ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1090]   Apariyāpanne   kati   khandhā  .pe.  kati  cittāni .
Apariyāpanne   cattāro   khandhā   dve   āyatanāni   dve   dhātuyo
dve  saccāni  dvādasindriyāni  cha  hetū  tayo  āhārā  eko phasso
ekā  vedanā  ekā  saññā  ekā  cetanā ekaṃ cittaṃ. Tattha katame
apariyāpanne     cattāro    khandhā    vedanākkhandho    saññākkhandho
Saṅkhārakkhandho     viññāṇakkhandho     ime    vuccanti    apariyāpanne
cattāro    khandhā    .    tattha    katamāni    apariyāpanne    dve
āyatanāni    manāyatanaṃ    dhammāyatanaṃ   imāni   vuccanti   apariyāpanne
dve   āyatanāni   .   tattha   katamāni   apariyāpanne  dve  dhātuyo
manoviññāṇadhātu    dhammadhātu    imā    vuccanti   apariyāpanne   dve
dhātuyo   .   tattha   katamāni   apariyāpanne  dve  saccāni  maggasaccaṃ
nirodhasaccaṃ imāni vuccanti apariyāpanne dve saccāni.
     {1090.1}    Tattha    katamāni   apariyāpanne   dvādasindriyāni
manindriyaṃ        jīvitindriyaṃ       somanassindriyaṃ       upekkhindriyaṃ
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
anaññātaññassāmītindriyaṃ           aññindriyaṃ          aññātāvindriyaṃ
imāni   vuccanti   apariyāpanne   dvādasindriyāni   .   tattha   katame
apariyāpanne   cha  hetū  tayo  kusalahetū  tayo  abyākatahetū  .  tattha
katame   tayo  kusalahetū  alobho  kusalahetu  adoso  kusalahetu  amoho
kusalahetu ime tayo kusalahetū.
     {1090.2}    Tattha    katame    tayo   abyākatahetū   kusalānaṃ
dhammānaṃ    vipākato    alobho    adoso    amoho    ime   tayo
abyākatahetū    .    ime   vuccanti   apariyāpanne   cha   hetū  .
Tattha     katame     apariyāpanne    tayo    āhārā    phassāhāro
manosañcetanāhāro    viññāṇāhāro    ime   vuccanti   apariyāpanne
tayo   āhārā   .   tattha   katamo   apariyāpanne   eko   phasso
manoviññāṇadhātusamphasso   ayaṃ   vuccati  apariyāpanne  eko  phasso .
Tattha   katamā   apariyāpanne   ekā   vedanā  ekā  saññā  ekā
cetanā      ekaṃ      cittaṃ     manoviññāṇadhātu     idaṃ     vuccati
apariyāpanne ekaṃ cittaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 35 page 548-550. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1090&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1090&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1090&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1090&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1090              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :