ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [253]   No   kilesā   .  dasindriyā  saṅkilesikā  tīṇindriyā
asaṅkilesikā   navindriyā   siyā   saṅkilesikā  siyā  asaṅkilesikā .
Paṇṇarasindriyā     asaṅkiliṭṭhā     domanassindriyaṃ     saṅkiliṭṭhaṃ     cha
indriyā   siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā   .  paṇṇarasindriyā
kilesavippayuttā     domanassindriyaṃ    kilesasampayuttaṃ    cha    indriyā
siyā kilesasampayuttā siyā kilesavippayuttā.
     {253.1}  Dasindriyā  na  vattabbā kilesā ceva saṅkilesikā cāti
saṅkilesikā  ceva  no  ca  kilesā  tīṇindriyā na vattabbā kilesā ceva
saṅkilesikā  cātipi  saṅkilesikā  ceva  no  ca  kilesātipi navindriyā na
vattabbā  kilesā  ceva  saṅkilesikā  cāti siyā saṅkilesikā ceva no ca
kilesā siyā na vattabbā saṅkilesikā ceva no ca kilesāti.
     {253.2}  Paṇṇarasindriyā  na  vattabbā  kilesā  ceva saṅkiliṭṭhā
cātipi  saṅkiliṭṭhā  ceva  no  ca  kilesātipi  domanassindriyaṃ  na vattabbaṃ
kileso   ceva   saṅkiliṭṭhañcāti   saṅkiliṭṭhañceva   no  ca  kileso  cha
indriyā   na   vattabbā   kilesā   ceva   saṅkiliṭṭhā   cāti   siyā
saṅkiliṭṭhā   ceva   no   ca   kilesā  siyā  na  vattabbā  saṅkiliṭṭhā
Ceva no ca kilesāti.
     {253.3}    Paṇṇarasindriyā    na    vattabbā   kilesā   ceva
kilesasampayuttā   cātipi   kilesasampayuttā   ceva   no  ca  kilesātipi
domanassindriyaṃ    na    vattabbaṃ   kileso   ceva   kilesasampayuttañcāti
kilesasampayuttañceva   no   ca   kileso   cha   indriyā  na  vattabbā
kilesā   ceva   kilesasampayuttā   cāti   siyā  kilesasampayuttā  ceva
no   ca   kilesā  siyā  na  vattabbā  kilesasampayuttā  ceva  no  ca
kilesāti.
     {253.4}    Navindriyā    kilesavippayuttasaṅkilesikā   tīṇindriyā
kilesavippayuttaasaṅkilesikā       domanassindriyaṃ       na      vattabbaṃ
kilesavippayuttasaṅkilesikantipi kilesavippayuttaasaṅkilesikantipi
tīṇindriyā    siyā   kilesavippayuttasaṅkilesikā   siyā   kilesavippayutta-
asaṅkilesikā   cha   indriyā   siyā   kilesavippayuttasaṅkilesikā  siyā
kilesavippayuttaasaṅkilesikā    siyā    na    vattabbā   kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.



             The Pali Tipitaka in Roman Character Volume 35 page 178-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=253&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=253&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=253&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=253&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=253              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :