Pañcavīsatimo gotamabuddhavaṃso
[26] |26.1| Ahametarahi sambuddho gotamo sakyavaḍḍhano
padhānaṃ padahitvāna patto sambodhimuttamaṃ.
|26.2| Brahmunā yācito santo dhammacakkaṃ pavattayiṃ
aṭṭhārasannaṃ koṭīnaṃ paṭhamābhisamayo ahu.
|26.3| Tato parañca desento naradevasamāgame 1-
gaṇanāya na vattabbo dutiyābhisamayo ahu.
|26.4| Idhevāhaṃ etarahi ovadiṃ mama atrajaṃ
gaṇanāya na vattabbo tatiyābhisamayo ahu.
|26.5| Ekosi 2- sannipāto me sāvakānaṃ mahesinaṃ
aḍḍhateḷasasatānaṃ bhikkhūnāsi samāgamo.
|26.6| Virocamāno vimalo bhikkhusaṅghassa majjhato 3-
dadāmi patthitaṃ sabbaṃ maṇīva sabbakāmado.
@Footnote: 1 Yu. ... samāgamo. 2 Yu. ekova. 3 Ma. majjhago.
|26.7| Phalamākaṅkhamānānaṃ bhavacchandaṃ jahesinaṃ
catusaccaṃ pakāsesi 1- anukampāya pāṇinaṃ.
|26.8| Dasavīsasahassānaṃ dhammābhisamayo ahu
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo.
|26.9| Vitthārikaṃ bahujaññaṃ iddhaṃ phītaṃ suphullitaṃ
idha mayhaṃ sakyamunino sāsanaṃ suvisodhitaṃ.
|26.10| Anāsavā vītarāgā santacittā samāhitā
bhikkhū nekasatā sabbe parivārenti maṃ sadā.
|26.11| Idāni ye etarahi jahanti mānusaṃ bhavaṃ
appattamānasā sekkhā te bhikkhū viññūgarahitā.
|26.12| Ariyañjasaṃ thomayantā sadā dhammaratā janā
bujjhissanti jutimanto 2- saṃsārasaritā 3- narā.
|26.13| Nagaraṃ kapilavatthu me rājā suddhodano pitā
mayhaṃ janettikā mātā māyādevīti vuccati.
|26.14| Ekūnatiṃsavassāni agāraṃ ajjhāvasihaṃ 4-
sucando 5- kokanudo koñco tayo pāsādamuttamā.
|26.15| Cattāḷīsasahassāni nāriyo samalaṅkatā
yasodharā 6- nāma nārī rāhulo nāma atrajo.
|26.16| Nimitte caturo disvā assayānena nikkhamiṃ
@Footnote: 1 Ma. pakāsemi. 2 Ma. Yu. satimanto. 3 Ma. saṃsārasaritaṃ gatā.
@4 Ma. Yu. ajjhahaṃ vasiṃ. 5 Ma. rammo surammo subhako. Yu. rāmo surāmo subhato.
@6 Ma. bhaddakañcanā. Yu. bhaddakaccā.
Chavassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ.
|26.17| Bārāṇasīisipatane jino 1- cakkaṃ pavattayiṃ
ahaṃ gotamasambuddho saraṇaṃ sabbapāṇinaṃ.
|26.18| Kolito upatisso ca dve bhikkhū aggasāvakā
ānando nāmupaṭṭhāko santikāvacaro mama.
|26.19| Khemā uppalavaṇṇā ca bhikkhunī aggasāvikā
citto ca hatthāḷavako aggupaṭṭhākupāsakā.
|26.20| Nandamātā ca uttarā aggupaṭṭhākupāsikā
ahaṃ assatthamūlamhi patto sambodhimuttamaṃ.
|26.21| Byāmappabhā sadā mayhaṃ soḷasahatthamuggato 2-
appaṃ vassasataṃ āyu mametarahi 3- vijjati.
|26.22| Tāvatā tiṭṭhamānohaṃ tāresiṃ 4- janataṃ bahuṃ
ṭhapayitvāna dhammokkaṃ 5- pacchimajanabodhanaṃ.
|26.23| Ahaṃpi na cirasseva saddhiṃ sāvakasaṅghato
idheva parinibbissaṃ aggivāhārasaṅkhayā.
|26.24| Tāni [6]- atulatejāni imāni ca yasabalāni 7- iddhiyo
ahaṃ 8- guṇadhāraṇo deho dvattiṃsavaralakkhaṇavicitto.
|26.25| Dasadisā 9- pabhāsetvā sataraṃsīva chappabhā
sabbā samantarahessanti nanu rittā sabbasaṅkhārāti.
Gotamabuddhavaṃso pañcavīsatimo.
@Footnote: 1 Ma. Yu. cakkaṃ pavattitaṃ mayā. 2 Ma. ...muggatā. 3 Ma. Yu. idānetarahi.
@4 Ma. Yu. tāremi. 5 Ma. dhammakkaṃ. 6 Ma. Yu. ca. 7 Ma. Yu. dasabalāni.
@8 Ma. Yu. ayañca guṇavaradeho dvattiṃsalakkhaṇācito. 9 Yu. asadisā.
The Pali Tipitaka in Roman Character Volume 33 page 543-545.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=206&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=206&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=206&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=206&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=206
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8601
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8601
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com