ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1095]   Kāmadhātuyā   upapattikkhaṇe   kati   khandhā  pātubhavanti
.pe.    kati   cittāni   pātubhavanti   .   kāmadhātuyā   upapattikkhajhe
Sabbesaṃ    pañcakkhandhā    pātubhavanti    .   kassaci   ekādasāyatanāni
pātubhavanti    kassaci    dasāyatanāni    pātubhavanti    kassaci    aparāni
dasāyatanāni    pātubhavanti    kassaci   navāyatanāni   pātubhavanti   kassaci
sattāyatanāni   pātubhavanti   .   kassaci   ekādasa  dhātuyo  pātubhavanti
kassaci    dasa   dhātuyo   pātubhavanti   kassaci   aparā   dasa   dhātuyo
pātubhavanti    kassaci    nava    dhātuyo    pātubhavanti    kassaci   satta
dhātuyo pātubhavanti. Sabbesaṃ ekaṃ saccaṃ pātubhavati.
     {1095.1}     Kassaci    cuddasindriyāni    pātubhavanti    kassaci
terasindriyāni     pātubhavanti     kassaci     aparāni    terasindriyāni
pātubhavanti      kassaci      dvādasindriyāni     pātubhavanti     kassaci
dasindriyāni    pātubhavanti    kassaci   navindriyāni   pātubhavanti   kassaci
aparāni      navindriyāni      pātubhavanti     kassaci     aṭṭhindriyāni
pātubhavanti      kassaci      aparāni      aṭṭhindriyāni     pātubhavanti
kassaci      sattindriyāni      pātubhavanti     kassaci     pañcindriyāni
pātubhavanti   kassaci   cattārindriyāni   pātubhavanti   .   kassaci   tayo
hetū   pātubhavanti   kassaci   dve   hetū   pātubhavanti  keci  ahetukā
pātubhavanti   .   sabbesaṃ   cattāro  āhārā  pātubhavanti  .  sabbesaṃ
eko   phasso   pātubhavati  .  sabbesaṃ  ekā  vedanā  ekā  saññā
ekā cetanā ekaṃ cittaṃ pātubhavati.



             The Pali Tipitaka in Roman Character Volume 35 page 553-554. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1095&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1095&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1095&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1095&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1095              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :