ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page139.

Ekapaññāso kaṇikāravaggo paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501) [91] |91.1| Sumedho nāma sambuddho dvattiṃsavaralakkhaṇo vivekakāmo sambuddho himavantaṃ upāgami. |91.2| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. |91.3| Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ tisulaṃ sukataṃ gayha gacchāmi ambare tadā. |91.4| Pabbatagge yathā aggi puṇṇamāyeva candimā vane obhāsate buddho sālarājāva phullito. |91.5| Vanato 1- nikkhamitvāna buddharaṃsābhidhāvare naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ. |91.6| Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ. |91.7| Buddhassa ānubhāvena tīṇi pupphāni me tadā uddhaṃvaṇṭā adhopattā chāyaṃ kubbanti satthuno. |91.8| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. @Footnote: 1 Yu. vanaggā.

--------------------------------------------------------------------------------------------- page140.

|91.9| Tattha me sukataṃ byamhaṃ kaṇikārīti ñāyati saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2- dhajālu haritāmayo satasahassaniyyūhā byamhe pātubhaviṃsu me. |91.11| Soṇṇamayā maṇimayā lohitaṅkamayāpica phalikāpica pallaṅkā yenicchakā yathicchakaṃ. |91.12| Mahārahañca sayanaṃ tulikaṃ 3- vikatissakaṃ uddhalomikaekantaṃ bibbohanasamāyutaṃ. |91.13| Bhavanā nikkhamitvāna caranto devacārikaṃ yadā icchāmi gamanaṃ devasaṅghapurakkhato. |91.14| Pupphassa heṭṭhā tiṭṭhāmi upari chadanaṃ mama samantā yojanasataṃ kaṇikārehi chāditaṃ. |91.15| Saṭṭhī turiyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ parivārenti maṃ niccaṃ rattindivamatanditā. |91.16| Tattha naccehi gītehi tāḷehi vāditehi ca ramāmi khiḍḍāratiyā modāmi kāmakāmihaṃ. |91.17| Tattha bhutvā pivitvā ca modāmi tidase tadā nārīgaṇehi sahito modāmi byamhamuttame. |91.18| Satānaṃ pañcakkhattuñca devarajjamakārayiṃ satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ. @Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.

--------------------------------------------------------------------------------------------- page141.

|91.19| Padesarajjaṃ vipulaṃ gaṇanāto saṅkhayaṃ bhavābhave saṃsaranto mahābhogaṃ 1- labhāmahaṃ. |91.20| Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ duve bhave saṃsarāmi devatte atha mānuse. |91.21| Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ duve kule pajāyāmi khattiye cāpi brāhmaṇe. |91.22| Nīce kule na jāyāmi 2- buddhapūjāyidaṃ phalaṃ hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ. |91.23| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā. |91.24| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ koseyyakambaliyāni khomakappāsikāni ca. |91.25| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ navavatthaṃ navaphalaṃ navaggarasabhojanaṃ. |91.26| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ ime 3- khāda ime 3- bhuñja imamhi sayane saya. |91.27| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ sabbattha pūjito homi yaso accuggato 4- mama. |91.28| Mahesakkho 5- sadā homi abhejjapariso sadā ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato. @5 Ma. Yu. mahāpakkho.

--------------------------------------------------------------------------------------------- page142.

|91.29| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. |91.30| Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave vevaṇṇiyaṃ 1- na jānāmi buddhapūjāyidaṃ phalaṃ. |91.31| Devalokā cavitvāna sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |91.32| Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ. |91.33| Upasampādayi buddho guṇamaññāya cakkhumā taruṇo pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ. |91.34| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ. |91.35| Paṭisambhidā anuppatto iddhipādesu kovido saddhamme 2- pāramippatto buddhapūjāyidaṃ phalaṃ. |91.36| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |91.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |91.38| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.

--------------------------------------------------------------------------------------------- page143.

|91.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti. Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ ekapattadāyakattherāpadānaṃ (502) [92] |92.40| Nagare haṃsavatiyā kumbhakāro ahosahaṃ addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ. |92.41| Sukataṃ mattikāpattaṃ buddhaseṭṭhassadāsahaṃ pattaṃ datvā bhagavato ujubhūtassa tādino. |92.42| Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ rūpimaye ca sovaṇṇe taṭṭike 1- ca maṇīmaye. |92.43| Pāṭiyā 2- paribhuñjāmi puññakammassidaṃ phalaṃ yasasāva 3- janānañca aggabhūto 4- ca homahaṃ. |92.44| Yathāpi bhaddake khette vījaṃ appampi ropitaṃ sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ. |92.45| Tathevidaṃ pattadānaṃ buddhakhettamhi ropitaṃ pītidhāre pavassante phalaṃ me 6- tosayissati. |92.46| Yāvatā khettā vijjanti saṅghāpica gaṇāpica buddhakhettasamo natthi sukhado 7- sabbapāṇinaṃ. @Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca. @4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ. @7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.

--------------------------------------------------------------------------------------------- page144.

|92.47| Namo te purisājañña namo te purisuttama ekapattaṃ daditvāna pattomhi acalaṃ padaṃ. |92.48| Ekanavute ito kappe yaṃ pattamadadiṃ tadā duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ. |92.49| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |92.50| Svāgataṃ vata me āsi mama buddhassa santake tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |92.51| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti. Ekapattadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503) [93] |93.52| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ |93.53| pasannacitto sumano sire katvāna añjaliṃ kāsumārikamādāya buddhaseṭṭhassadāsahaṃ. |93.54| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page145.

|93.55| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |93.56| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |93.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kāsumārikaphaladāyako thero imā gāthāyo abhāsitthāti. Kāsumārikaphaladāyakattherassa apadānaṃ samattaṃ. Catutthaṃ avaṭaphaliyattherāpadānaṃ (504) [94] |94.58| Sahassaraṃsī bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. |94.59| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ pasannacitto sumano avaṭaṃ adadiṃ phalaṃ. |94.60| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |94.61| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |94.62| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

--------------------------------------------------------------------------------------------- page146.

|94.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti. Avaṭaphaliyattherassa apadānaṃ samattaṃ. Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505) [95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ cāraphalamadāsahaṃ. |95.65| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |95.66| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |95.67| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |95.68| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti. Cāraphaliyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....

--------------------------------------------------------------------------------------------- page147.

Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506) [96] |96.69| Kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. |96.70| Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ dakkhiṇeyyassa vīrassa pasanno sehi pāṇibhi. |96.71| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |96.72| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |96.73| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |96.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti. Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ. Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507) [97] |97.75| Ajino 1- nāma sambuddho himavante vasi tadā caraṇena ca sampanno samādhikusalo muni. @Footnote: 1 Ma. Yu. ajjuno.

--------------------------------------------------------------------------------------------- page148.

|97.76| Kumbhamattaṃ gahetvāna añjaliṃ 1- jīvajīvakaṃ chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ. |97.77| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |97.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |97.79| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |97.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti. Ajjelaphaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508) [98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ amoraṃ 3- adadiṃ phalaṃ. |98.82| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |98.83| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.

--------------------------------------------------------------------------------------------- page149.

|98.84| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |98.85| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti. Amoraphaliyattherassa apadānaṃ samattaṃ. Navamaṃ tālaphaliyattherāpadānaṃ (509) [99] |99.86| Sataraṃsī nāma bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. |99.87| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ pasannacitto sumano tālaphalamadāsahaṃ. |99.88| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |99.89| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |99.90| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |99.91| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page150.

Itthaṃ sudaṃ āyasmā tālaphaliyo thero imā gāthāyo abhāsitthāti. Tālaphaliyattherassa apadānaṃ samattaṃ. Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510) [100] |100.92| Nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |100.93| Nālikeraphalaṃ gayha buddhaseṭṭhassadāsahaṃ ākāse ṭhitako santo paṭiggaṇhi mahāyaso. |100.94| Pītisañjanano 1- mayhaṃ diṭṭhadhammasukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. |100.95| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ uppajjateva ratanaṃ nibbattassa tahiṃ 2- tahiṃ. |100.96| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |100.97| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto phaladānassidaṃ phalaṃ. |100.98| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |100.99| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.

--------------------------------------------------------------------------------------------- page151.

Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |100.100| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti. Nālikeraphaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ kaṇikārañca patto ca kāsumāri tathāvaṭo cāraphali mātuluṅgo ajjelāmorameva ca. Tālaṃ tathā nālikeraṃ gāthāyo gaṇitāpiha ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ. Kaṇikāravaggo ekapaññāso. ---------------------


             The Pali Tipitaka in Roman Character Volume 33 page 139-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=91&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=91&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=91&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=91&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=91              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :