ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page152.

Dvepaññāso phaladāyakavaggo paṭhamaṃ kurañjiyaphaladāyakattherāpadānaṃ (511) [101] |101.1| Migaluddho pure āsiṃ vivane vicaraṃ ahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |101.2| Kurañjiyaphalaṃ gayha buddhaseṭṭhassadāsahaṃ puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi. |101.3| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |101.4| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |101.5| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |101.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhāsitthāti. Kurañjiyaphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. tādino. Yu. vīrassa.

--------------------------------------------------------------------------------------------- page153.

Dutiyaṃ kapiṭṭhaphaladāyakattherāpadānaṃ (512) [102] |102.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ kapiṭṭhaṃ adadiṃ phalaṃ. |102.8| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |102.9| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |102.10| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |102.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kapiṭṭhaphaladāyako thero imā gāthāyo abhāsitthāti. Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513) [103] |103.12| Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ rathiyaṃ paṭipajjantaṃ kosumbamadadintadā. |103.13| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. kosamba....

--------------------------------------------------------------------------------------------- page154.

|103.14| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |103.15| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |103.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti. Kosumbaphaliyattherassa apadānaṃ samattaṃ. Catutthaṃ ketakapupphiyattherāpadānaṃ (514) [104] |104.17| Vinatānadiyā 1- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. |104.18| Madhugandhassa pupphena ketakassa ahaṃ tadā pasannacitto sumano buddhaseṭṭhassa pūjayiṃ. |104.19| Ekanavute ito kappe yaṃ pupphaṃ abhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |104.20| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |104.21| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Yu. vitthāya nadiyā.

--------------------------------------------------------------------------------------------- page155.

Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |104.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti. Ketakapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ nāgapupphiyattherāpadānaṃ (515) [105] |105.23| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ. |105.24| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |105.25| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |105.26| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |105.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti. Nāgapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page156.

Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516) [106] |106.28| Candabhāgānadītīre ahosiṃ kinnaro tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. |106.29| Pasannacitto sumano vedajāto katañjalī gahetvā ajjunapupphaṃ sayambhuṃ abhipūjayiṃ. |106.30| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnaraṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |106.31| Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ dasakkhattuṃ cakkavatti mahārajjamakārayiṃ. |106.32| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhette 1- vappitaṃ vījaṃ sayambhusmiṃ ahosi 2- me. |106.33| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjāraho ahaṃ ajja sakyaputtassa sāsane. |106.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |106.35| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |106.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.

--------------------------------------------------------------------------------------------- page157.

Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti. Ajjunapupphiyattherassa apadānaṃ samattaṃ. Sattamaṃ kuṭajapupphiyattherāpadānaṃ (517) [107] |107.37| Himavantassa avidūre accalo 1- nāma pabbato buddho sudassano nāma vasanto 2- pabbatantare. |107.38| Pupphaṃ hemavantaṃ gayha vehāsaṃ agamāsahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. |107.39| Pupphaṃ kuṭajamādāya sire katvānahantadā 3- buddhassa abhiropesiṃ sayambhussa mahesino. |107.40| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |107.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |107.42| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |107.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti. Kuṭajapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. vasalo. Yu. cāvalo. 2 Ma. Yu. vasate. 3 Ma. ... katvāna añjaliṃ.

--------------------------------------------------------------------------------------------- page158.

Aṭṭhamaṃ ghosasaññakattherāpadānaṃ (518) [108] |108.44| Migaluddho pure āsiṃ araññe vivane ahaṃ addasaṃ virajaṃ buddhaṃ devasaṅghapurakkhataṃ. |108.45| Catusaccaṃ pakāsentaṃ desentaṃ amataṃpadaṃ assosiṃ madhuraṃ dhammaṃ sikhino lokabandhuno. |108.46| Ghose cittaṃ pasādesiṃ asamappaṭipuggale 1- tattha cittaṃ pasādetvā uttariṃ duttaraṃ bhavaṃ. |108.47| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi ghosasaññāyidaṃ phalaṃ. |108.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |108.49| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |108.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti. Ghosasaññakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. asamappaṭipuggalaṃ.

--------------------------------------------------------------------------------------------- page159.

Navamaṃ sabbaphaladāyakattherāpadānaṃ (519) [109] |109.51| Varuṇo nāma nāmena brāhmaṇo mantapāragū chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā. |109.52| Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ paṇṇasālaṃ karitvāna vasāmi pavane ahaṃ. |109.53| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so āgañchi mama assamaṃ. |109.54| Yāvatā vanasaṇḍamhi obhāso vipulo ahu buddhassa ānubhāvena pajjali pavanaṃ tadā. |109.55| Disvāna pāṭihiriyaṃ 1- buddhaseṭṭhassa tādino pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ. |109.56| Upagantvāna sambuddhaṃ saha 2- khārimadāsahaṃ anukampāya me buddho idaṃ vacanamabravi. |109.57| Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ paribhutteva 3- saṅghamhi puññaṃ 4- tava bhavissati. |109.58| Puṭakantaṃ gahetvāna bhikkhusaṅghassadāsahaṃ tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. |109.59| Tattha dibbehi naccehi gītehi vāditehi ca puññakammena saṃyutto 5- anubhomi yasaṃ 6- ahaṃ. @Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ. @3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.

--------------------------------------------------------------------------------------------- page160.

|109.60| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. |109.61| Yāvatā caturo dīpā sasamuddā sapabbatā phalaṃ buddhassa datvāna issaraṃ kārayiṃ 1- ahaṃ. |109.62| Yāvatā ye pakkhigaṇā ākāse upatanti ce 2- tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.63| Yāvatā vanasaṇḍamhi yakkhā bhūtā ca rakkhasā kumbhaṇḍā garuḷā cāpi pācariyaṃ 3- upenti me. |109.64| Kummā 4- soṇā madhukarā ḍaṃsā ca makasā ubho tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.65| Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.66| Yepi dīghāyukā nāgā iddhimanto mahāyasā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.67| Sīhā byagghā ca dīpi ca acchakokataracchakā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.68| Osadhitiṇavāsī ca ye ca ākāsavāsino sabbe maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.69| Sududdasaṃ sunipuṇaṃ gambhīraṃ supakāsitaṃ phussayitvā 5- viharāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā. @5 Po. Ma. phassayitvā. Yu. passitvāna.

--------------------------------------------------------------------------------------------- page161.

|109.70| Vimokkhe aṭṭha phussitvā viharāmi anāsavo ātāpī nipako cāpi 1- phaladānassidaṃ phalaṃ. |109.71| Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā ahaṃ aññataro tesaṃ phaladānassidaṃ phalaṃ. |109.72| Abhiññāpāramiṃ gantvā sukkamūlena codito sabbāsave pariññāya viharāmi anāsavo. |109.73| Tevijjā iddhipattā ca buddhaputtā mahāyasā dibbasotasamāpannā tesaṃ aññataro ahaṃ. |109.74| Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |109.75| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |109.76| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |109.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti. Sabbaphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. cāhaṃ.

--------------------------------------------------------------------------------------------- page162.

Dasamaṃ padumadhāriyattherāpadānaṃ (520) [110] |110.78| Himavantassa avidūre romaso nāma pabbato buddhobhisambhavo nāma abbhokāse vasi 1- tadā. |110.79| Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ. |110.80| Ekatiṃse ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |110.81| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |110.82| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |110.83| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumadhāriyo thero imā gāthāyo abhāsitthāti. Padumadhāriyattherassa apadānaṃ samattaṃ. Uddānaṃ kurañjiyaṃ kapiṭṭhañca kosumbaṃ atha ketakaṃ nāgapupphajjunañceva kuṭaji ghosasaññako. @Footnote: 1 Ma. Yu. sabbattha vasī.

--------------------------------------------------------------------------------------------- page163.

Thero ca sabbaphalado tathā padumadhāriyo asīti cetthe gāthāyo tisso gāthā taduttari. Phaladāyakavaggo dvepaññāso. -----------


             The Pali Tipitaka in Roman Character Volume 33 page 152-163. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=101&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=101&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=101&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=101&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=101              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :