ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [504]   Na   hetū   sahetukā   hetusampayuttā   na   vattabbā
hetū  ceva  sahetukā  cāti  sahetukā  ceva  na  ca  hetū  na vattabbā
hetū   ceva   hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū
na   hetū   sahetukā   .   sappaccayā   saṅkhatā  anidassanā  appaṭighā
Arūpā   lokuttarā   kenaci   viññeyyā   kenaci   na   viññeyyā .
No    āsavā   anāsavā   āsavavippayuttā   na   vattabbā   āsavā
ceva  sāsavā  cātipi  sāsavā  ceva  no  ca  āsavātipi  na  vattabbā
āsavā   ceva  āsavasampayuttā  cātipi  āsavasampayuttā  ceva  no  ca
āsavātipi    āsavavippayuttaanāsavā    .    no   saññojanā   .pe.
No  ganthā  .pe.  no  oghā  .pe.  no  yogā  .pe. No nīvaraṇā
.pe.   no   parāmāsā   .pe.   sārammaṇā   no  cittā  cetasikā
cittasampayuttā       cittasaṃsaṭṭhā      cittasamuṭṭhānā      cittasahabhuno
cittānuparivattino        cittasaṃsaṭṭhasamuṭṭhānā       cittasaṃsaṭṭhasamuṭṭhāna-
sahabhuno           cittasaṃsaṭṭhasamuṭṭhānānuparivattino           bāhirā
nupādā   anupādinnā   .   nupādānā   .pe.   no  kilesā  .pe.
Na   dassanena   pahātabbā   na   bhāvanāya   pahātabbā   na  dassanena
pahātabbahetukā    na    bhāvanāya   pahātabbahetukā   siyā   savitakkā
siyā   avitakkā   siyā   savicārā   siyā   avicārā  siyā  sappītikā
siyā    appītikā   siyā   pītisahagatā   siyā   na   pītisahagatā   siyā
sukhasahagatā   siyā   na   sukhasahagatā   siyā   upekkhāsahagatā  siyā  na
upekkhāsahagatā   na   kāmāvacarā   na   rūpāvacarā   na   arūpāvacarā
apariyāpannā niyyānikā niyatā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                 Sammappadhānavibhaṅgo samatto.
                     ------------



             The Pali Tipitaka in Roman Character Volume 35 page 290-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=504&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=504&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=504&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=504&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7700              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7700              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :