ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [75]  Katame  tasmiṃ  samaye  cattāro khandhā honti vedanākkhandho
saññākkhandho    saṅkhārakkhandho    viññāṇakkhandho    .   katamo   tasmiṃ
samaye   vedanākkhandho  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ  sātaṃ  cetasikaṃ
sukhaṃ   cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā
vedanā   ayaṃ   tasmiṃ   samaye   vedanākkhandho  hoti  .  katamo  tasmiṃ
samaye   saññākkhandho   hoti   yā   tasmiṃ   samaye  saññā  sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññākkhandho hoti.
     {75.1}  Katamo  tasmiṃ  samaye  saṅkhārakkhandho hoti phasso cetanā
vitakko  vicāro  pīti  cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi   sammāsaṅkappo
sammāvāyāmo    sammāsati   sammāsamādhi   saddhābalaṃ   viriyabalaṃ   satibalaṃ
samādhibalaṃ     paññābalaṃ    hirībalaṃ    ottappabalaṃ    alobho    adoso
amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī    ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi     paṭiccasamuppannā    arūpinodhammā    ṭhapetvā    vedanākkhandhaṃ
ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye   saṅkhārakkhandho   hoti  .  katamo  tasmiṃ  samaye  viññāṇakkhandho
Hoti  yaṃ  tasmiṃ  samaye  cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ  tasmiṃ  samaye  viññāṇakkhandho  hoti  .  ime  tasmiṃ samaye cattāro
khandhā honti.



             The Pali Tipitaka in Roman Character Volume 34 page 22-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=75&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=75&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=75&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=75&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=75              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5084              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5084              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :