ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1107]   Paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   kattha  upapajjanti
paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   brahmapārisajjānaṃ  devānaṃ  sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   kappassa   tatiyo   catuttho
bhāgo   .   paṭhamaṃ   jhānaṃ   majjhimaṃ  bhāvetvā  kattha  upapajjanti  paṭhamaṃ
jhānaṃ    majjhimaṃ    bhāvetvā    brahmapurohitānaṃ    devānaṃ    sahabyataṃ
upapajjanti    tesaṃ    kittakaṃ    āyuppamāṇaṃ   upaḍḍhakappo   .   paṭhamaṃ
jhānaṃ    paṇītaṃ    bhāvetvā   kattha   upapajjanti   paṭhamaṃ   jhānaṃ   paṇītaṃ
bhāvetvā    mahābrahmānaṃ    devānaṃ    sahabyataṃ    upapajjanti   tesaṃ
kittakaṃ āyuppamāṇaṃ eko kappo.
     {1107.1}   Dutiyaṃ   jhānaṃ   parittaṃ  bhāvetvā  kattha  upapajjanti
dutiyaṃ    jhānaṃ    parittaṃ   bhāvetvā   parittābhānaṃ   devānaṃ   sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   dve   kappā   .   dutiyaṃ
jhānaṃ   majjhimaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ   majjhimaṃ
bhāvetvā      appamāṇābhānaṃ     devānaṃ     sahabyataṃ     upapajjanti
tesaṃ    kittakaṃ    āyuppamāṇaṃ   cattāro   kappā   .   dutiyaṃ   jhānaṃ
Paṇītaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ  paṇītaṃ  bhāvetvā
ābhassarānaṃ   devānaṃ   sahabyataṃ   upapajjanti  tesaṃ  kittakaṃ  āyuppamāṇaṃ
aṭṭha kappā.
     {1107.2}  Tatiyaṃ  jhānaṃ  parittaṃ  bhāvetvā  kattha upapajjanti tatiyaṃ
jhānaṃ   parittaṃ   bhāvetvā   parittasubhānaṃ   devānaṃ  sahabyataṃ  upapajjanti
tesaṃ   kittakaṃ   āyuppamāṇaṃ   soḷasa   kappā   .  tatiyaṃ  jhānaṃ  majjhimaṃ
bhāvetvā    kattha    upapajjanti    tatiyaṃ   jhānaṃ   majjhimaṃ   bhāvetvā
appamāṇasubhānaṃ     devānaṃ    sahabyataṃ    upapajjanti    tesaṃ    kittakaṃ
āyuppamāṇaṃ   dvattiṃsa   kappā   .   tatiyaṃ   jhānaṃ   paṇītaṃ   bhāvetvā
kattha    upapajjanti    tatiyaṃ    jhānaṃ    paṇītaṃ   bhāvetvā   subhakiṇhānaṃ
devānaṃ   sahabyataṃ   upapajjanti   tesaṃ   kittakaṃ   āyuppamāṇaṃ   catusaṭṭhī
kappā.
     {1107.3}    Catutthaṃ    jhānaṃ    bhāvetvā   ārammaṇanānattatā
manasikāranānattatā           chandanānattatā           paṇidhinānattatā
adhimokkhanānattatā         abhinihāranānattatā         paññānānattatā
appekacce   asaññasattānaṃ   devānaṃ   sahabyataṃ  upapajjanti  appekacce
vehapphalānaṃ  devānaṃ  sahabyataṃ  upapajjanti  appekacce  avihānaṃ  devānaṃ
sahabyataṃ  upapajjanti  appekacce  atappānaṃ  devānaṃ  sahabyataṃ  upapajjanti
appekacce    sudassānaṃ   devānaṃ   sahabyataṃ   upapajjanti   appekacce
sudassīnaṃ   devānaṃ  sahabyataṃ  upapajjanti  appekacce  akaniṭṭhānaṃ  devānaṃ
sahabyataṃ    upapajjanti   appekacce   ākāsānañcāyatanūpagānaṃ   devānaṃ
sahabyataṃ    upapajjanti    appekacce    viññāṇañcāyatanūpagānaṃ   devānaṃ
Sahabyataṃ    upapajjanti    appekacce    ākiñcaññāyatanūpagānaṃ   devānaṃ
sahabyataṃ     upapajjanti     appekacce     nevasaññānāsaññāyatanūpagānaṃ
devānaṃ sahabyataṃ upapajjanti.
     {1107.4}   Asaññasattānañca   vehapphalānañca   devānaṃ   kittakaṃ
āyuppamāṇaṃ    pañca    kappasatāni    .    avihānaṃ   devānaṃ   kittakaṃ
āyuppamāṇaṃ   kappasahassaṃ   .   atappānaṃ   devānaṃ  kittakaṃ  āyuppamāṇaṃ
dve    kappasahassāni   .   sudassānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
cattāri   kappasahassāni   .   sudassīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
aṭṭha   kappasahassāni   .   akaniṭṭhānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
soḷasa     kappasahassāni     .     ākāsānañcāyatanūpagānaṃ    devānaṃ
kittakaṃ āyuppamāṇaṃ vīsati kappasahassāni.
     {1107.5}      Viññāṇañcāyatanūpagānaṃ      devānaṃ      kittakaṃ
āyuppamāṇaṃ    cattālīsa    kappasahassāni    .    ākiñcaññāyatanūpagānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   saṭṭhī   kappasahassāni   .  nevasaññā-
nāsaññāyatanūpagānaṃ        devānaṃ        kittakaṃ        āyuppamāṇaṃ
caturāsīti kappasahassānīti.
          Ukkhittā puññatejena      kāmarūpagatiṃ gatā
          bhavaggaṃ vāpi sampattā        puna gacchanti duggatiṃ
          tāvadīghāyukā sattā          cavanti āyusaṅkhayā
          natthi koci bhavo nicco          iti vuttaṃ mahesinā
          tasmā hi dhīrā nipakā           nipuṇā atthacintakā
          jarāmaraṇamokkhāya              bhāventi maggamuttamaṃ
          Bhāvayitvā suciṃ maggaṃ           nibbānogadhagāminaṃ
          sabbāsave pariññāya       parinibbanti anāsavāti.
                    --------------



             The Pali Tipitaka in Roman Character Volume 35 page 570-573. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1107&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1107&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1107&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1107&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1107              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :