![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
![]() |
![]() |
Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510) [100] |100.92| Nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |100.93| Nālikeraphalaṃ gayha buddhaseṭṭhassadāsahaṃ ākāse ṭhitako santo paṭiggaṇhi mahāyaso. |100.94| Pītisañjanano 1- mayhaṃ diṭṭhadhammasukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. |100.95| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ uppajjateva ratanaṃ nibbattassa tahiṃ 2- tahiṃ. |100.96| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |100.97| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto phaladānassidaṃ phalaṃ. |100.98| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |100.99| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.--------------------------------------------------------------------------------------------- page151.
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |100.100| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti. Nālikeraphaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ kaṇikārañca patto ca kāsumāri tathāvaṭo cāraphali mātuluṅgo ajjelāmorameva ca. Tālaṃ tathā nālikeraṃ gāthāyo gaṇitāpiha ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ. Kaṇikāravaggo ekapaññāso. ---------------------The Pali Tipitaka in Roman Character Volume 33 page 150-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=100&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=100&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=100&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=100&items=1&pagebreak=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=100 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]