ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
                         Cittuppādakaṇḍaṃ
                            padabhājanīyaṃ
     [16]   Katame   dhammā   kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho    hoti    anabhijjhā   hoti   abyāpādo   hoti   sammādiṭṭhi
hoti   hirī   hoti   ottappaṃ  hoti  kāyappassaddhi  hoti  cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
Cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [17]   Katamo   tasmiṃ   samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [18]   Katamā   tasmiṃ   samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ     cetasikaṃ     sātaṃ     cetasikaṃ    sukhaṃ
cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ   cetosamphassajā   sātā  sukhā
vedanā ayaṃ tasmiṃ samaye vedanā hoti.
     [19]   Katamā   tasmiṃ   samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā           saññā           sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti.
     [20]   Katamā   tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [21]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ tasmiṃ samaye cittaṃ mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti.
     [22]   Katamo   tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
Takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
     [23]  Katamo  tasmiṃ  samaye  vicāro  hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [24]   Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye  pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [25]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [26]   Katamā   tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
     [27]   Katamaṃ  tasmiṃ  samaye  saddhindriyaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     [28]   Katamaṃ  tasmiṃ  samaye  viriyindriyaṃ  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
Ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
     [29]   Katamaṃ   tasmiṃ  samaye  satindriyaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satindriyaṃ hoti.
     [30]  Katamaṃ  tasmiṃ  samaye  samādhindriyaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhindriyaṃ hoti.
     [31]   Katamaṃ  tasmiṃ  samaye  paññindriyaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     [32]   Katamaṃ   tasmiṃ   samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
Viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [33]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ   hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [34]   Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [35]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi   ayaṃ   tasmiṃ   samaye   sammādiṭṭhi
hoti.
     [36]   Katamo   tasmiṃ   samaye  sammāsaṅkappo  hoti  yo  tasmiṃ
samaye  takko  vitakko  saṅkappo  appanā  byappanā cetaso abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
     [37]   Katamo   tasmiṃ   samaye  sammāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
     [38]   Katamā  tasmiṃ  samaye  sammāsati  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   ayaṃ   tasmiṃ  samaye
sammāsati hoti.
     [39]   Katamo   tasmiṃ   samaye   sammāsamādhi   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye sammāsamādhi hoti.
     [40]   Katamaṃ   tasmiṃ  samaye  saddhābalaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     [41]   Katamaṃ   tasmiṃ   samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo
Idaṃ tasmiṃ samaye viriyabalaṃ hoti.
     [42]   Katamaṃ   tasmiṃ   samaye   satibalaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satibalaṃ hoti.
     [43]   Katamaṃ   tasmiṃ  samaye  samādhibalaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhibalaṃ hoti.
     [44]   Katamaṃ   tasmiṃ  samaye  paññābalaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti.
     [45]   Katamaṃ   tasmiṃ   samaye   hirībalaṃ   hoti  yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
idaṃ tasmiṃ samaye hirībalaṃ hoti.
     [46]   Katamaṃ  tasmiṃ  samaye  ottappabalaṃ  hoti  yaṃ  tasmiṃ  samaye
Ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [47]   Katamo   tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [48]   Katamo   tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [49]   Katamo   tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī     medhā     pariṇāyikā     vipassanā     sampajaññaṃ     patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    amoho   kusalamūlaṃ   ayaṃ   tasmiṃ
samaye amoho hoti.
     [50]   Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [51]  Katamo  tasmiṃ  samaye  abyāpādo  hoti  yo  tasmiṃ samaye
Adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
     [52]  Katamā  tasmiṃ  samaye  sammādiṭṭhi  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [53]   Katamā   tasmiṃ   samaye   hirī   hoti   yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
     [54]   Katamaṃ   tasmiṃ   samaye  ottappaṃ  hoti  yaṃ  tasmiṃ  samaye
ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
     [55]   Katamā   tasmiṃ   samaye   kāyappassaddhi  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   passaddhi
paṭippassaddhi     passambhanā    paṭippassambhanā    paṭippassambhitattaṃ    ayaṃ
tasmiṃ samaye kāyappassaddhi hoti.
     [56]   Katamā   tasmiṃ   samaye   cittappassaddhi  hoti  yā  tasmiṃ
Samaye     viññāṇakkhandhassa     passaddhi     paṭippassaddhi     passambhanā
paṭippassambhanā    paṭippassambhitattaṃ   ayaṃ   tasmiṃ   samaye   cittappassaddhi
hoti.
     [57]  Katamā  tasmiṃ  samaye  kāyalahutā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa  lahutā  lahupariṇāmatā
adandhanatā     avitthanatā     ayaṃ     tasmiṃ     samaye     kāyalahutā
hoti.
     [58]  Katamā  tasmiṃ  samaye  cittalahutā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa     lahutā    lahupariṇāmatā    adandhanatā    avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.
     [59]  Katamā  tasmiṃ  samaye  kāyamudutā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   mudutā   maddavatā
akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti.
     [60]  Katamā  tasmiṃ  samaye  cittamudutā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa    mudutā    maddavatā    akakkhaḷatā    akathinatā   ayaṃ
tasmiṃ samaye cittamudutā hoti.
     [61]   Katamā   tasmiṃ   samaye  kāyakammaññatā  hoti  yā  tasmiṃ
samaye   vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa   kammaññatā
kammaññattaṃ    kammaññabhāvo    ayaṃ    tasmiṃ    samaye    kāyakammaññatā
hoti.
     [62]   Katamā   tasmiṃ   samaye  cittakammaññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    kammaññatā    kammaññattaṃ    kammaññabhāvo
ayaṃ tasmiṃ samaye cittakammaññatā hoti.
     [63]   Katamā   tasmiṃ   samaye  kāyapāguññatā  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   paguṇatā
paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
     [64]   Katamā   tasmiṃ   samaye  cittapāguññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    paguṇatā    paguṇattaṃ    paguṇabhāvo    ayaṃ
tasmiṃ samaye cittapāguññatā hoti.
     [65]  Katamā  tasmiṃ  samaye  kāyujukatā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   ujutā   ujukatā
ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti.
     [66]  Katamā  tasmiṃ  samaye  cittujukatā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa    ujutā    ujukatā   ajimhatā   avaṅkatā   akuṭilatā
ayaṃ tasmiṃ samaye cittujukatā hoti.
     [67]   Katamā  tasmiṃ  samaye  sati  hoti  yā  tasmiṃ  samaye  sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sati hoti.
     [68]   Katamaṃ   tasmiṃ  samaye  sampajaññaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
Paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    idaṃ   tasmiṃ   samaye   sampajaññaṃ
hoti.
     [69]   Katamo   tasmiṃ   samaye  samatho  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     ayaṃ    tasmiṃ
samaye samatho hoti.
     [70]   Katamā  tasmiṃ  samaye  vipassanā  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye vipassanā hoti.
     [71]   Katamo  tasmiṃ  samaye  paggāho  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
Anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
ayaṃ tasmiṃ samaye paggāho hoti.
     [72]  Katamo  tasmiṃ  samaye  avikkhepo  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     ayaṃ    tasmiṃ
samaye avikkhepo hoti.
     [73]  Ye  vā  pana  tasmiṃ  samaye  aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                     Padabhājanīyaṃ niṭṭhitaṃ.
                      Paṭhamabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 9-21. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=16&items=58              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=16&items=58&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=16&items=58              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=16&items=58              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=16              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=2490              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2490              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :