parimuccanti yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
|8.510| Padumuttarabuddhassa dhammameghena gajjato 1-
saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ.
|8.511| Satasahassaṃ upādāya puññagabbhaṃ dharemahaṃ
nappamuñcāmi bhārato dhammamegho na gajjati.
|8.512| Yadā tuvaṃ sakyamuni ramme kāpilavatthave
gajjasi dhammameghena bhārato parimuccahaṃ.
|8.513| Suññataṃ animittañca athāpaṇihitaṃpi 2- ca
caturo ca phale sabbe dhammaṃ 3- vijaṭi taṃpihaṃ.
Dutiyabhāṇavāraṃ.
|8.514| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ
so me attho anuppatto santipadaṃ anuttaraṃ.
|8.515| Vinaye pāramiṃ patto yathāpi pāṭhiko isī
na me samasamo atthi dhāremi sāsanaṃ ahaṃ.
|8.516| Vinaye khandhake cāpi tikacchedeva pañcake
ettha me vimati natthi akkhare byañjanepi vā.
|8.517| Niggahe paṭikamme ca ṭhānāṭhāne ca kovido
osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato.
|8.518| Vinaye khandhake cāpi 4- nikkhipitvā padaṃ ahaṃ
ubhato 5- vibhaṅge ceva rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
|8.519| Niruttiyā ca kusalo 1- atthānatthe ca kovido
anaññātaṃ mayā natthi ekaggo satthu sāsane.
|8.520| Rūpadakkho ahaṃ ajja sakyaputtassa sāsane
kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ.
|8.521| Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ
nidāne pariyosāne sabbattha kovido ahaṃ.
|8.522| Yathāpi rājā balavā nihanitvā 2- parantape
vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye.
|8.523| Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ
aṭṭālake ca vividhe kāraye nagare bahū.
|8.524| Siṃghāṭakaṃ paccurañca 3- suvibhattantarāpaṇaṃ
kārāpeyya 4- sabhaṃ tattha atthānatthavinicchayaṃ.
|8.525| Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ
balakāyassa rakkhāya senāmaccaṃ 5- ṭhapeti so.
|8.526| Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ
mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so.
|8.527| Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati
tassādhikaraṇaṃ deti mittassa paṭipajjituṃ.
|8.528| Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ
ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
|8.529| Etehaṅgehi sampanno khattiyoti pavuccati
sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ 1-.
|8.530| Tatheva tvaṃ mahāvīra hatāmittova khattiyo
sadevakassa lokassa dhammarājāti vuccati.
|8.531| Titthiye nīharitvāna 2- mārañcāpi sasenakaṃ
tamandhakāraṃ vidhaṃsetvā 3- dhammanagaraṃ amāpayi.
|8.532| Sīlaṃ pākārikaṃ tattha ñāṇante dvārakoṭṭhakaṃ
saddhā te esikā dhīra dvārapālo ca saṃvaro.
|8.533| Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune
iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ 5-.
|8.534| Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ
navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava.
|8.535| Suññataṃ animittañca vihārañcāpaṇīhitaṃ
anejo ca nirodho ca esā dhammakuṭī tava.
|8.536| Paññāya aggo nikkhitto paṭibhāṇe ca kovido
sārīputtoti nāmena dhammasenāpatī tava.
|8.537| Cutūpapātakusalo iddhiyā pāramiṃ gato
kolito nāma nāmena porohicco tava 6- mune.
|8.538| Porāṇakavaṃsadharo uggatejo durāsado
dhutavādiguṇe aggo akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
|8.539| Bahussuto dhammadharo sabbapāṭhī ca sāsane
ānando nāma nāmena dhammarakkho tava mune.
|8.540| Ete sabbe atikkamma mahesī bhagavā mama
vinicchayaṃ me pādāsi vinaye viññudesitaṃ.
|8.541| Yo koci vinaye pañhaṃ pucchati buddhasāvako
tattha me cintanā natthi taññevatthaṃ kathemahaṃ.
|8.542| Yāvatā buddhakhettamhi ṭhapetvā ca 1- mahāmuniṃ
vinaye mādiso natthi kuto bhiyyo bhavissati.
|8.543| Bhikkhusaṅghe nisīditvā evaṃ gajjati gotamo
upālissa samo natthi vinaye khandhakesu ca.
|8.544| Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ
vinaye 2- kathitaṃ sabbaṃ vinayamūlapassino.
|8.545| Mama kammaṃ saritvāna gotamo sakyapuṅgavo
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ.
|8.546| Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ
so me attho anuppatto vinaye pāramiṃ gato.
|8.547| Sakyānaṃ nandijanako 3- kappako āsihaṃ pure
vijahitvāna taṃ jātiṃ putto jāto mahesino.
|8.548| Ito dutiyake kappe añjaso nāma khattiyo
anantatejo amitayaso bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
|8.549| Tassa rañño ahaṃ putto candano nāma khattiyo
jātimadena patthaddho yasobhogamadena ca.
|8.550| Nāgasatasahassāni sabbālaṅkārabhūsitā
tidhā pabhinnā mātaṅgā parivārenti maṃ sadā.
|8.551| Sabalehi paretohaṃ uyyānaṃ gantukāmako
āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā.
|8.552| Caraṇena ca sampanno guttadvāro susaṃvuto
devalo nāma sambuddho āgacchi purato mamaṃ.
|8.553| Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā
tato sañjātakopova 1- nāgo nuddharako 2- padaṃ.
|8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kopaṃ akāsahaṃ
viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ.
|8.555| Sātaṃ tattha na vindāmi siro pajjalito yathā
pariḷāhena ḍayhāmi macchova balisādako.
|8.556| Sasāgarantā paṭhavī ādittā viya hoti me
pitu santikupāgamma idaṃ vacanamabraviṃ.
|8.557| Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ
mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ.
|8.558| Āsādito mayā buddho ghoro uggatapo jino
purā sabbe vinassāma khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
|8.559| No ce taṃ nijjhāpessāma attadantaṃ samāhitaṃ
orena 1- sattame divase raṭṭhamme vidhamissati.
|8.560| Sumekhalo kosiyo ca siggavo cāpi sattako
āsādayitvā isayo duggatā te sasenakā.
|8.561| Yadā kuppanti isayo saññatā brahmacārino
sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ.
|8.562| Tiyojanasahassamhi purise sannipātayiṃ
accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ.
|8.563| Allavatthā allasirā sabbeva pañjalīkatā
buddhassa pāde nipatitvā idaṃ vacanamabravuṃ.
|8.564| Khamassu tvaṃ mahāvīra abhiyācati taṃ jano
pariḷāhaṃ vinodehi mā ca 2- raṭṭhaṃ vināsaye.
|8.565| Sadevamānusā sabbe sadānavā sarakkhasā
ayomayena kūṭena siraṃ bhindeyyu me sadā.
|8.566| Udake aggi na saṇṭhāti vījaṃ sele na rūhati
agade kimi na saṇṭhāti kopo buddhe na jāyati.
|8.567| Yathā ca bhūmi acalā appameyyo ca sāgaro
anantako ca ākāso evaṃ buddhā 3- akhobhiyā.
|8.568| Attadantā 4- mahāvīrā khamitā ca tapassino
khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
|8.569| Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 1-
mahājanassa purato nabhaṃ abbhuggamī tadā.
|8.570| Tena kammenahaṃ vīra 2- hīnattaṃ ajjhupāgato
samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ.
|8.571| Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 3-
pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ.
|8.572| Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi
nibbāpesi tayo aggī sītibhāvañca pāpayiṃ.
|8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato
atthaṃ tuyhaṃ pavakkhāmi yathādiṭṭhaṃ padaṃ mamaṃ.
|8.574| Sayambhuṃ taṃ vimānetvā santacittaṃ samāhitaṃ
tena kanmenahaṃ ajja jātomhi nīcayoniyaṃ.
|8.575| Mā vo khaṇaṃ virādhetha khaṇātītā hi socare
sadatthe vāyameyyātha khaṇo vo paṭipādito.
|8.576| Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ
visaṃ halāhalaṃ eke 5- ekaccānañca osathaṃ.
|8.577| Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ
osathaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ.
|8.578| Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā
āsīviso duṭṭhaviso 6- ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
|8.579| Sakiṃ pītaṃ halāhalaṃ uparuddheti jīvitaṃ
sāsanena virujjhitvā kappakoṭimhi ḍayhati.
|8.580| Khantiyā avihiṃsāya mettacittavatāya ca
sadevakaṃ so tarati tasmā te 1- avirodhiyā 2-.
|8.581| Lābhālābhe na sajjanti sammānane vimānane
paṭhavīsadisā buddhā tasmā te na virodhiyā 3-.
|8.582| Devadatte ca vadhake core caṅgulimālake
rāhule dhanapāle ca sabbesaṃ samako muni.
|8.583| Etesaṃ paṭighaṃ natthi rāgomesaṃ na vijjati
sabbesaṃ samako buddho vadhakassorasassa ca.
|8.584| Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ
sirasā 4- añjaliṃ katvā vanditabbaṃ isiddhajaṃ.
|8.585| Abbhatītā ca ye buddhā vattamānā anāgatā
dhajenānena sujjhanti tasmā ete namassiyā.
|8.586| Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ
namassamāno vinayaṃ viharissāmi sabbadā.
|8.587| Vinayo āsayo mayhaṃ vinayo ṭhānacaṅkamaṃ
kappemi vinaye vāsaṃ vinayo mayha gocaro.
|8.588| Vinaye pāramippatto samathe cāpi kovido
upāli taṃ mahāvīra pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
|8.589| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ
namassamāno sambuddhaṃ dhammassa ca sudhammataṃ.
|8.590| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
sabbāsavā parikkhīṇā natthi dāni punabbhavo.
|8.591| Svāgataṃ vata me āsi buddhaseṭṭhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|8.592| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
Upālittherassa apadānaṃ samattaṃ.
Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)
The Pali Tipitaka in Roman Character Volume 32 page 53-69.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=8&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=8&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=8
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com