ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [506]   Kathañca  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ
bhāveti  .  chandañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ labhati cittassa
ekaggataṃ   ayaṃ   vuccati   chandasamādhi   .   so  anuppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ
pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti
padahati    anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya  vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   ime   vuccanti   padhānasaṅkhārā   .   iti  ayañca  chandasamādhi
ime    ca    padhānasaṅkhārā   tadekajjhaṃ   abhisaññūhitvā   abhisaṅkhipitvā
chandasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.



             The Pali Tipitaka in Roman Character Volume 35 page 292. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=506&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=506&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=506&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=506&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=506              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :