[766] Katame dhammā sārammaṇā vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho ime dhammā sārammaṇā .
Katame dhammā anārammaṇā sabbañca rūpaṃ asaṅkhatā ca dhātu
ime dhammā anārammaṇā.
[767] Katame dhammā cittā cakkhuviññāṇaṃ sotaviññāṇaṃ
ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu
ime dhammā cittā . katame dhammā nocittā
vedanākkhandho saññākkhandho saṅkhārakkhandho sabbañca rūpaṃ asaṅkhatā
ca dhātu ime dhammā nocittā.
[768] Katame dhammā cetasikā vedanākkhandho saññākkhandho
saṅkhārakkhandho ime dhammā cetasikā . katame dhammā acetasikā
cittañca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā acetasikā.
[769] Katame dhammā cittasampayuttā vedanākkhandho
saññākkhandho saṅkhārakkhandho ime dhammā cittasampayuttā .
Katame dhammā cittavippayuttā sabbañca rūpaṃ asaṅkhatā ca dhātu ime
dhammā cittavippayuttā . cittaṃ na vattabbaṃ cittena sampayuttantipi
cittena vippayuttantipi.
[770] Katame dhammā cittasaṃsaṭṭhā vedanākkhandho saññākkhandho
saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhā . katame dhammā cittavisaṃsaṭṭhā
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā cittavisaṃsaṭṭhā . cittaṃ
na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi.
[771] Katame dhammā cittasamuṭṭhānā vedanākkhandho saññākkhandho
saṅkhārakkhandho kāyaviññatti vacīviññatti yaṃ vā panaññampi atthi
rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa
mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro
āhāro ime dhammā cittasamuṭṭhānā . Katame dhammā nocittasamuṭṭhānā
cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nocittasamuṭṭhānā.
[772] Katame dhammā cittasahabhuno vedanākkhandho saññākkhandho
saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittasahabhuno .
Katame dhammā nocittasahabhuno cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittasahabhuno.
[773] Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho
saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittānuparivattino.
Katame dhammā nocittānuparivattino cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittānuparivattino.
[774] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā vedanākkhandho
saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānā .
Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānā cittañca sabbañca rūpaṃ
asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā.
[775] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno vedanākkhandho
saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno .
Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno cittañca sabbañca rūpaṃ
asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno.
[776] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino
vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino . katame dhammā
nocittasaṃsaṭṭhasamuṭṭhānānuparivattino cittañca sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino.
[777] Katame dhammā ajjhattikā cakkhāyatanaṃ .pe. manāyatanaṃ
ime dhammā ajjhattikā . katame dhammā bāhirā rūpāyatanaṃ
.pe. Dhammāyatanaṃ ime dhammā bāhirā.
[778] Katame dhammā upādā cakkhāyatanaṃ .pe. kabaḷiṃkāro
āhāro ime dhammā upādā. Katame dhammā noupādā vedanākkhandho
saññākkhandho saṅkhārakkhandho viññāṇakkhandho cattāro
ca mahābhūtā asaṅkhatā ca dhātu ime dhammā noupādā.
[779] Katame dhammā upādinnā sāsavā kusalākusalānaṃ dhammānaṃ
vipākā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe.
Viññāṇakkhandho yañca rūpaṃ kammassa katattā ime dhammā
Upādinnā . katame dhammā anupādinnā sāsavā kusalākusalā
dhammā kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho .pe.
Viññāṇakkhandho ye ca dhammā kiriyā neva kusalā nākusalā na
ca kammavipākā yañca rūpaṃ na kammassa katattā apariyāpannā
maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā anupādinnā.
-----------
The Pali Tipitaka in Roman Character Volume 34 page 302-306.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=766&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=766&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=766&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=766&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=766
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com