ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [766]   Katame  dhammā  sārammaṇā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho    ime    dhammā    sārammaṇā   .
Katame    dhammā   anārammaṇā   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu
ime dhammā anārammaṇā.
     [767]    Katame    dhammā   cittā   cakkhuviññāṇaṃ   sotaviññāṇaṃ
ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manodhātu   manoviññāṇadhātu
ime     dhammā     cittā     .     katame     dhammā    nocittā
vedanākkhandho   saññākkhandho   saṅkhārakkhandho   sabbañca  rūpaṃ  asaṅkhatā
ca dhātu ime dhammā nocittā.
     [768]   Katame   dhammā  cetasikā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   ime   dhammā  cetasikā  .  katame  dhammā  acetasikā
cittañca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā acetasikā.
     [769]     Katame    dhammā    cittasampayuttā    vedanākkhandho
saññākkhandho    saṅkhārakkhandho    ime    dhammā   cittasampayuttā  .
Katame   dhammā  cittavippayuttā  sabbañca  rūpaṃ  asaṅkhatā  ca  dhātu  ime
dhammā   cittavippayuttā   .   cittaṃ  na  vattabbaṃ  cittena  sampayuttantipi
cittena vippayuttantipi.
     [770]  Katame  dhammā  cittasaṃsaṭṭhā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhā  .  katame dhammā cittavisaṃsaṭṭhā
sabbañca  rūpaṃ  asaṅkhatā  ca  dhātu  ime  dhammā  cittavisaṃsaṭṭhā  .  cittaṃ
na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi.
     [771]  Katame  dhammā  cittasamuṭṭhānā vedanākkhandho saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti   yaṃ   vā   panaññampi   atthi
rūpaṃ   cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ  rūpāyatanaṃ  saddāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu  āpodhātu  rūpassa  lahutā  rūpassa
mudutā   rūpassa   kammaññatā  rūpassa  upacayo  rūpassa  santati  kabaḷiṃkāro
āhāro  ime  dhammā  cittasamuṭṭhānā . Katame dhammā nocittasamuṭṭhānā
cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nocittasamuṭṭhānā.
     [772]  Katame  dhammā  cittasahabhuno  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti  ime  dhammā  cittasahabhuno .
Katame  dhammā  nocittasahabhuno  cittañca  avasesañca  rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittasahabhuno.
     [773]  Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho
saṅkhārakkhandho  kāyaviññatti  vacīviññatti  ime  dhammā cittānuparivattino.
Katame  dhammā nocittānuparivattino cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittānuparivattino.
     [774]    Katame   dhammā   cittasaṃsaṭṭhasamuṭṭhānā   vedanākkhandho
saññākkhandho   saṅkhārakkhandho   ime   dhammā   cittasaṃsaṭṭhasamuṭṭhānā .
Katame    dhammā    nocittasaṃsaṭṭhasamuṭṭhānā    cittañca    sabbañca   rūpaṃ
asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā.
     [775]   Katame  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno  vedanākkhandho
saññākkhandho  saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno .
Katame   dhammā   nocittasaṃsaṭṭhasamuṭṭhānasahabhuno   cittañca   sabbañca   rūpaṃ
asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno.
     [776]     Katame     dhammā     cittasaṃsaṭṭhasamuṭṭhānānuparivattino
vedanākkhandho     saññākkhandho     saṅkhārakkhandho     ime    dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino        .        katame        dhammā
nocittasaṃsaṭṭhasamuṭṭhānānuparivattino           cittañca          sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino.
     [777]   Katame  dhammā  ajjhattikā  cakkhāyatanaṃ  .pe.  manāyatanaṃ
ime   dhammā   ajjhattikā   .   katame   dhammā   bāhirā   rūpāyatanaṃ
.pe. Dhammāyatanaṃ ime dhammā bāhirā.
     [778]   Katame   dhammā  upādā  cakkhāyatanaṃ  .pe.  kabaḷiṃkāro
āhāro  ime  dhammā  upādā. Katame dhammā noupādā vedanākkhandho
saññākkhandho       saṅkhārakkhandho       viññāṇakkhandho      cattāro
ca mahābhūtā asaṅkhatā ca dhātu ime dhammā noupādā.
     [779]  Katame  dhammā  upādinnā  sāsavā  kusalākusalānaṃ dhammānaṃ
vipākā   kāmāvacarā   rūpāvacarā   arūpāvacarā  vedanākkhandho  .pe.
Viññāṇakkhandho    yañca    rūpaṃ    kammassa    katattā    ime   dhammā
Upādinnā   .   katame   dhammā   anupādinnā   sāsavā   kusalākusalā
dhammā   kāmāvacarā   rūpāvacarā   arūpāvacarā   vedanākkhandho  .pe.
Viññāṇakkhandho   ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na
ca   kammavipākā   yañca   rūpaṃ   na   kammassa   katattā   apariyāpannā
maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā anupādinnā.
                                -----------



             The Pali Tipitaka in Roman Character Volume 34 page 302-306. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=766&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=766&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=766&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=766&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=766              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :