ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Paccayākāravibhaṅgo
     [255]    Avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [256]   Tattha   katamā   avijjā   dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
     [257]   Tattha  katame  avijjāpaccayā  saṅkhārā  puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    kāyasaṅkhāro    vacīsaṅkhāro
cittasaṅkhāro   .   tattha   katamo   puññābhisaṅkhāro   kusalā   cetanā
kāmāvacarā   rūpāvacarā   dānamayā   sīlamayā  bhāvanāmayā  ayaṃ  vuccati
puññābhisaṅkhāro   .   tattha  katamo  apuññābhisaṅkhāro  akusalā  cetanā
Kāmāvacarā    ayaṃ    vuccati    apuññābhisaṅkhāro   .   tattha   katamo
āneñjābhisaṅkhāro    kusalā    cetanā    arūpāvacarā   ayaṃ   vuccati
āneñjābhisaṅkhāro   .   tattha   katamo   kāyasaṅkhāro  kāyasañcetanā
kāyasaṅkhāro  vacīsañcetanā  vacīsaṅkhāro  manosañcetanā  cittasaṅkhāro.
Ime vuccanti avijjāpaccayā saṅkhārā.
     [258]    Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   cakkhuviññāṇaṃ
sotaviññāṇaṃ        ghānaviññāṇaṃ       jivhāviññāṇaṃ       kāyaviññāṇaṃ
manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
     [259]   Tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ   atthi   nāmaṃ
atthi   rūpaṃ   .   tattha   katamaṃ  nāmaṃ  vedanā  saññā  cetanā  phasso
manasikāro  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ cattāro ca mahābhūtā
catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati   rūpaṃ   .  iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.
     [260]    Tattha   katamaṃ   nāmarūpapaccayā   saḷāyatanaṃ   cakkhāyatanaṃ
sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ  manāyatanaṃ  idaṃ  vuccati
nāmarūpapaccayā saḷāyatanaṃ.
     [261]   Tattha   katamo   saḷāyatanapaccayā   phasso  cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.
     [262]   Tattha   katamā   phassapaccayā   vedanā   cakkhusamphassajā
vedanā     sotasamphassajā     vedanā     ghānasamphassajā     vedanā
jivhāsamphassajā    vedanā    kāyasamphassajā   vedanā   manosamphassajā
vedanā ayaṃ vuccati phassapaccayā vedanā .
     [263]  Tattha  katamā  vedanāpaccayā  taṇhā  rūpataṇhā saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā    ayaṃ   vuccati
vedanāpaccayā taṇhā.
     [264]    Tattha   katamaṃ   taṇhāpaccayā   upādānaṃ   kāmupādānaṃ
diṭṭhupādānaṃ   sīlabbatupādānaṃ  attavādupādānaṃ  idaṃ  vuccati  taṇhāpaccayā
upādānaṃ.
     [265]   Tattha   katamo   upādānapaccayā   bhavo  duvidhena  bhavo
atthi   kammabhavo   atthi   upapattibhavo   .   tattha   katamo   kammabhavo
puññābhisaṅkhāro   apuññābhisaṅkhāro   āneñjābhisaṅkhāro   ayaṃ   vuccati
kammabhavo  sabbampi  bhavagāmikammaṃ  kammabhavo  .  tattha  katamo  upapattibhavo
kāmabhavo   rūpabhavo   arūpabhavo   saññābhavo   asaññābhavo   nevasaññā-
nāsaññābhavo     ekavokārabhavo    catuvokārabhavo    pañcavokārabhavo
ayaṃ  vuccati  upapattibhavo  .  iti  ayañca  kammabhavo  ayañca  upapattibhavo
ayaṃ vuccati upādānapaccayā bhavo.
     [266]  Tattha  katamā  bhavapaccayā  jāti  yā  tesaṃ  tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  abhinibbatti  khandhānaṃ
Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti.
     [267]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ   .   tattha  katamā  jarā  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni   indriyānaṃ   paripāko   ayaṃ   vuccati   jarā   .  tattha  katamaṃ
maraṇaṃ   yā   tesaṃ   tesaṃ   sattānaṃ   tamhā  tamhā  sattanikāyā  cuti
cavanatā   bhedo   antaradhānaṃ   maccu  maraṇaṃ  kālakiriyā  khandhānaṃ  bhedo
kaḷevarassa   nikkhepo   jīvitindriyassa  upacchedo  idaṃ  vuccati  maraṇaṃ .
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
     [268]  Tattha  katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena
vā   phuṭṭhassa   rogabyasanena   vā  phuṭṭhassa  sīlabyasanena  vā  phuṭṭhassa
diṭṭhibyasanena      vā      phuṭṭhassa     aññataraññatarena     byasanena
samannāgatassa   aññataraññatarena   dukkhadhammena   phuṭṭhassa  soko  socanā
socitattaṃ   antosoko   antoparisoko  cetaso  parijjhāyanā  domanassaṃ
sokasallaṃ ayaṃ vuccati soko.
     [269]   Tattha   katamo   paridevo   ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    ādevo
Paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
     [270]   Tattha   katamaṃ   dukkhaṃ   yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ  kāyasamphassajā  asātā  dukkhā
vedanā idaṃ vuccati dukkhaṃ.
     [271]   Tattha   katamaṃ   domanassaṃ   yaṃ  cetasikaṃ  asātaṃ  cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     [272]   Tattha   katamo   upāyāso  ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
     [273]   Evametassa   kevalassa   dukkhakkhandhassa  samudayo  hotīti
evametassa   kevalassa   dukkhakkhandhassa   saṅgati   hoti  samāgamo  hoti
samodhānaṃ   hoti  pātubhāvo  hoti  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 181-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=255&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=255&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=255&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=255&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3266              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3266              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :