ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [254]   Paṇṇarasindriyā   na   dassanena  pahātabbā  sattindriyā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Paṇṇarasindriyā   na   bhāvanāya  pahātabbā  sattindriyā  siyā  bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā   .  paṇṇarasindriyā  na
dassanena  pahātabbahetukā  sattindriyā  siyā  dassanena  pahātabbahetukā
siyā   na   dassanena  pahātabbahetukā  .  paṇṇarasindriyā  na  bhāvanāya
pahātabbahetukā    sattindriyā    siyā    bhāvanāya    pahātabbahetukā
Siyā     na   bhāvanāya   pahātabbahetukā   .   navindriyā   avitakkā
domanassindriyaṃ    savitakkaṃ    dvādasindriyā    siyā   savitakkā   siyā
avitakkā  .  navindriyā  avicārā  domanassindriyaṃ savicāraṃ dvādasindriyā
siyā    savicārā   siyā   avicārā   .   ekādasindriyā   appītikā
ekādasindriyā   siyā   sappītikā  siyā  appītikā  .  ekādasindriyā
na pītisahagatā ekādasindriyā siyā pītisahagatā siyā na pītisahagatā.
     {254.1}   Dvādasindriyā   na   sukhasahagatā   dasindriyā   siyā
sukhasahagatā  siyā  na  sukhasahagatā  .  dvādasindriyā  na  upekkhāsahagatā
dasindriyā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasindriyā    kāmāvacarā    tīṇindriyā   na   kāmāvacarā   navindriyā
siyā  kāmāvacarā  siyā  na  kāmāvacarā  .  terasindriyā na rūpāvacarā
navindriyā   siyā   rūpāvacarā   siyā  na  rūpāvacarā  .  cuddasindriyā
na arūpāvacarā aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā.
     {254.2}   Dasindriyā   pariyāpannā   tīṇindriyā   apariyāpannā
navindriyā   siyā  pariyāpannā  siyā  apariyāpannā  .  ekādasindriyā
aniyyānikā      anaññātaññassāmītindriyaṃ      niyyānikaṃ      dasindriyā
siyā    niyyānikā    siyā    aniyyānikā   .   dasindriyā   aniyatā
anaññātaññassāmītindriyaṃ        niyataṃ       ekādasindriyā       siyā
niyatā    siyā    aniyatā    .    dasindriyā   sauttarā   tīṇindriyā
anuttarā    navindriyā    siyā    sauttarā    siyā    anuttarā  .
Paṇṇarasindriyā          araṇā         domanassindriyaṃ         saraṇaṃ
Cha indriyā siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                  Indriyavibhaṅgo samatto.
                      -----------
                     Paccayākāravibhaṅgo



             The Pali Tipitaka in Roman Character Volume 35 page 179-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=254&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=254&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=254&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=254&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=254              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :