ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                    Chaṭṭhaṃ soṇātheriyāpadānaṃ (26)
     [166] |166.220| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |166.221| Tadā 1- seṭṭhikule jātā   sukhitā sajjitā 2- piyā
                          upetvā taṃ munivaraṃ           assosiṃ madhuraṃ vacaṃ.
       |166.222| Āraddhaviriyānaggaṃ          vaṇṇeti 3- bhikkhuniṃ jino 4-
                          taṃ sutvā muditā hutvā    kāraṃ katvāna satthuno.
       |166.223| Abhivādiya sambuddhaṃ         taṃ ṭhānaṃ patthayiṃ tadā
                          anumodi mahāvīro           sijjhataṃ paṇidhi tava.
       |166.224| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
@Footnote: 1 Yu. tadāhaṃ. 2 Ma. pūjitā. 3 Ma. vaṇṇesi. Yu. vaṇṇentaṃ. 4 Yu. jinaṃ.

--------------------------------------------------------------------------------------------- page349.

|166.225| Tassa dhammesu dāyādā orasā dhammanimmitā soṇāti nāma nāmena hessati satthusāvikā. |166.226| Taṃ sutvā muditā hutvā yāvajīvaṃ tathā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |166.227| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |166.228| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |166.229| Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ dasa puttāni ajaniṃ surūpāni visesato. |166.230| Sukhe ṭhitā ca te sabbe jananettamanoharā amittānampi rucitā mama 1- pageva te piyā. |166.231| Tato mayhaṃ akāmāya dasaputtapurakkhato pabbajittha sa me bhattā devadevassa sāsane. |166.232| Tadekikā vicintesiṃ jīvitenālamatthu me jināya 2- patiputtehi buddhāyapi 3- varākiyā. |166.233| Ahaṃpi tattha gacchissaṃ sampatto yattha me pati evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. |166.234| Tato mamaṃ 4- bhikkhuniyo ekaṃ bhikkhunupassaye vihāya gañchumovādaṃ tāpehi udakaṃ iti. @Footnote: 1 Yu. mamaṃ pāgeva. 2 Ma. cattāya. 3 Ma. Yu. vuḍḍhāya ca. 4 Ma. Yu. ca maṃ.

--------------------------------------------------------------------------------------------- page350.

|166.235| Tadā udakamānetvā 1- okiritvāna kumbhiyā culle ṭhapetvā āsinā tato cittaṃ samādahiṃ. |166.236| Khandhe aniccato disvā dukkhato ca anattato khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. |166.237| Tadāgantvā bhikkhuniyo uṇhodakamapucchisuṃ tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. |166.238| Vimhitā tā jinavaraṃ etamatthamasāvayuṃ 2- taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha. |166.239| Yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo viriyārabhato daḷhaṃ. |166.240| Ārādhito mahāvīro mayā suppaṭipattiyā āraddhaviriyānaggaṃ mamāha sa mahāmuni. |166.241| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |166.242| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |166.243| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti. Soṇātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. udakamāhitvā. 2 Yu. etamatthaṃva sāvayuṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 348-350. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=166&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=166&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=166&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=166&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=166              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :