![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
![]() |
![]() |
Tepaññāso tiṇadāyakavaggo paṭhamaṃ tiṇamuṭṭhidāyakattherāpadānaṃ (521) [111] |111.1| Himavantassa avidūre lambako nāma pabbato tattheva 1- tisso sambuddho abbokāsamhi caṅkami. |111.2| Migaluddho pure 2- āsiṃ araññe kānane ahaṃ disvānāhaṃ devadevaṃ tiṇamuṭṭhimadāsahaṃ. |111.3| Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ sambuddhaṃ abhivāditvā pakkāmiṃ uttarāmukho. |111.4| Aciraṃ gatamattaṃ 3- maṃ migarājā aheṭhayi 4- sīhena ghāṭito 5- santo tattha kālaṃ kato ahaṃ. |111.5| Āsanne me kataṃ kammaṃ buddhaseṭṭhe anāsave sumutto saravegova 6- devalokaṃ agañchahaṃ. |111.6| Yūpo tattha subho āsi puññakammābhinimmito sahassakaṇḍo sattageṇḍu dhajālu haritāmayo. @Footnote: 1 Yu. tatthopatisso. 2 Yu. tadā. 3 Ma. Yu. gatamattassa. 4 Ma. apoṭhayi. @5 Ma. poṭhito. Yu. patito. 6 Po. Yu. ... ca.--------------------------------------------------------------------------------------------- page164.
|111.7| Pabhā niddhāvate tassa sataraṃsīva uggato ākiṇṇo devakaññāhi āmodiṃ kāmakāmihaṃ. |111.8| Devalokā cavitvāna sukkamūlena codito āgantvāna manussattaṃ pattomhi āsavakkhayaṃ. |111.9| Catunavute ito kappe nisīdanamakāsahaṃ duggatiṃ nābhijānāmi tiṇamuṭṭhe idaṃ phalaṃ. |111.10| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |111.11| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |111.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti. Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ.The Pali Tipitaka in Roman Character Volume 33 page 163-164. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=111&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=111&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=111&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=111&items=1&pagebreak=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=111 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]