ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page365.

[937] Katame dhammā parāmāsā diṭṭhiparāmāso catūsu diṭṭhigata- sampayuttesu cittuppādesu uppajjati ime dhammā parāmāsā . Katame dhammā noparāmāsā ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā noparāmāsā. [938] Katame dhammā parāmaṭṭhā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā parāmaṭṭhā . katame dhammā aparāmaṭṭhā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā aparāmaṭṭhā. [939] Katame dhammā parāmāsasampayuttā cattāro diṭṭhigatasampayuttā cittuppādā etthuppannaṃ parāmāsaṃ ṭhapetvā ime dhammā parāmāsasampayuttā . katame dhammā parāmāsavippayuttā cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā parāmāsavippayuttā . parāmāso na vattabbo parāmāsasampayuttotipi parāmāsavippayuttotipi. [940] Katame dhammā parāmāsācevaparāmaṭṭhāca soeva

--------------------------------------------------------------------------------------------- page366.

Parāmāso parāmāsocevaparāmaṭṭhoca . katame dhammā parāmaṭṭhācevanocaparāmāsā ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā parāmaṭṭhācevanocaparāmāsā . Aparāmaṭṭhā dhammā na vattabbā parāmāsācevaparāmaṭṭhācātipi parāmaṭṭhācevanocaparāmāsātipi. [941] Katame dhammā parāmāsavippayuttā parāmaṭṭhā cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā parāmāsavippayuttā parāmaṭṭhā . katame dhammā parāmāsavippayuttā aparāmaṭṭhā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā parāmāsavippayuttā aparāmaṭṭhā . parāmāsā ca parāmāsasampayuttā ca dhammā na vattabbā parāmāsavippayuttā parāmaṭṭhātipi parāmāsavippayuttā aparāmaṭṭhātipi. --------------


             The Pali Tipitaka in Roman Character Volume 34 page 365-366. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=937&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=937&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=937&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=937&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=937              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :